________________
( १४८) अनिधानराजेन्
पच्छित्त
द्वेवाभ्यवसानेन मासिकं स्थानं प्रतिसेवितं, तस्य मासः परि पूर्णो दीयते । अपरेण मन्दाध्यवसानेन द्वे मासिके स्थाने प्रतिसेविते तस्य प
मासोदीयते इत्यादि । ततो भवति मूल्ये रागद्वेषौ । एवं सक द्वैमासिकाचे कारणाभ्यामति से विनो रागद्वेषवृद्धिदानित उपयुज्य बहुधिस्तरं वक्तव्यम् । तदेवम्- "गमत्ति" व्याख्यातम्। अधुना "अद्धा एसेवियम्मि इत्यादि उपासते अभ्यास या कारणान्तरे तनया प्रतिबितं तत्र बहूनि मासिकस्थानान्यान्नानि तानि चाऽऽलोचनाकाले सर्वाण्यप्येकत्रेलायामालोचन, गुरु बालोचनाप्रदानविशेष जानाति यथैव गीतार्थः कारणे च प्रतिसेवना कृता परमयतनया, ततोऽयनायनिवारणार्थे सर्वेशमपि
समयमतया दिवसान् गृहीत्वा मास एकस्तस्मै दत्तः, श्रगीतार्थी यो मन पनि मासिकस्यानानि प्रतिसेय वादा दुइ मया कृतमित्येवमादि निन्दनेरालोचितवान् सोऽप्येकेन शुध्यति । तथा गीतार्थोऽपरिणामको वा चिन्तयेत् द्वौ मासिकायापनोऽदं कथमेकेन मासेन शुद्धयामि । ततः श्रुतव्यवहारी तस्य प्रत्ययकरणार्थमे कैकस्यात् मासास्कतिया दिवसान् वा मासमेकं प्रपद्धति यथा द्वयोरपि मासोः प्रति
ते
र्द्धमासमर्द्धमासं गृहीत्वा इति । एवं हि सर्वेऽपि मासाः स फलीकृता इति तस्य महती धृतिरुपजायते । यस्त्वागमव्यबहारी, स न द्वैमासिकं प्राप्तस्य द्वावपि मासी सफलीकरोति, किं स्कंद द्वितीयं स्वजति स हि ततो या पदा पुनः निष्कारप्रतिवितस्य मासाविकमापस्य परिपूर्ण मा खादिकमेव बीसुं दिने पुच्छा, दितो तत्थ दंगलतिरण । ईदो रक्खा तेर्सि, जयमणं चैव मेमा ॥ १४५ । एवं गीतानागताच कारणे निष्कारणे वा पृथ शिष्यति किं कारणंगी सायांना कार निष्कारणे व विसिति है। अत्र " दो दो गारस्थिए" इत्यस्य व्याख्याया श्रवसरः । सूरिराह - (दितो तत्थ दंडनतिरण ) तत्र पुरुषभेदेन वि सदृशः प्रायश्चित्तदाने दृष्टान्तो दगरुत्झतिको दाको लातो गृहीतो येन स दलातः, सुखाऽऽदिदर्शनात् निष्ठान्तस्य परनिपातः । दष्कलातः, प्राकृतत्वात् स्वार्थिक इकप्रत्ययो पृथिवीकायिका इत्यत्र । तेन द एकवतिकेन गृहीतदएकेन राज्ञा इत्यर्थः । यथा तेन दण्डवातिकेन राज्ञा राजकार्ये प्रवृत्ताना रायोको विनिवारणायें, तथा शेषाणां भयजननं च भयोत्पादश्च स्या दत्येवमर्थ स्तोको दमः कृतः, तथा गीतार्थस्याऽऽदि पारण प्रतस्यायननाङ्गनिवारणार्थन्दा
यथा
वादा नादिरणामासनां सममता दिव सान् गृहीत्वा मालो दीयते । यथा च स राजा शेषस्य राजकार्याप्रवृत्तस्य कोष्ठागारकस्य सर्वात्मना दमं करोति एवं या निष्कारणप्रतिसेवी तस्थ मालाऽऽदिको दीयत ।
Jain Education International
पति
अथ के ते दएमाः, कथं च तेषां राजा दरानं कृतवानिति तत्कथानकमिदं गाथाद्वयमाददंगतिगं तु पुरसिंगे, उत्रियं पच्चंतपर निवारोहे | जतछतीस तीसं, कुंजग्गह आगया जेनं ॥ १५० ॥ कार्य ममेव कर्ज, कपाची विकी मे गहियं १ । एसपमा दस दस कुंभे दलह दं ।। १५१ ।। एगस्स पर्यकरन्न पश्चतिभ राया विरुद्ध । ततो तेण पयंडेण रम्ना तस्स पश्चासरणेसु तिसु पुरेसु तिनि मात्र जिया । गच्छ । पुराणि रक्खड़ । ततो तेसु नयरेसु पत्तेयं २ डिया पचेतिपरायणतेातुंरोदिया ते रोडिए ते पुरेसु पस्रशो को हागारा तेहिनो पत्तेयं पत्तेयं धरणस्ल तीसं तीसं कुंभा गहिया । ततो तेहि सो पतिम्रो राया जितो, आगया रम्रो समीवं कड़िये सवित्वरं तुझे गया। पुणे दि
करतेदि धर्म गहिये। रक्षा नितियंजन कीरता मे पुणो पुणो न अप्पलप प्रोयदि कोठागारा विलुप्पेहिंति, न य अनसिं जयं भवति, तम्हा मे दंडा कायो। एवं चितिऊण भण- कामं मम कज्जे, तहा वि तुज्ऊं मए वित्ती कया आलि, ततो कयवित्तीहि कील भे धन्नं मऊ गहियं ? | तु एस माओ । ततो मत एस तुज्यं इंडो-ममं धनं देह । एवं भणिता राया अणुभाई करे। जेहि कोडागारेदितो ती कुंना गहिया ते अप्पाज्जस्स धन्नस्स दसकुंभे पक्खिवह, बी वीलं कुंभा मुक्का । " प्रकरयोजना प्रत्यारोपनिमितं पत्रिक पुत्रस्थापितेच प्रत्येकंमती ती कुंन साहति ) त्रिंशतस्त्रिंशतः कुम्मानां ग्रहो ग्रहणं कृतम् । तत स्तं प्रत्यन्तनृपं जित्वा आगतास्ते दएका राजानं निइतबन्तो यथा युष्मका शिव कुम्भा गृहीताः । राजा प्राऽऽह कामे परं बुध्वा मया वृत्ता हता आसीदिति मनमा तम्मा मेव प्रमादस्तस्माद् दयं दश दश कुम्भान् ददत । एष दृष्टान्तः। अयमथोपनयातिथयश रायको महगो दंडा व काय कोहारो । अनिवाइ वृद्दा पुण अजयपायारुण दंको ॥ १५२॥ तीर्थकरा राजानो राजस्थानीयाः साधवो दमाः दएक स्थानीयाः, कायाः पृथिवी कायिकाऽऽश्यः कोष्टागाराणि कोशिकानाः प्रयन्त
परासी
धनार्थ गीतार्थायतनाप्रसङ्गनिवारणार्थमगीतार्थस्य प्रमादनिवारणार्थे सर्वेषां प्रतिसेवितानां मासानां समविषमतया दिवसान् गृहीत्वा मासो दरको दीयते इति ।
अत्र पर श्राई
पि
बहुवि मासे एगो न दिजती एवं सेवा, एसि विषमेों । १५३ ।। बद्द यदि गीतार्थस्य कारणे अयतनया बहुकेष्वपि मासेषुः सूत्रे तृतीया स्यात् । प्रतितेषु कामा लोकिता इति कृत्वा पकी मालः प्रायश्चित्तं दीयते । ततः
For Private & Personal Use Only
www.jainelibrary.org