________________
भोगसुह अभिधानराजेन्द्रः।
भोगसुह पकमनस एकदेत्यसाताषेवनीयविपाकोदये रोगसमुत्पादा' | गया दायादा विभयंति, प्रदत्तहारो वा से हरति, रायाणो इति-रोगाणां शिरोऽर्तिशूलाऽऽदीनां समुत्पादाः प्रादुर्भावाः वा से विलुपंति,णस्सइ वा से विणस्सह वा से,प्रगारबाहेण समुत्पचन्ते प्राषिभेवन्ति, तस्यां च रोगावस्थायां किभूतोवा से ज्झति इति, से परस्स अट्टाए कूराणि कम्माणि भवस्यसाबिस्यत माह-(जेहि स्यादि) यैर्वा साचमसौ संबसति, त एष एकदा निजाः पूर्व परिवदन्ति, स वाता
वाले पकुव्वमाणे तेण दुक्खेण मूढे विपरियासमवेति
(सूत्र-८३) भिजान् पश्चात्परिषदेमालं (ते) तव त्राणाय वा शरणाय था, स्वमपि तेषां नावं प्राणाय वा शरणाय वा इति
(तिषिहणेत्यादि) त्रिविधेन याऽपि तस्य तथार्थमात्रा पात्वा दुःख प्रत्येकं सातं च स्वकृतकर्मफलभुजः सर्वे:
भवति भल्या वा बढी वा , ( से ) तस्यामर्थमात्रायां वि प्राणिन इति मत्वा रोगोत्पत्तौन दौर्मनस्यं भावनीयम् , गृद्धस्तिष्ठति , सा च भोजनाय किल भविष्यति, ततस्त. न भोगाः शोचनीया इति । माह च-(भोगा मे इत्यादि) स्यैकदा विपरिशिष्टं सम्भूतं महोपकरणं भवति , तदपि भोयाः शमरूपरसगन्धस्पर्शविषवाभिलाषास्तानेवानुशोच-| तस्यैकदा दायादा विभजन्ते , अदत्तहारो वा तस्य पर. यम्ति-कथमस्यामप्यषस्थायाम् वयं भोगान् भुड्चमहे , एवं ति, राजानो वा विलुम्पम्ति , नश्यति वा विनश्यति वा, भूतान् घाऽस्माकं दशाभूपेन मनोहा अपि विषया उपन- अगारदाहेन वा दद्यते इति, स परस्मै अर्थाय फराणि क. ता नोपभोगायेति । रितवाध्यवसायः केषाश्चिदेव भवती- | माणि बालः प्रकुर्वाणस्तेन दुःखेन मुढो विपर्यासमुपैति , स्याह-हैव संसारे एकषामनवगतविषयविपाकानां ब्रह्म- एतच्च प्रागेव व्याख्यातीमति, नेह प्रतायते । दत्तादीनां मानवानामेवंभूतोऽध्यवसायो भवति, न सर्वे तदेवं दुःखविपाकान् भोगान् प्रतिपाय यत्कर्तव्यं तदुप. षां,सनत्कुमाराऽऽदिना व्यभिचारात् । तथाहि-ब्रह्मदत्तो मा- दिशतीस्याहरणान्तिकरोगवेदनाऽभिभूतः सन्तापातिशयात् स्पृशन्ती प्र. | भासं च छंदं च विगिंच धीरे !, तमं चेव तं सम्खमाणयिनीमिव विश्वासभूमि मूी बहु मन्यमानः तथा हस्ती- हा, जेण सिया तेण यो सिया, इयमेव णावबुझिति कता विहस्ततया विषयीकृतो वैषम्येण गोचरीकृतो ग्लाम्या हो दुःखासिकया कोडीकृतः कालेन पीडितः पी
जे जणा मोहपाउहा, थीभि लोए पचहिए, ते भो! वयंअभिनिरूपिती नियत्या भादित्सितो देवेन मन्तिके अन्यो- ति एयाई भायतणाई से दुक्खाए मोहाए माराए णमासस्य मुखे महाप्रषासस्य शारि दधिनिद्राया जिलाने रगाए णरगतिरिक्खाए, सततं मूढे धम्म णाभिजाणति, जीवितेशस्य वर्तमान विरलो बाचि विलो वपुषि
उदाहु वीरे,अप्पमादो महामोहे, प्रलं कुस लस्स पमाएणं, प्रचुर: प्रलापे जितो जृम्भिकाभिरिस्येवंभूतामवस्थामनुभषामपि महामोहोदयागोगांश्चिकारक्षिषुः पार्योपविष्ट
संविमरणं संपेहाए भेउरधम्म संपेहाए, णालं पास भलं भार्यामनवरतषेदनाशषिगलवधुरतनयनां कुरुमति! कुरु
ते एएहि । (सूत्र०-८४) मतीयपं ना ज्यादरमधस्सप्तमी नरकपृथिवीमगमत्तत्राऽपि
प्राथां भोगाकाङ्क्षा, चः समुच्चये, छम्दनं छन्दः परानुतीतरपेदनाऽऽभिभूतोऽप्यविगणय्य घेदनां तामेव कुरुमती
वृस्या भोगाभिप्रायस्तं च, चशब्दः पूर्वापेक्षया समुच्चयार्थः, व्याहरतीत्येवंभूतो भोगाभिष्यतो तुस्त्यजो भवति केषां
ताबाशाछन्दो, 'विश्व'पृथकुरु त्यज धीर!धीर्बुद्धिस्तया रा. वित्न पुनरम्येषां महापुरुषाणामुवारसखानाम्,मात्मनो
जत इति. भोगाशाबन्दापरित्यागेच दुःखमेव केवलं, न त. उन्यारीरमित्येवमवगततवानां सनरकुमाराऽऽदीनामिष
त्प्राप्तिरिति । प्राह च-(तुमं चेव इत्यादि) विनेय उपदेशगोयथोक्लरोगवेदनासद्भावे सत्यपि मयैवैतत् कृतं सोढव्यमपि
चराऽऽपन मारमा पा उपदिश्यते-त्वमेव तद्भोगाऽशाऽदिक मयैवस्येचं जातनिश्चयानां कर्मक्षपणोचतानां न मनसः
शल्यमाहत्य स्वीकृत्य परमशुभमादत्से, न तु पुनरूपभोग, पीडास्पद्यते इति । उकंच
यतो भौगोपभोगो यैरेवार्थाssgपायैर्भवति, तेरेव न भवती " उप्तो यः स्वत एव मोहसलिलो जन्माउलवालोऽशुभो,
स्याह-"जेण सिया तेण णो सिया।" येनैवार्थोपार्जनाऽऽदिना रागद्वेषकषायसन्ततिमहानिर्विघ्नवीजस्त्वया।
भौगोपभोगः स्यात् , तेनैव विचित्रत्वात् कर्मपरिणतेःनरोगरकुरिती विपत्कुसुमितः कर्मgमः साम्प्रतं,
स्थामथ वा येन केनचिद्धेतुना कर्मबन्धः स्यात्तम कु. सोढा नो यदि सम्यगेष फलितो दुःखैरधोगामिभिः ॥ १॥
त्तित्र न वर्ततेत्ययः, यदि या-येनैव राज्योपभोगाऽऽदिना पुनरपि सहनीयो दुःखपाकस्वयाऽयं,
कर्मबन्धो येन वा निर्ग्रन्थत्वाऽऽदिना मोक्षः स्याद्भवेत्ते.
नैव तथाभूतपरिणामवशात्र स्यादिति । एतच्चानुभवाबम खलु भवति माशः कर्मणां सचितानाम् । इति सह गणयित्वा यद्यदायाति सम्यग् ,
धारितमपि मोहाभिभूता नावगच्छन्तीत्याह-( इणमेव सदसविति विवेकोऽन्यत्र भूयः कुतस्त्यः ? ॥२॥"
इत्यादि ) इदमेव हेतुवैचित्र्यं न बुध्यन्ते न संजानते , मपिथ-भोगानां प्रधानं कारणमर्थोऽतस्तत्
के ?, ये जना मौनीन्द्रोपदेशविकला मोहेनाऽक्षानेन मिस्वरूपमेव निर्दिविशुराह
ध्यात्योदयेन वा प्रावृताः छादितास्तत्वविपर्यस्तमततिविहेण जाबि से तत्थ मत्ता भवति, अप्पा वा बहुगा
यो मोहनीयोदयाद् भवन्ति । मोहनीयस्य च त -
दकामानां च लियो गरीयः कारणमिति दर्शयति-(थीभि पा, से तत्थ गहिए चिट्ठति , भोयणाए, तमो से ए
इत्यादि) स्त्रीभिरङ्गनाभिः भूक्षेपाऽऽविषिभ्रमरसौ लोक गया विपरिसिह संभूयं महोवगरणं भवति , तं पि से ए.
भवात, ते पि से ए. भाशाछन्दाभिभूताऽऽरमा फरकम्र्मविधायी नरकविपाकफलं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org