________________
पच्छित्त
श्रीया को जो परिमाणम् । यथा केनापि पृष्टम- चिंशिका स्था पाणि कतिनिर्माः प्रतिविनिष्यन्ना है। उपयोदशभिर्मासैः कथमेतदीयते इति उच्यतेमासानामीत दिवस १२०
1
नोकिया स्थापनाया विशतिदिनानिि पायाः पञ्चदश दिनानि शोध्यन्ते, "ठवणाऽऽरुवपदिवसे माणादिति वचनात् शेषपरितम् इच्छिणाएँ नए " इति वचनात् । अधिकृता यादिना बारोपणया भागो द्विपते रात्र चोपरित नो राशिः शुद्धं भागं न प्रयच्छति, पञ्चसु व प्रचितेषु प्र प्रच्छतीति पञ्चसु व प्रक्रितेषु प्रयच्छतीति पञ्चपरिमाणो त्र झोषः प्रक्षिप्यते । ततो भागे हृते लब्धाः दश मासाः । तथा " दिवसा पंचाहिँ भन्या, दुरुवहीणा उ ते भवे मा सा । इति वदयमाणवचनात् स्थापनादित्रसानां विशतेः या ते द्विरुपाक्रमते स्थितौ द्वौ मासी स्थापनायाः । तथा पचदशदिनाया आरो पणायाः पञ्चभिगो दियते, लब्धात्रयस्ते द्विरूपहीनाः कृता जाता पको, लब्ध श्रारोपणाया एको मासः तेन, यदि वा प्रथमेयमारोपणेति लब्धमासा दश, एकेन गुण्यन्ते, जाता दशैव " एकेन गुणितं तदेव प्रबति " इति न्यायात् । ततो द्वौ स्थापनामासाचेक आरोपणामासा दश प्रागुक्ता इति सयौः प्रतिसेविता मासाखयोदय पृच्छति-शिकास्थापना पञ्चविंशतिदिना चाऽऽरीपणा कतिवि पन्नाः । उच्यते त्रयोविंशतिमा सैः। तथादि स्थापनादिवसा वि शतिरारोपयादिवखाः पञ्चताः पद्मस्वारिं तमासेयो शीतिशत संशोध्य जातं
ततः
60
( १५८) अभिधानराजेन्द्र
ور
पञ्चतनया आरोपनया तस्य जागो हियते । तत्रोपरितनो राशिः शुद्धं भागं म प्रयच्छति, पञ्चदशसु च प्रक्षिप्तेषु प्रयच्छतीति पञ्चदशपरिमाणोऽत्र कोषः प्रक्षिप्यते, लब्धाः परमाखाः । तथा श्र धिकृतारोपणायाः पञ्चभिगोयते, बन्धाः पञ्च ते द्वि. रूपहीनाः क्रियन्ते जातास्त्रयः, एतावन्त आरोपणाया मासायदि वे पारोपणेति "बुद्धं पि गुणसु तृ स्थिरुवणार जर माला ॥” इति वच्यमाणवचनात् ते प समासखमेष्यन्ते जाता अाश द्वौ स्थापनामासी प्र यश्चाऽऽरोपणामाला इति सर्वसंख्यया त्रयोविंशतिमासाः । अथवा अन्यथा कोषपरिमाणं कथयतिदाणा, विसोताण हवणार जो मेसो असि सो कोसेो ॥ १०८॥' मानान् परमासदिवखपरिमाणान् अशीलवान् स्थापनाद चसान् अधिकृत स्थापना वासरान् विशोष विशोष
यदि आप
अधिका
गहीनं कुर्यात्, भागे च हृते यः छेदात् अंशानां विश्लेषः । रह विशेषे कृते सति प
श्लेषः। स तावत्प्रमाणोऽकृत्स्नाऽऽरोपणायां जौषः। यथा परमासदिवसपरिमाण नातू अशीनशतात् विशिकायाः स्थापनाया दिवसा विंशतिरिति ततो विंशतिः शोध्यते, आतं - घधिकं शतम् १६० ततः पाक्षिक्यामारोपणायां संबधमासा भांग पिते स्थिताः पाश, अ
Jain Education International
पच्छिन्त
धस्तात् बेनः पञ्चदश, तेज्यो दश विश्लिष्यन्ते स्थिताः पञ्च, श्रागतं पाश्चदशिक्यामकृत्स्नाऽऽरोपणायां पञ्चको झोषः । तथा अशीतशतात् स्थापनादिवसा विंशतिः शोध्यन्ते, जातं प शतम् १६० । ततः पञ्चविंशतिदिनाया श्रारोपणायाः संचय - मासा ज्ञातुमिष्ठा इति भागो शेषाद छेदस्तत्पञ्चविंशतिः तस्यादेशाः पञ्च दश श्रागतं पञ्चविंशतिदिनायामारोपणायां पक्षो कोषः । एवं सर्वत्र भावनीयम् ।
जत्य पुरा देइ सुद्धं, भागं आरोवणा उ सा कसिया । दोए पि गुणसु लद्धं, इच्छित्रणाएँ जइ मासा १८ यस्यां पुनरारोपणायामुपरितनो राशिः शुद्धं भागं प्रयस्कृति, न hisarपाचस्यावतिष्ठते इति भावः। सा श्रारोपण कृत्स्ननागहरणात् कृत्स्नेति प्रतिपत्तव्या यथा विंशतिदिना । तथाहि- केनापि पृष्टं विंशिका स्थापना विंशिका चारोपणा कति भिर्मासैः प्रतिविमिष्टादशभिर्मासैः कप मेतदवयमिति चेत् ? । उच्यते- मालानामशीतं दिवलशतं, यो विंशतिदिनानि स्थापनाया विशतिर्दिनान्यारोपणाचा शोध्यन्ते, जातं शेषं चत्वारिंशं शतम् । ततः -" इतिरुवणार भए " इति वचनात् विशिकया आरोपणया नागोयते, भागे हुने उपरि राशिर्मिल रस्ताणा, लब्धाः सप्त मासाः । ततः "दोराद्दं पि गुणसु ल, यत्रणाएँ जह माला । " इति वक्ष्यमाणवचनात् इयमारोप णा प्रागुक्तक्रमेण द्वाभ्यां मासाज्यां निष्पनेति सप्त माला द्वाज्यां गुण्यन्ते जाताश्चतुदेश मासाः । ततो द्वौ स्थापनामासौ द्वौ चारोपणमाखाविति समुदितास्ते तु प्रयन्ते आगतं विंशिका स्थापना विंशिका बाऽऽरोपणा अष्टादशनिसैर्निष्यति । ( दोएडं तु इत्यादि) द्वयोरपि आरोपणयोः करनार पायापाया पति मासा प तिभिर्मासैरीलिताऽऽरोपणा निष्पन्नेति यावत्, तनिभिर्गुणय, यद्येकेन मासेन निष्पन्ना तत एकेन गुणय इति द्वाभ्यां मा सायां निष्पक्ष तर्हि द्विकेनापि अथ भिस्तमित्यादि । पोरयारोपणो योन्यं पतिमासात इप्सितया भारोपणया गुणय, यदि प्रथमा तत एकेन गुण्यद्वितीयाम् अथ तृतीया तननिरित्यादि । एनश्च प्रागपि जावितम् । तदेवमशीतिशतात् स्थापनाऽऽरोपशोधतेषुच्छेषं यतो का
संप्रति स्थापना रोपणादिव लेभ्यो यथा मासा भागच्छमिल मासेभ्यो वा दिवसास्तथा प्रतिपादयतिदिवसा पंच जया रूपहीला व ते नवे मासा मासा सहिया, पंचगुणा ते जवे दिवसा ||१०|| स्थापनाया श्रारोपणायाश्व दिवसाः पञ्चभिर्भज्यन्ते, प भिस्तेषां भागो हियते इति भावः । ततो भागे हृते ये धा स्ते द्विरूप नाः क्रियन्ते ततो रूपद्वयं स्फेटयते इति ज्ञावः । रूपद्वि वा स्फेटिते यदवशिष्यते ते भवेयुर्मासाः, यथा वि शिकायत स्थापनाया दिवसा शिवि हिपते रस्ते पिनाकपस्थिती बिशिका स्थापना द्वाभ्यां मासाभ्यां निष्पन्ना । तथा पाक्षिक्या रोपणादिनानि
For Private & Personal Use Only
www.jainelibrary.org