________________
अभिधानराजेन्द्रः। पविसंति , भयुपविसित्ता अभिप्रद भणप्प- सहावित्ता एवं वयासी-खिप्पापेव भो देवाणुप्पिमा ! माहिणीकरेमाणा अणुप्पयाहिणीकरमैया उत्तरिल्लणं हस्थिखधवरगया विणीयाए रायहाणीए मिंघाडगतिगतिमोवाणपढिरूवएणं जेणेव भरहे राया तेणेव 'उवाग- चउक्कचचर जाव महापहपहेसु महया महया सदणं उग्योच्छंति, उवागच्छित्ता करयल जाव अंजलि का भ- सेमांणा उग्धोसेमाणा-उस्मुकं उकरं उकिट्ठ अदिजंभमिज्ज रहं रायाणं जएणं विजएणं वद्धाति , वद्धावेत्ता भर- अभडपवेसं अर्दडकुदंडिम जाव सपुरजणवयं दुवालस. हस्स रखो बच्चासले पाइरे सुस्सूसमाणाजाव प- संवच्छरिनं पमोभं घोसेह घोसेह, ममेप्रमाणत्तिभं परच.
1, तए णं तस्स भरहस्स रखो सेणावइस्य- पिणह त्ति । तए णं ते कोथुविभपुरिसा भरहेणं रमा णे नाव सस्थवाहप्पभिईओ तेऽवि तह चेव णवरं दा- एवं वुत्ता समाणा हद्वतुट्ठचित्रमाणंदिया पीइमणा • हिणिलेणं तिमोवाणपडिरूवएणं नाव पज्जुवासंति, तए रिसबसविसप्पमाणहियया विणएणं वयणं पदिसुणे ति, णं से भरहे राया भाभियोगे देवे सद्दावेद, सदावता एवं पहिसुणेचा खिप्पामेव हस्थिखंधवरगया जाव घोसंति, वयासी-खिप्पामेव भो देवाणुप्पिा ! ममं महत्थं म- घोसित्ता पत्रमाणत्तिभं पच्चप्पिणंति । तए णं से भरो. इग्यं महरिहं महारायाअभिसे में उबट्टवेह , तए ण ते |
राया महया महया रायाभिसेएणं अभिसित्ते समाणे भाभियोगिमा देवा भरहेणं रमा एनं बुला समाणा
सीहासणामों भम्भुढेइ, अन्भुद्वित्ता इस्थिरयणेणं भाव हद्वतुचिचा जाब उत्तरपुरच्छिमं दिमीभागं अवकमंति,
णाडगसहस्सेहिं साई संपग्खुिडे अमिसेअपेढामो पुरस्थिप्रवक्कमित्ता वेउन्चिमसमुग्धारणं समोहणंति, एवं ज- मिलेणं तिसोवाणपीडरूबएणं पचोरुहइ, पच्चोरुहिनामा हा विजयस्स तहा इत्थं पि० जाव पंडगवणे एगो मि- भिसेप्रमंडवानो पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव. लायंति, एगो पिलाइता जेणेव दाहिणभरहे वामे | आभिसेक हस्थिरयणे तेणेव उवागच्छद, उवागरिछत्ता जणेव विणीमा रायहाणी तेणेव उवागच्छति, उबाग- अंजणगिरिकूडसलिभं गयवई जाव दूरूढे । तए णं तम्स कित्ता विणीमं रायहाणिं अणुप्पयाहिणीकरेमाणा भरहस्स रमो बत्तीसं रायसहस्सा भभिसेभपेटामो उ. मणुप्पयाहिणीकरमाणा जेणेव भभिसे अपंढवे जेणेव | तरिलेणं तिसोवाणपडिरूवएणं पचोरुहति । तए णं तस्स भरो राया तेणेव उवागच्छति, उवागच्छित्ता तं म. भरहस्स रमो सेणावइरयणे जाव सत्यवाहप्पभिईनो भ. इत्थं महग्यं महरिहं महारायाभिसेभ उवट्ठति , तए णं भिसेअपेढायो दाहिणिलेणं तिसोवाणपडिरूवएणं पचोरां. तं भर गयाणं बत्तीसं रायसहस्सा सोभणसि ति- ति। तएणं तस्स भरहस्स रखो भाभिसेकंहत्थिरयणं वह हिकरणदिवसणखत्तमुहुरासि उत्तरपोढवयाविनयंसि ते- स्म समाणस्स इमे अट्ठमंगलगा पुरभो जाव संपस्थिमा, हिं साभाविएहि भ उत्तरवे उचिएहि अवरकमलपइट्ठा- जोऽवि अ अइगच्छमाणस्स गमो पढमो कुवेरावसायो येहि सुरभिवरवारिपडिपुओहिजाब महया महया रा- सो चेव हंपिकमो सकारजढो अव्वो जाप कुषेरो. याभिसेपणं अभिसिंचंति , अभिसेस्रो जहा विजयस्स, व देवराया केनासं सिहरि सिंगभ ति । तए णं से अभिसिचित्ता पत्तेनं पत्तेअंजाव अंजलिं कहु ताहिं भरहे राया मजणघरं अणुपविसइ , अणुपविसिता . इटाहि जहा पविसंतस्स भणिआजाब विहराहि त्ति कहुज- जाव भोषणमंडवंसि सुहासणवरगए अटुमभत्तं पाण्इ, यजयसई पउंजंति । तए णं तं भरहं रायाणं सेणावइरय- पारित्ता भोषणमंडवानो पदिगिक्खमा, पडिणिक्वपिशेजाव पुरोहियरयणे तिरिण अ सट्टा सूमसया भट्ठा- चा उप्पिं पासायवरगए फुडमाणेहिं मुइंगमस्थएहिं . रस सेहिप्पसेणीमो भरणे भबहवेजाव सस्थवाहप्प- जाव झुंजमाणे विहरइ । तए णं से भरहे राया दुवालसभिइमो एवं चेव अभिसिंचंति, तेहिं बरकमलपहाणेहि संवच्छरिमंसि पमोसि णिवत्तसि समाणंसि जेणेष तवजाव अभिथुणंतिम सोलस देवसहस्सा एवं चे- मजणघरे तेणेव उवागच्छद, उवागच्छिता जाव मज
वरं पम्हमुकुमालाएजाव पउडं पिणद्धेति , तय- घराभो परिणिक्खमइ, पडिणिक्खमित्ता जेणेव पाहियंतरं च णं ददरमलयसुगंधिएहिं गंधेहिं गायाई रिमा उबट्ठाणसाला जाव सीहासणवरगए पुरस्थाभिमुहे अम्भुक्खेंति, दिव्वं च सुमणोदामं पिणदेंति , किं णिसीमा, णिसीमहत्ता सोलस देवसहस्से सकारेइ, स. बहुणा, गंठिपवेदिम जाब विभूसिभ करेंति, म्माणेइ, सम्माणिना पडिविसओइ, पडिविसजिता बत्ती. पए णं से भरहे राया महया महया रायाभि- सं रायवरसहस्सा सकारेइ, सम्माइ, सम्माणिचा सेसेएणं अभिसिंचिए समाणे कोडंविभपुरिसे सहावे, यावइरयणं सकारेइ, सम्मायेइ, सम्माणिचा जाब पुरो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org