________________
भवियसरीरव्य अभिधानराजेन्द्रः।
भव्व म् -"भवियदयसुरकुमारम्स णं भंते ! केवतिनं कालं | (हयाख्या 'श्रावस्मय' शब्दे द्वितीयभागे ४४६ पृष्ठे गता) ठिई पनत्ता। गोयमा! जहनेणं अतोमुहुत्तं उक्रोसणं तिनि भनियहिय-भव्यहित-
पिजीयविशेषपथ्ये, "भव्याहियट्ठा पलिओवमा।" इत्यत्रापि भावनीयम् ॥ १८। ही. ३
य पयडत्या" जीवविशेषपध्यप्रयोजनार्थम् । पश्चा०१८ वि. प्रका०।
घ.।"भवहियट्टाय लेसणं।" भव्यानां मुक्तिगमनयोग्या. भविपदवदेव-भव्यद्रव्यदेव-पुं० । भन्यो भाविदेवपर्याय | नां हितं श्रेयः स एवार्थः प्रयोजनम् भव्यहितार्थस्तस्मै । योग्योऽत एव द्रव्यभूतः , स चासो देवश्च भव्यद्रव्यदेवः । पञ्चा० २ वियः। बैमानिकाऽऽदिके देवभेदे, स्था० ५ ठा०१ उ० ।। भवियालि-भव्यालि-पुं० ।भवायाहों भव्यः, स एवालिभ्रम
से केणटेणं भंते ! एवं वुच्चइ-भवियदव्वदेवा, भवियद- रो भव्यालिः । भरभ्रमरे, द्रव्या० । ध्वदेवा । गोयमा! जे भविए पंचिंदियतिरिक्खजोणिए वा ज्ञानाऽख्यमेतन्मकरन्दमिष्टं, मणुस्से का देवेसु उववञ्जितए से तेणटेणं गोयमा ! एवं भव्यालयो वीतमया निपीय । बुच्चइ-भवियदबदेवा भविपदबदेवा।
अईक्रमाम्भोजभवं सुगन्ध, ( भवियादवदेव त्ति ) द्रव्यभूता देवा द्रव्यदेवाः, द्रव्यता स्वभावसाहित्यमवाप्नुवन्ति ॥ २० ॥ चाप्राधान्याद् भूतभाविवाद् भाविभावत्वाद्वा । तत्राप्राधा- भव्यालय भवाय अभिव्यास्त एवालयो भ्रमरा एतदु. न्याहेवगुणशून्या देवा द्रव्यदेवा यथा साध्वाभासा द्रव्यला- स्कृष्टं मानाऽऽयं मकरन्दं मरन्दं निपीय पीत्या स्वभावसाहि. धवः, भूतभावपते तु भूतस्य देवत्वपर्यायस्थ प्रतिपत्र स्यं स्वस्थ प्रारमनो भाषः परमभावस्तद्रूपं साहित्यं तृप्तिस्त. कारणा भावादेयत्वात् च्युता द्रव्यदेवाः भाविभावपक्षे तु | दवाप्नुवन्ति प्राप्नुवन्ति । कीरशा भव्यालयः वीतभया वीतं भाविनी देवत्वपर्यायस्य योग्या देवतयोत्पत्स्यमाना द्रव्य- गतं भयं येषां ते वीतभया विवानिशमाकस्मिकसाध्वसर. देवास्तव भाविभावपक्षपरिग्रहार्थमाह-भयाश्च ते द्रव्यदेवा. हिताः कीरामकरन्दमिष्ट बल्लभ भवाविपाकस्बेन परमह. चेति । भ० १२ श. ६ उ० (जे भविए इत्यादि) हह जाता। चिप्रदम् । पुनः कीद मकरन्दमहकमाम्भोजभवमहतां श्री. कवचनमतो बहुवचनार्य व्याख्येयं, ततश्च ये भच्या योग्याः | तीर्थराग क्रमाश्चरणास्त एवाम्भोजानि कमलानि तेभ्यो पञ्चन्द्रियनिग्योनिका या मनुष्या वा देये पूत्पनुं ते यस्मा- भव उत्पत्तिर्यस्य तदहत्क्रमाम्भोजभवं जिनेश्वरचरणद्भाविदेवभावा इति गम्यम् । अथ तेनार्थेन तेन कारणेन हे जसम्भवम् । पुनः कीदक् सुगन्धं शोभनो गन्ध आमोदो गौतम ! तान् प्रत्येवमुच्यते भव्य द्रव्यदेवा इति । भ० १२ यस्य नासुगन्धमिनि पद्यार्थः । यथाऽलयोऽम्भोजभवं सुग. श) ६ उ० ।
धमिष्टं मकरन्दं निवीय साहित्यमवाप्नुवन्ति । तथा भव्या भवियपुखरावट्टग-भव्यपुष्करावर्तक -पुं० । वाराणस्यां द. एतदशानाऽऽख्यं परमभावमिए निपीय स्वभावमवाप्नुवन्ति । एडखाततीर्थस्थे देवे, वाराणास्यां दण्डखाते भव्य पुष्करावा
अन्य द्विशषणैस्तुल्यत्वं शेयम । भव्यानामलिसादृश्य ज्ञानस्य तकः । ती ४३ करप ।
च मकरन्दसादृश्यं च युक्तोमात्वं, जिनक्रमे कमलापमानश्च
साधर्म्यतया चेत्यपि बोध्यम् । आसन्नसिद्धिकाः परम - भवियसत्त-भव्यसख-पुं० । भव्यप्राणिनि , पं० २०५द्वार ।
रुनिपरा इहामुत्रफलविरागा इन्द्रियमात्रविषयावशा नि"स एव भवसत्ताणं।" मोक्षगमनयोग्यजन्तूनाम् । ग०१
त्यसंवेगशान हृदया विषाकलब्धनिसर्गयोधोदयन परमभाअधि० । पं0 वा
बेन साननाशेषकलुषकर्मसन्ताननि शनप्रकटितशुद्धशुक्लभवियसरीरदब्व- भव्यशरीरद्रव्य-न। विवक्षितपर्यायेण भ.
ध्याननैर्मल्यविधून शेषशुभकर्मप्रकृतितयाऽकर्माणो , निजभा. विष्यतीति भन्यो विवक्षित पर्यायाहस्त योग्य इत्यर्थः । वमनन्तचतुष्टयाऽऽत्मक सौहित्यसंपूरितमनन्तं शिवाउडवातस्य शरीरम । अनु० । भट्यो योग्यो यः शम्दार्थ शा समासादयन्तीति भावः ॥ २० ॥ द्रव्या०५ अध्या। स्यति न तावद्विजानाति तस्य शरीरं भव्यशरीरम् , त. देव द्रव्यं शरीरद्रव्यम् । स्था० ३ ठा० उ० । यो
भघिस्स-भविष्यात).पुं० । भू"ल्टटः सद्या "॥३॥४॥१४॥शत. जीवः शब्दार्थमागामिनि काले शिक्षिष्यते न तावच्छिदाते ।
स्थ इट् च पृ० था। सलोपः। भाविनि काले, वाचा "एज्यं श्व सजीवाधिष्ठित शरीर द्रव्ये, अनु० ।
नाम स भवति,यः प्राप्स्यति वर्तमानत्यम्।" पं०सू०५ सूत्र । अथ कि तद्भग्यशरीरव्याऽऽयश्य कमिति प्रश्ने सत्याह- तत्काल वर्तिनि पदार्थे, त्रि० । चाच. । भविष्य आगामि.
कालभावी । कल्प०१ अधि० २ क्षण। अनागते. विशे०। से कि तं भविसरीरदव्यावस्सयं भविसरीरदवाव
खियां की . नुम् च । " अव्याक्षेपो भविष्यस्याः।" इति स्सयं , जे जीव जोणिजम्मणनिखते इमेणं चेव प्रात्तपणं!
रघुः । सलोपपक्षे कलावता। भविष्यमधिकृत्य कृते पुराणसरीरसमस्सएणं जिणाव दिट्टेणं भायेणं भावस्स एत्तिपयं से. अकाले सिक्खिस्सति न ताव सिक्खा, जहा को दिटुंतो?, भवोदहि-भवादधि-पुं । संसारसमुद्र, “ योगचित्तं भवोद. श्रयं महुकुंभे भविस्सइ, अयं घयकुंभे भविस्सह, सेतं भधि- धौ।" द्वा० २१ द्वा० । असगरदब्यवास्सयं । अनु०॥
| भव्य-भाव्य-त्रि० । भू-एयत् । भावनाविषये, द्वा० २० द्वा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org