________________
भोषण
अथ दनाऽऽदेयमानस्याऽपि न दास्यत इति कुतः पुरापबन्धो भविष्यतीत्याशङ्कषाऽऽहप्रायो न चानुकम्नावांस्तस्यादच्या कदाचन । तथाविधस्वभावत्वा क्नोति सुखमासितुम् ॥ ४ ॥
( १६२१ ) अभिधानराजेन्द्रः ।
यदि न ददाति तदा न भवति पुरुषबन्धो न स न पुनरनुकम्पाचान् करुणापरायणान्तःकरणः प्रायो बाहुल्येन तस्य याचमानस्य दीनाssदेरदत्त्वा दानमकृत्वा कदाचन कस्मिंश्चिदपि काले शक्नोति समर्थो भवति सुषममनःपीडं यथा भवतीत्ये एतदेवमित्याह तथाविधस्तत्कारोयाचमानदीनदाननिबन्धनभूतः स्वभावः स्वरूपं यस्यानुकम्पावतः स तथा, तस्य भाषस्तत्वं तस्मात्तथाविधस्वभावत्वादिति । हेतुप्रयोगश्चैवम् - यद्वस्तु यत्करणस्वभावं ततदकृत्वा नाऽऽसितुं शक्नोति, यथा मद्यं पुरुषस्य वृत्ताऽऽदिकं विकारं, दीनदानस्वभावश्चानुकम्पावांस्तस्माददत्वा सुखमासितुं न शक्नोतीति ॥ ४ ॥
अथ पुरुषबन्धभीरुतया दलितां विधाय न दास्यसीति कथं पुण्यबन्धः ?, इत्याशङ्कयाऽऽह । अथवा पुरुषादिपरिहारार्थमिहाऽऽदिशन्दोपाला याचका ऽप्रीत्यादिदोषप्रतिपादना
याऽऽह
अदानेऽपि च दीनाऽऽदे रप्रीतिर्जायते भुवम् । ततोऽपि शासनद्वेष- स्ततः कुगतिसंततिः ॥ ५ ॥
।
पति पुनः शब्दार्थः, ततो दाने पुण्यबन्धो भवत्यदाने श्रोदनाऽऽद्यवितरणे पुनर्दीनाऽऽदेर्दीनानाथाऽऽदेर्थिनोऽप्रीतिब्धिलोगो जायते भवति, तस्यैव भुवमवश्यंभावेन भवतु सा को दोष इति वेदल आह-खतोऽपि अपिशब्दः पुनःश म्दार्थः, ततस्तस्याः पुनरप्रीतेः सकाशाच्छासमद्वेषः आसवचनं प्रतिमत्सरःस्तस्यैव ततोऽपि किमित्याह ततः शासनप्रद्वेषात् कुगतीनां नारकतिर्यक्कुनरकुदेवत्वलक्षणदुर्गतीनां संततिः सन्तानः प्रवाहः कुमतिसम्तविजयते दीनादेरिति प्रकम इति । यदि नाम मिथ्यात्वोपहतबुद्धेस्तस्य स्वदोषादप्रीत्यादयः सञ्जयन्ते ततः किमस्माकमसंज्ञेशवन्मानसानामित्याशङ्कयाऽऽह । अथवा पुरुषाऽऽदिपरिहारार्थमिहाऽऽदिशब्दोपालपापवन्धप्रदर्शनाया 35
निमिचभावतस्तस्य सत्युपाये प्रमादतः । शास्त्रार्थबाधनेनेह, पापबन्ध उदाहृतः ।। ६ ।। शाखार्थबाधनेन पापबन्धस्तस्योदाहृत इति संबन्धः । शास्वार्थवाधमेव कुतः इत्याह-निमित्तभावतो दीनाऽऽमीति शासनद्वेषकुगतिसन्ततीनां कारयत्वेन परेषामप्रीत्यादिवजैनं हि शाखार्थस्तस्येति प्रकटयोजकयतेः । नन्वेवं महामुनीनामपि पापयन्धप्रसङ्गः तेषामपि महामिध्यात्वोपहतेष्यप्रीत्यादिनिमित्तत्वादित्याशङ्क्याऽऽह-सति विद्यमाने उपाये भोजनलक्षणे दीनाऽऽद्यप्रीत्याद्युत्पत्तिपरिहारस्य हेतौ महामुनीनां तु पराप्रीतिपरिहारोपायाभावे तत्परिहारार्थं च प्रयत्ने सति परिणामविशुद्धेः पापबन्धाभाव इति । नन्वेवं हाईीनाऽऽदिना भुज्जानस्य साधोर्दर्शने उक्तदोषप्रसङ्ग इत्यत आह-प्रमादतः प्रमादेनाऽऽलस्पोपहततषा, श्रम४०६
Jain Education International
"
भोयण
तस्य पुनरप्रीत्यादिहेतुत्वेऽपि शास्त्रार्थायाधनानास्ति पापबन्धोऽहिंसकस्येव । यदाह" आया वेब अहिंसा आया हिंसति निओ एस जो होइ अप्पम
-
सो इयरो ॥१॥" शास्त्रार्थस्यासागमार्थस्य बाधनमयथाकरण शास्त्रार्थबाधनं तेन हेतुना महानर्धनिबन्धनं हि शाखार्थबाधनम् । पाह" यः शास्त्रविधिमुत्सृज्य - सेते कामचारतः । न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ १ ॥ " शास्त्रं च पराप्रीतिपरिहार प्रयत्नप्रतिपादनपरमेव व्यवस्थितम् । तद्यथा
'अमिलो दिन कस्सा, बंधो परवत्युपचया भणियो । तह विहु जयंति जलो, परिणामपिसोहिमिता ॥१॥
66
तथा
"इय सम्मेण वि सव्यं, सर्व अप्पत्तियं जजस्स । नियमा परिहरिय, इयरम्मि सततचिताओ ॥२॥" इति प्रकटभोजने पापबन्धो अशुभकमपादानमुदाहृतोऽभिहितस्तत्त्ववेदिभिरिति ॥ ६ ॥
भवतु शास्त्रार्थबाधेति चेनेत्याहशास्त्रार्थ प्रयत्नेन यथाशक्ति मुमुचुणा । अन्यव्यापारशून्येन कर्त्तव्यः सर्वदैव हि ॥ ७ ॥ शास्त्रस्य दृष्टेष्टाभ्यामविरुद्धाऽऽगमस्यार्थोऽभिधेयं शास्त्राथेः शब्दः पुनरर्थ एवकारार्थी या तेन शाखार्थः पुनः कर्मयः शास्त्रार्थ एव वा कर्त्तव्यः । कथं प्रयत्नेन महता प्रादरेण अनादरकरणे हि विवक्षितफलासिद्धेः कृषीवलानामिव । ननु शास्त्रार्थस्य संहननाऽदिहीनेन स्वमग्रस्य दुष्करत्वादशक्यानुष्ठानोऽयमुपदेश इत्याह-यथाशक्ति शक्तेः शरीरबलस्थानतिक्रमो यथाशक्ति तेन एवं ह्याराधना । यदाह "अनिहितो चिरियं न विराहेर चरणं तबसुरसु जइ संजमे वि बिरियं न निगूहिजा न हाविया ॥ १ ॥" सरन हापयेदि त्यर्थः केनेत्याह-मुमुखा मोना, अनन्योपायत्यान्मोत स्य । यदाह - " जम्हा न मोक्खमग्गे, मुत्तूयं आगमं हद्द पमां । बिजर छउमत्थाएं, तम्हा तत्थेव जइयव्वं ॥ १ ॥ " किंभूतेनान्यव्यापारशून्येन शास्त्रार्थकरणव्यतिरिक्तलोकयात्राऽऽदिकर्त्तव्यविरहितेन, व्यापारान्तरेण हि शास्त्रार्थकरणबाधा भवतीति कर्तव्यो विधेयः, किं प्रतिनियतं कालं नेत्याहसर्वदेव सदैया53जन्मापीत्यर्थ हिशब्दो वाक्यालङ्कारार्थः यस्मादर्थो वा ततश्च यस्माच्छास्त्रार्थ एव कर्त्तव्यस्तस्मात् प्रशमेव भोजनं विधेयमिति प्रक्रम इति ॥ ७ ॥
9
,
प्रकरणार्थमुपसंहरन्नाह
एवं शुभयथाऽप्येतद् दुष्टं प्रकटभोजनम् ।
,
यस्मान्निदर्शितं शास्त्रे, ततस्त्यागोऽस्य युक्तिमान् ||८|| एवं हि अनेनैवानन्तरोक्रेन प्रकारेण उभयथा दीनाऽऽदेर्दानादानलक्षणाभ्यां वर्णितस्वरूपाभ्यां प्रकाराभ्यां न केव लमेकेनैव प्रकारेण अपि भवथाऽपीत्यपिशब्दार्थः । अथवा - इहलोकापेक्षया, तत्र परलोकापेक्षया प्रकटभोजनस्य दुष्टत्वमुपदर्शितमनन्तरमेव । इहलोकापेक्षया त्वमुतो नीतिश्लोकादवगन्तव्यम् - " प्रच्छन्नं किल भोक्तव्यं, दरिद्रेणविशेषतः । पश्य भोजगदीस्यात् परः सिंहेन नाशितः १ ॥"
For Private & Personal Use Only
www.jainelibrary.org