________________
भोयण अभिधानराजेन्द्रः।
भोयण एएहि छहि ठाणेहि, प्रणाहारो उ जो भवे । यदा तु पुनरुद्वरितं भक्तं तदा को विधिरित्यत आहधम्मं नाइक्कमे भिक्खू, झाणजोगरओ भवे ॥ ५८२॥ होज सिया उव्वरियं, तत्थ य आयंबिलाइणो होजा । एभिः पूर्वोक्तैः षभिः स्थानरनाहारो यो भवति स ध- पडिदसि य संदिट्ठो, वाहरइ तो चउत्थाई ।। ५८७ ।। में नातिकामति भिक्षुरतो ध्यानयोगरतेन भवितव्यमिति ।।
भवेत् स्यात् कदाचिदुद्वरितं तत्र च साधूनां मध्ये कअथेदमत पदभिः कारणराहार आहारयितव्यः, षडभिश्च नाचिरचिटाचारला त्यो भवन्ति। प्राटिगद्गाटभकार्थिकारणैर्नाहारयितव्यः, ततः किमेतत् भोजनमपवादपदम् ? ,
को वा कश्चिद्भवेत्ततस्तदुद्वरितं भक्तं रत्नाधिक प्राचार्याय उच्यते-अपवादपदमेवैतत् ।
दर्शयति, पुनश्च प्रदर्शिते भक्ने गुरुणा च सदिष्ट उक्नः यदुतयतः
आह्वयाचाम्लाऽऽदीन् साधून येन तेभ्यो दीयते, पुनश्चाऽसौ भुर्जतो आहारं, गुणोवयारं सरीरसाहारं ।
रत्नाधिकः सन्दिएः सन् चतुर्थाऽऽदीन् साधून व्याहरति । विहिणा जहोवइ8, संजमजोगाण वहणट्ठा ॥ ५८३ ॥
सच व्याहरनेतान्न ब्याहरतिभुजन् पाहारं , किंविशिष्टं ?-गुणोपकारं शानदर्शनचा- मोहचिगिच्छ विगिढ़, गिलाण अत्तट्ठियं च मोत्तूण । रित्रगुणानामुपकारकं , तथा शरीरस्य साधारकमाहारं भु- सेसे गंतुं भणई, पायरिया वाहरंति तुमं ।। ५८८॥ अन् विधिना प्रासैषणाविशुद्धं ' यथोपदिष्टम् ' आधाकर्माऽऽदिरहितं संयमयोगानां संयमव्यापाराणां वहनार्थ
मोहचिकित्सार्थ य उपवासिकः स्थितस्तं न व्याहरति , भुगन् अपवादपदस्थ एव भुते, नान्यथा । इदानी स
तथा विकृष्टतपसं साधुं न व्याहरति, विकृष्टतपश्च अष्टम इंटे सति संलि(ख)हनकल्पः कर्त्तव्यः भिक्षाभक्नविलिप्तानां
मादारभ्य भवति, तस्य च कदाचिद्देवता प्रातिहार्य कपात्रकाणां संलि(ख)हनं कर्त्तव्यमित्यर्थः ।
रोति , अतस्तस्य न दीयते, ग्लानस्य ज्वराऽऽदिना तं च
न ध्याहरति, आत्मलब्धिकं च न व्याहरति , एताननन्ततथा चाऽऽह
रोदितान् साधून मुक्त्वा शेषान् गत्वा भणति, यदुत-आभत्तट्ठियावसेसो, तिलंबणा होइ संलिहणकप्पो।। चार्या ब्याहरन्ति युष्मान् । अपहुप्पत्ते अनं, छोटुं ता लंबणे ठवए ॥ ५८४ ।।
तेषां च मध्ये यश्चतुर्थादिक श्राकारितः, स भुक्तानामवशेषो यः स संलिखनकल्पः कर्त्तव्यः, स चावशेषो
आकएर्ग किं करोति !, इत्याहनशायते कियत्प्रमाणः?, अत श्राह-त्रिलम्बनः त्रिकबलः अपडिहणंतो आगं-तु वंदिउं भणइ सो उ आयरिए । कवलत्रयप्रमाणो भुक्नावशेषः संलिखनकल्पः कर्त्तव्यः, यदा संदिसह मुंज जं सर-इ तत्तियं सेस तस्सेव ।। ५८६ ।। तु त्रिकवलप्रमाणः संलिखनकल्पो न भवति, तदा अपर्या
अनतिलक्यन गुरोराज्ञाम् आगत्य वन्दित्वा भणति तमाप्यमाणे अन्यदपि तस्मिन् पात्रके भक्त प्रक्षिप्य ततः श्रीन्
चार्य, यदुत-सन्दिशत यूयम् । प्राचार्योऽपि भणति, भुञ्जीत, कवलान् स्थापयति।
सोऽपि भणति-"जं सरइ तत्तियं भुंजामि" शषं यदुवरितं संदिद्दा संलिहिउं, पढम कप्पं करेति कलुसेणं । तत्तस्यैव यस्य सत्कः प्रतिग्रहकः, पुनश्च स एव परिष्ठातं पाउं मुहमासे, विइअच्छदवस्स गिएहति ॥५८शा पयतीति। संविष्टाः भुक्ताः सन्तः संलिह्य पात्रकाणि पुनश्च प्रथम
अभणंतस्स उ तस्से-व सेसो होइ सो विवेगो उ। कल्पं ददति कलुषोदकेन, पुनश्च तत्पीत्वा (मुहमासो ति )
भणियो तस्स उ गुरुणा, एसुवएसो पवयणस्स ।५१०॥ मुखस्य परामर्शः प्रमार्जनं कुर्वन्तीति, पुनश्च द्वितीयकल्पा
अथाऽसौ साधुरेवं न भणति-यदुत "जं सरति तत्तियं" थेमच्छस्य द्रवस्य ग्रहणं कुर्वन्तीति । गृहीत्वा च क
ततस्तस्य एवमभणतः तस्यैव यत् शेषं भक्तमुद्वरितं तद्भवल्पार्थमच्छद्रवं मण्डल्या उत्थाय बहिः पात्रकप्रक्षालनार्थ
ति, स एव विवेचकः परिष्ठापक इत्यर्थः, भणिते तु एवं "यागच्छन्ति ।
वयं सह तावइयं सरामि त्ति ।" ततस्तस्यैव साधोर्यस्य दाऊण बितियकप्पं, बहिया मज्झट्रिो उदवहारी। सत्कः पतदग्रहकस्तस्यैव गुरुणा पतग्रहकः समर्पयि
तव्यः पुनः स एव कल्पं ददाति । अयं प्रवचनस्य पूर्वोक्त तो देइ तइयकप्पं, दोण्हं दोण्हं तु आयमणं।। ५८६ ॥
उपदेशः। तत्र दत्त्वा द्वितीयकल्पं बाह्यतः पात्रकप्रक्षालनभूमी, ते
भुत्तम्मि पढमकप्प, करेमि तस्सव देंति तं पायं । च मण्डल्याकारेण तत्रापविशन्ति, तेषां मध्ये स्थिती
जावतियंतिय भणिए, तस्सेव विगिचणे सेसं ।।५६१॥ द्रवधारी भवति, स च पात्रकप्रक्षालनं सर्वेषामेव प्रयच्छ-- तीति, ततो ददति ते साधवः पात्रकाणां तृतीयं कल्पं . अथ यदुद्वरितं तत्सर्वे भुत, ततस्तस्मिन् भुक्ते सति तस्य पुनश्च पात्रकप्रक्षालनानन्तरम्-(दोण्हं दोराहं तु आयमणं ति) पात्रकस्य प्रथमकल्पं ददाति । कृते च तस्मिन् प्रथमकल्पे द्वयोर्द्वयोः साध्वोः मात्रकेषु आचमनार्थ निलेपनार्थम् ,उदकं तस्यैव साधार्यस्य सत्कः पतग्रहकस्यैव तत्पात्रक प्रयन्तीति । पप तावदनदग्नेि भने विधिमकः ।
नहानि, समर्पयतीत्यर्थः । अथैनन्न व्रत, यदुन-"जावइयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org