________________
भोषण
जयति बेला वा ग्लानस्यातिक्रामति यावत्क्रमसालोचयति न शोधत प्रालोचयति अथवा गुरुडघातो' भ्रान्तः, कुलाऽऽदिकार्येण केनचित् तत शोधत प्रा लोचयत्येवं कारसैरिति ।
का वामावोधा 55लोचना :
( १६१३) श्रभिधान राजेन्द्रः ।
पुरकम्मपच्छकम्मे अप्पे ओहमालोए । सुरियकरमिजं से, न सुझई तचिषं कहए ॥ ५१६ ।। श्राकुलत्वे आपने सत्येवमोघा ऽऽलोचनयाऽऽलोचयतिपुरःकर्म पश्चात्कर्म च भयं नास्ति किञ्चिदित्यर्थः सुद्धे यति अशुद्ध चाल्पम् श्रशुद्धमा धाकर्माऽऽद्यभिधीयते तदल्पं - नास्तीति एवमाघतः सङ्क्षेपेणाऽऽलोचयेत्। तुरयकरणम् ति त्वरिते कायें जाते सति यन शुद्धयति उद प्रकारेण तावन्मात्रमेव कथयति एषा ओषाऽऽलोचनेति ।
,
7
"
Jain Education International
6
-
आलोइत्ता सव्वं, सीसं सपडिग्गहं पमजित्ता । उङ्गमहो तिरियम्मि पडिलेहे सच्चओ सच्यं ।। ५२० ॥ एवमेषा मानसी आलोचना वाचिकी वालोचनाका इदानी काफी आलोचना भने आचार्यस्य भिक्षा - येते, एवं मनसा वाचा वाऽऽलोचयित्वा सर्व निरवशेपं, तथा मुखवस्त्रिकया शिरः प्रमृज्य पतद्रहं व सपडले प्रत्यऊ पीठी: अथो भुवि तिर्यक तिर श्रीनं ' प्रत्युपेक्षेत ' निरूपयेत् सर्वतः " समन्ताच्चतसृव्यापदि सर्ववैरन्तर्येव ततः पतग्रहं हस्ते त्या भाद गुरोर्दर्शयतीति वच्यति भाष्यकृत् ।
•
,
.
.
इदानीमेतामेव गाथां भाष्यकृदाह, तत्र गुरुदोषत्वात्प्रथमादीनि भीणि पदानि व्याख्यानयवाद भाग्यकार उ पुण्फफलाई, तिरियं मारिसायडिंभाई । खीलगदारुगवड - खरक्खणट्ठा हो पेहे ॥। २७९ ।। उद्यानाssai आवासितानां सतां पुष्पफलादिपातमूर्द्ध निरूप्य ततो गुरोर्दर्शयति तिर्यङ् मार्जारश्वडिम्भानालोक्यालोचयत मा भूते आगच्छन्तस्तत्पात्रमुत्पाता frष्यन्ति श्रादिशब्दात्कारडं वा केनचिद्विक्षिप्तमायाति, अ तस्तिगविरुष्यंत तथा निरूपयति किमर्थ क दाचित्कलको भवति, तत्राऽऽपतनम् - श्रास्खलनं मा भूदिति श्रतोऽधा निरूप्य ततो भक्काऽऽदि दर्शयति । इदानी 'सीसं सपा डग्गहं पमजेत ति व्याख्यानयतिओणम पवडेजा, सिरओ पाणा सिरं पमओजा । एमेव उग्गहम्मि वि मा संकुडले तसविखासो ॥ २७२ ॥ हस्तस्थपतयनमतः शिरसः प्रपतेयुः प्राणिनः क दादितः शिरः प्रथममेव प्रमार्जयेत् एवमेव पतद्ग्रहे प्रमार्जनं कृत्वा प्रदर्शयेद्राऽवि किं कारणं :-'मा संकु जसे तसविणासो ति । मा भूत्सङ्कोचने सति पटलानां स्वाऽऽदिविनाशा भविष्यत्यतः प्रमृज्य पतद्यहं भक्तं प्रदर्शयतीति ।
"
काउं पडिग्गहं कर यलम्म, ऋ च श्रगमित्ताएं |
४०४
भोयण
भत्तं वा पाणं वा पडिसिजा गुरुसग || २७३ ।। कृत्वा पतमहं करतले अर्थ न शरीरस्थानम्य पुनभकं वा प्रदर्शयेत् गुरुसकासे इति ।
ताय दुरालोइय, भत्तपाण एसएमसणाए उ । अस्सा हवा, अग्गहादी उ झाएखा || २७४ ॥ ततः कदाचिद् डुरालोचित भक्तपानं भवति न ब चलं इत्येवमादिना प्रकारेण तथैषादपः कदाचित - दमः कृतो भवति श्रवणदोषो वा कश्चिदजानता, तत चैतेषां विशुद्ध्यर्थमोच्छ्रासं नमस्कारं ध्यायेत्, अथवा - अनुग्रहादीति ' अथवाऽनुग्रहाऽऽदि ध्यायेत्, " जइ
अहं कुजा, साह हुआमि सारियो। " इत्येवमादि गाथाद्वये कायोत्सगैरथो विशुद्धयर्थं ध्यायेत् उत्सार्य च कार्यात् ततः स्वाध्यायं प्रस्थापयेत् । देवा556-
विगण पट्टवित्ता, सञ्झार्य कुरा तो हुतागं ।
भशिया व दोसा, परिस्सगाई जडा एवं ।। ५२१ ।। विनयेन प्रस्थाप्य स्वाध्यायं योगयधाविय ततः स्वाध्याय मुहमा कति जधन्यतो गाधात्रयं पठति, उत्कृष्टत अतुर्दशापि सूक्ष्माप्राणसधिसंपन्नोऽस्तमुंहसेंन परायर्सयति एवं कुर्वता पूर्वभासिता दोषा धातुलो मर मित्येवमादयः तथा परिश्रमाऽऽदयश्च दोषाः ' जढाः त्यक्का भवन्तीति ।
दुविहो य होइ साहू, मंडलिउवजीवो य इयरो य । मंडलिमुवजीवतो, अच्छा जा पिंडिया सव्वे ।। ५२२ ।। स च साधुर्द्विप्रकारो मण्डल्युपजीवकः, इतरश्च अमण्डल्युपजीवकः, तत्र यो मण्डल्युपजीवकः साधुः सो हिरडया भिक्षां तावत् प्रतिपालयति यावत् पिडिताः एकीभूताः सर्वेऽपि साधवो भवन्ति, पुनश्च स तैः सह भुङ्क ।
इयरोऽवि गुरुसगासं, गंतूरण भरणइ संदिसह भंते ! । पाहुलगबग अंतरं तबालबुङ्गासेहाय ।। ५२३ ॥ इतरोऽपि श्रमण्डल्युपजीवकः, तत्र यो मण्डल्युपजीवकः स साधुः गुरुसकाशं गत्वा तमेव-गुरुं भणति - यदुत हे श्रा चार्याः संशित ददत यूयमिदं भोजनं प्राघूर्णकापातरन्यासवृद्ध शिक्षकेभ्यः साधुभ्य इति ।
पुनश्च
दिने गुरुर्हि तेसिं, सेसं भुंजेज गुरुप्रणुभायं । गुरुणा संदिट्ठो वा, दाउं सेसं तो भुंजे || ५२४ ॥ एवमुक्रेन सता गुरुणा दसे सति तेभ्यः प्राचूर्णिका 55दि
यतीत गुरुणा अनुशांत सति यदि वा गुरुला मसौ साधुर्भणितः सन् दत्त्वा प्राघूर्णकाऽऽदिभ्यः ततः शेषं संदिष्ट उक्तः, यदुत त्वमेव प्राघूर्णकाऽऽदिभ्यः प्रयच्छ एवयद् तद् भुवं न केवलमसी प्राणका 55दिभ्यो ददाति अन्यानपि साधिमन्त्रयति त याद से जैराथन
तथापि विशुद्धपरिणामस्य निति। एतदेवाऽऽहइन इम व, तह यि य पयश्रो निमंत साहू |
For Private & Personal Use Only
www.jainelibrary.org