________________
भाष
भाउज्जा - देशी- भ्रातृजायायाम्, दे० ना० ६ वर्ग १०३ गाथा । भाबीपापण्य भ्रातृद्वितीयापन माहीचापयश
ब्दार्थे, ती० २० कल्प ।
1
( १४६०) अभिधानराजेन्द्रः ।
भाडय - भ्रातृक पुं०।' भाइय' शब्दार्थे, प्रा० म० १ ० । भाग - भाग - पुं० । भज-भावे घम् । भजने, वाच० । भज्यते भुज्यते सेव्यते इति भागः । भाज्ये भ० ११ ० १२ उ० । कप० । लेखनीये, स्था० ६ ठा० । अंशे, आ० चू० १ ० । औ० । अनु० | शा० । विभागे डा० १ ० १६ अ० । भागा विमागपतिच्छेद इति वाचम्वरम्। कर्म्म० ५ कर्म०
1
।
वस्तुनो एकदेशे, वाच० " अहालयचरियदारगो डरबाडतो पडबारदेखभागा। "देशो भागस्यानेकार्थ ततोऽम्पोम्यमनयोर्विशेष्यविशेषणभाषो दृश्यते । स० । आ. काशे, खू० प्र० १० पाहु० ३ पाहु० पाहु० । अवसरे, वि शे० । पूज्ये सूत्र० १ श्रु० ८ अ० । प्रभावे " वंदामि महाभागं । " भागः किलाचिन्त्या शक्तिः प्रभाव इति यावत् । विशे० । भाग्ये वास० । प्रकारे, भागो भङ्गो विकल्पः प्रकार अशांस्तथा राम इत्यभिधीयते। इति ज्योतिषीरासिंग व वा। जम्बूदस्यो सरस्यां दिशि स्थितायां वस्य महानयां सम्मिलितार्या महानद्याम् श्री० । डाप् । स्था० १० ठा० । भागवय - भागवत - त्रि० । भगवतो भगवत्या हृदम् सोऽस्य देवता अण । भगबतो भगवत्या वा भक्ते परतीर्थिकमेवे, सूत्र १ ० ७ ० । श्राचा० । भगवतो वा भक्तिगृहोपाख्या नात् । भाषा० १ ० २ श्र० ६ उ० । भगवन्तो ब्रुवते पञ्चविंशतितरमपरिहानामसाध्यात्मा निष्क्रियी निर्गुणसम्यक्षाणो निर्विशेषं सामाम्यं तस्वमिति श्राचा० १
1
2
० ४
अ० २ ० | तत्सम्बन्धिनि च तयोः संबन्धिनि गुणवर्णने पु राणे, उपपुराणे च । " म यैः श्रुतं भागवतं पुराणम्। " वाच० । भाग-भागधेय न० भाग्ये "पुर्व सुरुषं च भागहेयं च"
66
Jain Education International
पाइ० ना० १६७ गाथा ।
।
भागीरही भागीरथी स्त्री० पङ्गायाम्, "मंदाची सुरई, गंगा भागीरही य जराहुसुआ ||" पाइ० ना० ३१ गाथा । भाडी-भाटी श्री० भाडके "सोऽब गुणांमा
-
ब्रूहि यथातथम् । अ० क० १ अ. भाटीकम्प भाटीक मशकवृष्करमपिखरवेख | राज्यमनिमि भारवाहकटोच गुलाबरावतराजिनाम् भारस्य पादना वृत्ति
-
मजीविका ॥१॥" कम्दान मेरे ०१० भाटकक चाखकीयगादिना पर कीमा भाटकेन पद्दति अन्येषां वा वली शकटा 33दी आटकेचापति बदाडुः" निपग पर कीयं भाजण जो बहद्द । तं भाडकम्ममहवा, वसहाइलम पणेऽसि ॥ १ ॥ " प्रब० ६ द्वार। आ० चू० । उपा० । भाग- भाजन - न० | भाज्यतेऽनेन भाजनम् | भाज- ल्युट् । "लुग् भाजनवनुजराजकुले जः सस्बरस्य न वा " ॥ ८ । १ । २६७ ॥
भायल
इति प्राकृतसूत्रेषु सस्वरजकारस्य लुग् वा । प्रा० १ पाद । पात्रे, पं० ० २ द्वार । भ० पिं० । आचा० । घ० प्रश्न० । प्रव० । श्राव०। भाजनान्यमत्राणि सैौवर्णाऽऽदीनि । प्रश्न० १ श्राश्र० द्वार। भाजनमिव भाजनम् । आधारे, विशे० । ध० | प्रब० भ० | योग्ये, वाच० । “जो जन्तिश्चस्स अत्थस्व भाषणं तस्स तचि हो। हे वि दोन गरे पाणिश्रं ठाई ॥४३॥ " संघा० १ अधि०१ प्रस्ता० । भजनाद्विश्वस्याऽऽश्रयणाद भाजनम् । आकाश, भ० २० शु० २ उ० । दाने च । श्र० म० १ श्र० ।
भागदेस भाजनदेश-पुं० [माजना उधारभूते दे । यस्मिन् देशे भाजनानि सन्ति । व्य०८ उ० । भाणवरण-भाजनघरण-न धारणे, , बृ० १ उ ।
सपानभोजनानां भाजनान
भाणियव्व- भणितव्य - त्रि० । कथनीये, स्था० २ ठा० १७० । भाणिया-भाणिका - स्त्री अनन्तकायाऽऽत्मके वनस्पतिका यभेदे आचा० १ ० १ ० ५४० ।
"
-
भाणु- भानु पुं० भातुः सूरिनि, वाच० । धर्मनाथजिनस्य पितरि प्रव० ११ द्वार । स० । सी० भगवत ऋषभस्येकीनामे पुत्रे ०१धि० ७ क्षणं । अयोध्यानगरीस्थस्य धवल श्रावकस्य मित्रे स्वनामख्याते भावके, दर्श० ३ तस्व ।
भाणुमित्त - भानुमित्र - न० । मलिजिनेन सार्द्धं प्रवजिते - क्ष्वाकुर्वशोद्भवे स्वनामख्याते राजकुमारे ति० । महावीरनिर्वाणानन्तरं विक्रमाऽऽदित्यात् प्रागुत्पन्ने स्वनामख्याते भारतवर्षस्य महाराजे ०२०। भानुमई- मनुिमती स्त्री० विक्रमाऽऽदित्यनृपतेः परम्याम बाच० । सिंहपुरस्थस्य ऋषभश्रेष्ठिनः सुतायाम्, उसभसेडिया भाई।"दर्श०३
"
भाणुसिरी भानुश्री श्री० बलभिमन्याम् नि० चू० १० उ० । (पज्जुसा' शब्दे २४ पृष्ठे कथा ) भाम-भ्रम-पा० अनवस्थान माडौ " [ ६ ४ ३० ॥ इति प्राकृतसूत्रेय धमेरेतायदेशी वा पक्ष ' भामे । 'प्रा० ४ पाद ।
" भ्रमेस्तालिस्ट त
भामर - भ्रामर त्रि० । मधुभेदे, न० । भाव० ६ ० । । मामा-मामाश्री० एकदेशेन समुदायावगमात् सत्यभामायाम्, प्रव० १ द्वार आचा० प्रा० म० ।
भामिणी भागिनी खी०।" पुषागमाभियोगमा १ - ॥ | | १२० ॥ इत्यनयोर्गस्य मः । भागवत्याम् प्रा० १ पाद । भागा-भामुण्डना श्री चारित्र शनायाम् ०३
।
प्रक० १३० ।
>
भाय भाजधा० पृथक्करणे, भाजयति । वाच• लब्धद्रव्यविभागान् । कल्प० १ अधि० ५ क्षण । भायण भाजन - न० । पात्रे " पत्ताई भायणा । ना० २१८ गाथा ।
·
भायल - भ्राजल - पुं० । जात्ये अश्वविशेषे
For Private & Personal Use Only
पाइ०
9 डा० १ ० १
www.jainelibrary.org