________________
पच्छित्त
किं पुनः सम्वरितस्य प्रायधितस्य ि चिस णवरि लिंग, इमस्म पाणमकरणया तस्स । दोसस्स तहा छ, नियमं परिमुरूप विति ॥ ४ए ॥ चीर्णस्य सम्यवस्थित हिम अस्य प्रायश्चितस्य प्राणाः प्रावेशिकरणार मपि संजायते । अकरणमना सेवनं, तस्य यमाश्रित्य प्रायश्चितं प्रतिपक्षम, दोषस्यापराधस्य प्रायधिचाईस्य तथेति समुच्चये, अन्येऽपरे सूरया नियमे याकरणमेवेत्येवंसराम, प्रा. येणेतिमि परिशुष्केषि दोष इति प्रक्रमः । ब्रुवतेऽभिदधति । श्रन्ये तु व्याख्यान्ति-निमरनिय बासंसारं तावना परिशुद्ध दोषविशुकये। इति गाथा ऽर्थः ॥ ४६ ॥
अर्थदमपि मनान्तरं तदाहविच्छ्रयणए संजप-ठाणापातंपि जुज्जति इमं पि । वह चैव पया, जबपिपराण सायं ॥ ५० ॥ निश्चयनयेन तश्वनयमतेन, परिणामत इत्यर्थः । संयमस्था मापाचरणसिं
(१२५) अभिधानराजेन्द्रः ।
इदमपि आचार्यान्तरमतमपि, आस्तामस्मन्मतम् । केपामित्याइ-तत्र संयमप्रतिपानमेव प्रवृत्तानां व्याप्तानां भवि रहपराणां संसारछेदनप्रधानानाम्, साधूनां संयतानामिति गाथाऽर्थः ॥ ५० ॥ पञ्चा० १६ बिव० । 'पायच्छितं ओहियं निच्छद्दथं च । " पं० चू० ४ कल्प०। स्था० । प्रायश्वित्तसूत्रद्वयम
61
चव्वि पायच्छित्ते पन्नत्ते । तं जहा - पाणपाय च्छित्ते, दंसणपायच्छित्ते, चरितवायच्छिते, वियत्त किये। चन्त्रि पायच्छिते पण ते तं महापदिषणापायच्छिते, संतोषारोपणापायच्छिते, पलितंचणा
पायच्छिते ।
तत्र ज्ञानमेव प्रायमि तदेव पानाचे प्राययिनीति शाह प्रायश्चितमि ति । एवमन्यत्रापि ( वियत्तकिश्चेति ) व्यक्तस्य भावतो गीतार्थस्य करणीयं व्यककृत्यं प्रायश्रितमिति गीता दिचनेन न करोति स पापवि शोधकमेव भवतीति यतिचारविशुद्ध यानि प्रायवित्यासोबत विशेषतोऽमितानि तानि तथा"" विशेषेण भवस्थाऽयोचित्प्रेम विशेषानभिहितमपि दत्तं वितीर्णमभ्यनुज्ञातमित्यर्थः । परिकग्मिध्यस्थगीतार्थेनमा विव प्रायश्वित्तमेव । " वियतकिच्चेति पाठान्तरम् । प्रीतिकृत्यं स्वप्रतिषेधसेवनमन्यस्येति प्रतिवेषणः । द्विचा परिणामभेदात् प्रतिषेषणीयमेदादा परि नामदास" परिसेवणाउ भावो, सो पुण कुलोत्र होजकुललो वा । कुसलेख होइ कप्पो, अकुसलपरिणामभो दप्पो ॥ १॥" प्रतिषेधयजेदा "गुडसरगुपि सेवा समासेण । मूलगुणे पंचविदा
1
विहा यरा || १ || ” तस्यां प्रायश्चित्तमाओचनाऽऽदि । तच्चेदम् "आ. किम मीस तदा पिउसमे सपने वसूल अणव-व्या य पारंचिए चेय ॥ १ ॥ " इति प्रतिषेवणाप्राय
Jain Education International
33
पि
श्चित्तम् । तथा संयोजन मेकजातीयातिचारमीलनं संयोजना परीक्षा खोज्युका उडताऽऽविना सोनाकर्मियो जनाप्रायश्चित्तम् । तथा आरोपण मेकापराधप्रायश्चित्ते पुनः पुरुरासेवनेन विजातीयप्रायश्चित्ताध्यारोपणमारोपणा यथा-परात्रिन्दियं समापनयने दि [[मपश्यदशरात्रदिन रातस्तस्याधिक सपो देयं न भवति तुतवान्तमानि इद तीर्थे परमासान्तत्वासपस इति । उतं च " पंचाय रोपणे याचा जाब दौति पासा तेरा परमार्थ प वरि कोसणं कुजा ॥ १ ॥” इति । श्रशेपणायाः प्रायश्चित्तमारो. मिति तथा परिकुचनमपराधस्य क्षेत्रका जावानां गोपायनमन्यथा सतामन्यथा भणनं परिकुडचना, परिचचना वा । उक्तं च- "दुत्रे लेसे काले, जाये पलितंचणा "पाहिज
सेवियं च अाये । सुम्भिकले पुग्भिक्सो, हघेणं तह गि. लाणेणं ॥ १६॥ " इति । तस्याः प्रायश्वितं परिकुडचनाप्रायथितम्। विशेषोऽत्र व्यवहार पीछादय इति प्रायश्चि कालात इति कालनिरूपणसूत्रम् मी पोमादि सत्यमाणं तदेव काम प्रमाणकालः स च श्रद्धा कालविशेष एवं दिवसाऽऽदिसण मनुष्यतीति दुनिमायकाल दि बसपमाणं च दोर राई व । बज्र पोरिसेिश्रो दिवसो, राई चपोरिसी चेत्र ॥ १ ॥ " इति । स्था० ४ ० १ ० कतिविधं
( ४ ) अथ प्रायश्चित्तमिति कः शब्दार्थः १, प्रायधितमिति प्रपीय प्राथमिकाद्वारका
प्रतिपादनाय द्वारगाथामाहपायच्छित्तनिरुतं, भेया जत्तो परूवणावहुलं ।
अऊपणाण बिसेसो, तदरिपरिमा व मुल्ये ॥ २४ ॥ प्रथमतः प्रायश्चित्तनिरुकं प्रायश्चित्तशब्दार्थो वक्तव्यः । ततः प्रायश्चित्तस्य भेदाः प्रतिसेवनाऽऽदयो वक्तव्याः । तदनन्तरं य सो निमितपणाम किमुकं भवति नि मिरज
म परिकुनाप्रायभितं च पृथगुपपद्यते यतोनयेोः [: कल्वाध्ययनव्यवहाराध्ययनयोर्विशेषो नानात्वं वक्तव्यम्, तदनन्तरं तदाऽपि प्रायश्चित्ता परिषद् वाच्या, तः सुवार्थ द्वारा थापायः व्यासार्थं तु प्रतिद्वारं वक्ष्यति ॥ ३४ ॥
त
सरप्रतिपादनार्थमाह
पानं छिंदर जम्हा, पायच्छित्तं तु भछते तेणं । विचिचं विमोह तेण पछि || २५ || यस्मात् शोधिरूपो व्यवहारोऽपराध संखितं पापं निि विनाशयति तेन कारयन प्राय भयोदिवा मिद्धिः । अथ प्रायेण प्राये
जीवमत्र चित्तशब्देन "चित्तन्त्रितवतोरजेदोपचारात् " जीवोअभिधीयते । तथा चाऽऽह चूिंकृत वित्तमिति जीवस्थाये करोति तेन कारणेना * कालनिरूपणा सूत्रं स्थानमूलपाठतो ज्ञेयम् ।
For Private & Personal Use Only
www.jainelibrary.org