________________
पबित्त
साम्प्रतमेतेषां सुत्राणामर्थावगमेनोत्कलितप्रज्ञः सन् शिष्यः पृच्छति
जह से बहुसो मा सिया सेवित्तु बहुई हरिं । तह देहा परिहार, दुपदं तिचि आमंति ।। १६५ ।।
मासिकमासिकादिप्रायश्चित्ताऽपत्ति प्रतिपरि नामानुरूपमन्यथा येन प्रकारेण बहूनि माविकानि प्रतिसंस्य कदाचित् मासिकमेव प्रतिमा पद्यते मन्दाध्यवसायेन प्रतिदावर्तते। तद्यथा-कदाचिद् द्वैमासिकं तविणाऽध्यवसायेन प्रतिसेवनायाः कारणात् त्रैमासिकं यावत् षाण्मासिकं वा कदाचि दतियाना नातिं या ना तेन प्रकारेणास्ताद पिपरियानिमुपगच्छति तद्यथा-मासिक प्रतिव कदाचिद्भिन्नमासमापद्यते, कदाचित्पञ्चविंशतिराचिदिवं या पतिविध प्रकारो मासलकणौ यस्य तत् द्विविधं द्वैमासिकमित्यर्थः । तत एवं त्रिविधं त्रैमासिकं रामात् चानुमासिक मासिक पा मासिक प्रतीत्य प्राय यथाप्रेमसिके स्थाने प्रति कदाचिदेव मासि कम कदाचित् त्रैमासिकदाचित्
या पाराचितम् प्रस्ताव द्वैमासिक प्र सायसिनते. कदाचित त्रिमासादयमयं त्रैमासिकम
मासिक पाण्मासिके भाव श्रह - (श्रमं ति ) आमशब्दोऽनुमती समिति जावः ।
( १५२ ) अभिधानराजेन्द्रः ।
केगा पुल कारणं जिणपचचाणि काणि पुरा वाणि नियति ताई, पोछा बहुं नाई ।१६६। शिक्षा-केनः कारन मात्रिकाऽऽही प्राथमि स्य वृद्धिहानी वा नवतः ? । श्राचार्य आह-श्रत्र कारणानि सर्वपरिनिनि पुनस्तान
बा
यादिवादकस्येव पश्यावृति
वनायामप्रत
रागाध्यानडानितो वा यदि वा पश्चात् -“दा ठु कथं हा दुई कारियं दुड्डु अयं इत्यनुतापकरणतो मासिक - तिसेवनायामपि भिननः पञ्चविंशतित्री रात्रिदिवानि । एवम रागद्वेष हानिकारकानि पुनः शिष्यः पृतनु पहि प्रतिनि
निजना प शब्द एवकारार्थी मित्रत्वादव संवध्यते । केवल्यधमनः
पर्या
नारिय
तथापि
देशानुसरतोऽप्यन्ते
ताण्डवार्थसम्मतमेतदस्माकं
Jain Education International
परिवत्त
हानि चेति । (बोयग पुच्का बहुं नाउं ति) बहुशः शब्दविशेषितेषु त्रेषु बहुशब्दोऽस्ति समर्थ तुम
चोदकस्य पृच्छा-यथा-भगवन् ! । तेषु तेषु सूत्रेषूपालस्य बहुशब्दस्य कोऽर्थ इति । श्राह
9
तिविद्धं च होड़ बहूगं जहन्नममंच को जहणेण तिमि बहुगा उक्कोंसे पंच चुलीया ||१६७।। त्रिविधं बहुकं भवति । तद्यथा- जघन्यं, मध्यमम, उत्कृष्टं च । तत्र जघन्येन त्रीणि बहूांन किमुक्तं जवति?- जघन्येन त्रयो मा सा बढ़वः, उत्कर्षतः पञ्चमासशतानि चतुरशीतानि चतुरशी त्यानि तेषां मध्ये यानि प्राधि
यावत्पचशतानि जयशीत्यधिकानि तानि मध्यमतः । संप्रति यथा प्रायश्चित्तं दीयते तथा भणनीयम् । तत्र मासादाराज्य यावत् षण्मासास्तावत् स्थापनाऽऽरोपणापतिरेकेणापि सूत्रेणैव दीयते, ततः पराणि तु यानि सप्त मासाऽऽदीनि प्रायश्चित्तानि मध्यमानि उत्कृष्टं च यत्प्रायश्चित्तं तत् स्थापनाऽऽपत्रकार दयाह उवासंघपरासी- माणा पत्र व किचिया विका। दिडा निसीरनामे, सविता मायारा ॥ १६० ।।
इति स्थापना-मानारोपणप्रकारेण धी भूज्यः संयाम्पो से शेषा मासास्तेष प्रतिनिय सपरिमाणतया व्यवस्थापनम् | स्थापनाग्रहणेन आरोपणाऽपि गृहीता या परस्परमन संवेधात्तय प्रत्यारोपणा, वक्ष्यमाणेन गणितप्रकारंण संचयमासानां षट्सु मासेषु समविषमतया प्रतिनियतदिवसग्रहणतो व्य वस्थापनम् ताभ्यां स्थापनाऽऽरोपणाभ्यां संचयनं संकलन सं चः किमु भवति मासानामुपतिना कृतायां कापि मासात्पदान्दिन कुश कुतोऽपि वा स्थापनापविमार संचयः । तथा-- ( रासि प्ति ) एष प्रायश्चित्तराशिः कुत उत्पद्यते १ प्रति वक्तव्यम् । तथा मानानि प्रायश्चित्तस्य वरू व्यानि यथा प्रथमतीर्थकृतस्तीर्थे प्रायश्चितमानं संवत्सरः, मध्यमानामष्ट मासाः तथा चरमस्य षण्मासाः । तथा प्रभबः प्रायश्चित्तदाने स्वामिनः केवलिप्रभृतयो वदव्याः । त था - ( किचिया सिद्धा इति ) क्रियन्तः खतु प्रायश्चित - दाः सिद्धा इति वक्तव्यम् ? । तथा पते सर्वेऽपि प्रायश्चि दानिशयन पिनमध्ययनेन केल
या सर्वेऽप्यनावारा अतीवारा अतिक्रमाऽऽदयो निशीथनाकिन दृष्टाः । एष द्वारगाथा पार्थः ।
संप्रति प्रतिद्वारं व्यासाय जणनीयः, तत्र यान् प्रतिस्था पारोपणे कियेने
बहुपसेवीयो, विगीतो अवि य अपरिणामो अत्रा प्रतिपरिणामो, सपच्चयकारणे उवणा ।। १६६ ।।
प्रातिप्रतिपचारः पुरुषा मे गीतार्थः अगीतार्थः, परिणामकः, अपरिणामकः, अतिपरिणामकश्च । तत्र यः प्रायश्चित प्रतिपत्ता बहूनां मासिकस्थानानां प्रतिसेवी एकस्मिन् हि मासिके स्थाने प्रतिसेविते प्रायो न स्थापनाssरोपण विधिस्ततो वसे वीभ्युक्तम् । सोऽपि बागीतोऽगीतार्थः,
For Private & Personal Use Only
www.jainelibrary.org