________________
भासा
भासा
अभिधानराजेन्द्रः। "पाणिवहाउ नियत्ता , हवंति दीहोउया अरोगा य । पसमा तीत्य सत्याऽऽदिकां चतुर्विधामपि भाषां भाषन्ते शेषं। सुग.
पन्नत्ता, पनवणीबीयराहि॥१॥"५, याचमानस्य प्र- मम् । प्रशा० ११ पद। तिषेधवचनं प्रत्याख्यानी ६.इच्छानुलोमा नाम यथा कश्चिः (७) भाषाऽऽत्मस्वरूपाऽनात्मस्वरूपाचेतिनिरूपणम्किंचित् कार्यमारभमाणः कश्चन पृच्छति, स प्राह-करोतु भ. आया भंते ? भासा, अप्पा भासा?, गोयमा ! णो मावान् ममाप्येतदभिप्रेतमिति ७। अनभिग्रहा यत्र न प्रतिनिय. तार्थावधारणं, या बाषु कार्येष्यवस्थितेषु कश्चित्कच.
या भासा, असा भासा ।
(आया भंते ! भास त्ति ) पत्येकाकाऽध्येयम् । प्रात्मा जीयो न.पृच्छति-किमिदानीं करोमि , स प्राह-यत्प्रतिभाषते त. कुर्विति, अमिगृहीता प्रतिनियता ऽवधारणं, यथा इद.
भाषा, जीवस्वभावा भाषेत्यर्थः । यतो जीवन व्यापार्यते मिदानी कर्तव्यमिदं नेति है, संशयकरणी या वाक् प्र.
जीवस्य च बन्धमोक्षार्था भवीत, ततो जीवधर्मत्वाजी. मेकार्थाऽभिधायितया परस्य संशयमुत्पादयति यथा सैन्ध.
व इति व्यपदेशार्दा शानवदिति, अथान्या भाषा न जीव. वमानीयतामित्यत्र सैन्धवशब्दोऽलवणवत्रपुरुषवाजिषु १०,
स्वरूपा श्रोत्रेन्द्रियग्राह्यत्वेन मूततयाऽऽस्मनो विलक्षणस्था. म्याकृता या प्रगटार्थी ११, अव्याकृता प्रतिगम्भीरशब्दार्धा
दिति शङ्का अतः प्रश्नः, अत्रोत्तरम्-(नो आया भास ति।) अव्यक्ताक्षरप्रयुक्ता वा प्रभावितार्थत्वात् १२। शेष सुगमम्। आत्मरूपा नासा भवात, पुद्रलमयत्वादात्मना च निसृज्य. प्रशा. ११ पद। (नैरयिकादीनां भाषकत्वाभाषकसूत्रम्
मानत्वात्तथाविधलोष्ठाऽऽदिवत् अचेतनत्वाच्चाऽकाशवत् । १६६, 'भासग' शब्देऽस्मिनेष भागे गतम्)
यथोक्तम्-जीवन व्यापार्यमाणत्वाज्जीवः स्याउझानवत्तद. जीवानां सत्यादिभाषा निरूपयन्नाह
नैकान्तिकं. जीवव्यापारस्य जीवादत्यन्तं भिन्नस्यरूपेऽपि ' जीवाणं भंते ! किं सच्चं भासं भासंति मोसं भासं|
तत्रादौ दर्शनादिति। भासंति सचामोसं भासं भासंति असच्चामोसं भासं | रूवि भंते ! भासा, अरूवि भासा। गोयमा ! रूविं भासंति !, गोयमा ! जीवा सच्च पि भासं भासंति. जाव भासा, णो अरूवि भासा ।। असच्चा मोसं पि भासं भासंति । नेराया णं भंते १ किं (रूविं भंते ! भास त्ति ) रूपिणी भदन्त ! भाषा श्रोत्रस्यानुसरुचं भासंतिक जाव असच्चामोसं भासं भासंति ? ।।
ग्रहोपघातकारित्वात् तथाविधकर्णाऽभरणाऽऽदिवत् , म.. गोयमा ! नेह्याणं सच्च पि भासं भासंति जाव असच्चा
थाऽरूपिणी भाषा बनुषाऽनुपलभ्यमानस्वाचास्तिकाया.
ऽऽवियदिति शङ्काऽतः प्रश्नः, उत्सरंतु कपिणी भाषा । य." मोसं पि भासं भासंति । एवं भसुरकुमारा. जाव थणिय
का चक्षुरग्राह्यत्वमपित्यसाधनायोक्तं तदनकाम्तिकं. परकुमारा, इंदिय-तइंदिय-च उरिदिया य नो सच्चं नो मोसं
माणुषायुपिशाचाऽऽदीनां रूपषतामपि चतुरप्राह्यस्माभिमनो सचामोसं भासं भासंति, भसचामोस भासं भासंति ।। तत्वादिति । पंचिंदियतिरिक्खजोणिया णं भंते ! कि सचं भासं भा- (0) अनास्मरूपाऽपि सचित्ताऽसौ भविष्यति संति जाब किं असच्चामासं भासं भासंति ?, गोयमा !
. जीवरुधीरवरिति पृच्छमाहपंचिंदियतिरिक्वजोणिया णो सच्चं भासं भासंति, नो।
सचित्ता भंते ! भासा, चित्ता भासा!। गोयमा। यो मोसं भासं भासंति नो सच्चामोसं भासं भासंति ए
सचित्ता भासा, प्रचित्ता भासा ।।
(सचित्तस्यादि ) उत्तरं तु नो सचित्ता जीवनिसपुतलसं. गं असच्चा मोसं भासं भासंति णमत्य सिक्खापुन- इतिरूपस्यात्तथाविधलेष्ठुवत् । गं उत्सरगुणद्धिं वा पहुच सच्चं पि भासं भासंति मो
तथासं पि भासं भासंति, सच्चामोसं पि भासं भांति - जीवा भंते ! भासा, अजीवा भासा | गोयमा ! यो सच्चा मोस पि भासं भासति । मणुस्सा जाव वेमाणि- जीवा भासा, अजीवा भासा ॥ या, एते जहा जीवा तहा भाणियव्वा । ( सूत्रम्-१६७)।।
(जीवा भंते ! इत्यादि) जीवतीति जीया प्राणधारण'जीवाणं भंते ! कि सच्चं भासभासं ति' इत्यादि, सुगम
स्वरूपा भाषा, उतैतद्विलक्षणेति प्रश्नः। अत्रात्तरम्-'मोजीविधिवतरिन्द्रियेष सत्यादिभाषायप्रतिषेधः तेषाम वा' उच्छ्रासादिप्राणानां तस्या अभावादिति । म्यक् परिज्ञानपरवञ्चनाद्यभिप्रायासम्भवात् तिर्यकपशेन्द्रिः
(E) इह कैश्विदभ्युपगम्यते, अपौरुषेयी वेदया अपि न सम्यक् यथावस्थितवस्तुप्रतिपादनाभिप्रायेण
- भाषा, तम्मतं मनस्याधायाऽऽहभाषन्ते नापि परविप्रतारणबुद्धया किं तु यदा भाषन्ते । जीवाणं भंते ! भासा, अजीवाणं भासा । गोयमा ! तदा कुपिता अपि परं मारयितुकामा अप्येवमेव भाषन्ते जीवाणं भासा, णो अजीवाणं भासा ।। ततस्तेषामपि भाषा असत्यामृषा, किं सर्वेषामपि तेषामः | (जीवाणमित्यादि ) उत्सरं तु जीवानां भाषा, वर्णानां सत्यामुघा, नेस्याह-"नम्रत्येत्यादि " सत्पादिकां भाषां ताल्चादिव्यापारजन्यस्यात्तास्वादिव्यापारस्य च जीयाss. न भाषन्ते शिक्षादरम्यान, शिक्षापूर्वकं पुनः शुकसारिकाद- श्रितत्वात , यद्यपि चाजीवेभ्यः शब्द उत्पद्यते, तथापि नाs. यः संस्कारविशेषास्तथा कुतश्चित्तथाविधक्षयोपशमविशेषा- सी भाषा , भाषापर्याप्तिजन्यस्यैष शब्दस्य भावास्येनाभिः जातिस्मरणरूपां विशिष्टध्यपहारकौशनरूपां वा लब्धिप्र. मतत्वादिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org