________________
(१५७२) अभिधानराजेन्द्रः ।
सुपडिमा
पूर्वाविरोधः १०,कादशी अहोरात्रप्रमाणा अहोरात्री १२ एकरात्रिन्दिवा एकरात्रिप्रमाणा अत्र रात्रि. रात्रिदेव ब्राह्मा, अन्यथा एकरात्रिकी इत्यस्या विरोधात् पूर्व महोरात्रिका इत्यस्याऽभिधानात् । १२/ तु इति संपतो रामपतिमाणां स्वरूपमाचायसम्प्रति प्रत्येकमाचारविधिमभिधित्सुराह मासिगं भिक्खुपडिमं पडिवस अणगारस्स, निचं बोसटुकाए चियतदेहे, जे केई उवसग्गा उप्पअंति । तं जहादिव्या वा माणुसा वा तिरिक्खजोलिया वा ते उप्पम्से सम्म सहति, खमति, तितिक्खति, महिया सेति ।
मासिक प्रतिमां प्रतिपक्षस्य भिक्षोः अमाचारो भवति इति शेषः तद्यथा-बिसका ति ) नियमनवर म्युकाः परिकर्म वर्जनात् प्रीतः प्रीतिकारीति, उक्काउनेक परहसनादि येन स तदेदयत्ययः प्रकृतत्वात्। ये केचन उपसर्ग उत्पद्यन्ते । तद्यथा - देवा देवकृताः, मानुष्या मनुष्यताः ' तिर्यग्योनिकास्तिर्यक्कृताः । ( ते इति ) तान् परीषदान् उत्पन्नान् सम्यग् यथा भवति मुखाssधविकारकरणेन सहते सभयाभावेन, ( खमति ति) क्षमति क्रोधा.
तितिक्षते देयानलम्बन अलकायतया । मासियां भिक्खुपडिमं पडिवन्नस्स अणगारस्त कप्पति एगा दत्ती भोगणस्स पडिम्गाहित्तए एगा पायरस, अमाउस्सुद्धं वह विजूहिचा परवे दुपयच उपयसमणमा
अतिहिविवणीमए कप्पति से एगस्स जमाणस्स पो-दो, यो उ यो पंचनो गुम्ब बीए नोबाला यो दारगं पेमाणी, खो तो लु यस्स दो वि पाए साइड दलमाणीए, यो वाहिं एलुयस्स दोषि पाए साइड दलमाणी, एवं पादं तो किच्चा एवं पादं बाहि किच्चा एलुयं त्रिक्खंभइत्ता एवं दलयति एवं से कप्पति पडिग्गाहित्तए, एवं से नो दलयति,
यो कति पडिग्गाहित्तए ।
•
(अणगारहसति ) द्रव्यभावभेदभिन्नागारद्वयवर्जितस्य कछपते युज्यते एका इत्तिर्भोजनस्याशनस्य प्रतिग्रहीतुं केवलं कामतथा अत्र पानीयस्य दक्षिप्रमाणम् इति शब्दे १७७८ ( १०२.११०) गाथाभ्यां निरूपितः ) त्यति अहातीत्यं परिययाकरताहात सन् [[]] इयस्थम महोद्वरितं भाषताऽभ्यनिरुवाचादिधप्रतिपति बिना दशं न तु ज्ञातं तद् बहुमतमिति, एतदपि उमादिदोषरहितं न तु तद्विपरीतम् अथवा शुद्ध माप उपसमिति ) अन्यस्य मौलुकामस्य कृते पीतं, मिताचरस्य वा कृते उपनीतं तेन च नेप्सितं दसइति नि बहुद पिच भ्रमणब्राह्मणातिधिपायनीवकान् यथैतेषामन्यदोष न अति परिसंस्था तत्र द्विपदा मनुष्यपक्षिणः, चतुष्पदा गोमहिष्यादयः, भ्रमणाः निर्मन्थशाक्य तापसगि: रिकाऽऽजीविका इति ब्राह्मण भोजन कालोपस्थायिनः, अति |
Jain Education International
भिक्खुपडिमा वयस्यम् (अहि शब्दे प्रथमभागे ३३ पृठे दर्शिताः) कृपणा दरिद्राः, (ते च ' किवण ' शब्दे तृतीयभागे ५६१ पृष्ठे दर्शिताः) बभीयका वन्दिमाया एकस्य भुञ्जानश्योप नयनतुन प खानाम्। उपलक्षणं बहुनामेतेषामतिर्भवति विया गर्भवत्याः यतस्तस्या हस्ते माहारग्रहणे गर्भस्थ पीडा भवति, जिनकल्पप्रतिमाप्रतिपक्षास्तु गर्भवती परि
रति गडवासिनस्तु ममनवममा सयोः परिहरन्ति नो बा लयस्साया हस्ते प्रहारो प्रतुं कल्पते, गोदारकं बालकं पाययन्त्याः, क्षीरमिति गम्यम् । (यो अंतोति ) नो ऽन्तर्मध्ये पलुकस्यापवरकस्य द्वापि पादौ संहत्य ददत्याः । एवं बहिरेलुकस्य । कथं तर्हि कल्पते ?, इत्याह- (पगमित्यादि) एक पात्रम्, अन्तर्मध्ये च बहिरपवरकस्य (विकविता)विष्क भ्य ददाति एवं अनेव विधिना (से) तस्य साथ करते प्रतिग्रहीतुं एवं चैव ददाति तदा न कल्पते ।
मासियां भिक्खुपडिमं परिवचस्त्र अणगारस्स तपो गोयरकाला पाता। तं जहा आदि मझे, चरिये आदि चरेज्जा यो मझे यो चरिमे चरेजा, मज्झे चरेजा नो आदि परेजा यो परिमे परेजा, चरिमं परेजा यो भादिं चरेजा यो मज्झे चरेजा ।।
( मासि हमित्यादि) मासिक मिप्रतिमां प्रतिपक्षस्था नगारस्य त्रयस्त्रिसङ्ख्या गोचरकालाः गोरिव चरस्तस्य का लाः प्रस्तावाः प्रज्ञप्ताः । तद्यथा-प्राद्यो, मध्यः, चरमः । तेषु एव म् अनन्तरोक्तविभागेन चरेत् यथावत् स क ?, रूपवत्याः स्त्रियो रूपादिषु अमूच्छितो विचरति. किंतु तदानीताऽऽहाराडादिष्वेव निष्ठिताः तथाभ्यमपि भगवान् धादिष्यम्
तृतीयरुपमदति पूर्वमाचमरूपं यथा-पत्र मियां मिक्षारानायान्ति भिक्षार्थ तत्र साधुः पूर्वमेव परमार्थम् प्रथमा द्वितीयस्तु वर्ष श्रादायान्ति भिक्षुका पूर्वमध्यायान्ति तत्र साधुना मध्यकाले गन्तव्यं यत्र च पूर्वकाले मध्ये च भिक्षवो यान्ति भिक्षायै तत्र साधुना चरमकाले गन्तव्यम् । तथा चोक्तम्
पुण्यं व चरति तेसिं, निययवारेसु वा भडति पच्छा । जत्थ दोसि भवे काला, चरता तस्थ अतिस्थिर ॥ १ ॥ " अमरति संजयो। गाणं तु यं ॥ २३॥ "भिनायरा माझे अति तो सो पु अडति संणियसु मिक्लायरे पच्छा प्रति जत्थोत्पदम
ते दिडति "एवं (दो मासि यं ति ) इत्यादि व्यक्तम् | मासिगं भिक्खुपडिमं पडिवन्नस्स अणगारस्स छव्विधा गोपरचरिया पाता। जहा पेला.पेला, गोमुखिया, पर्वगविधिया, कावहा गंतुं पयागता मासि यं भिक्खु परियं पश्विमरस अणगारम्स अस्थ थे के जगह क पति से तत्थेगराइयं वसित्तए, एत्थ मं केइ न जागति कप्पति से तस्थ एगरातियं वा कप्पति से तस्थ एगरातियं वा दुराइये वा पत्थर, यो
For Private & Personal Use Only
www.jainelibrary.org