________________
भरह अभिधानराजेन्डः।
ਜ भिर्गुण्यते, इत्थं ससंस्कारो राशिर्विवक्षित क्षेत्रस्य जीवा- पत्मते । से जहाणामए प्रालिंगपुक्खरेइ वा० जाव णाणाबर्ग इत्युच्यते। अम्माच्च मूले गृह्यमाणे यलभ्यते तज्जी
विहपंचवमेहिं मणीहि तणेहिं उवमोभिए । तं जहा-कित्तिवाकलामानं. तस्य चैकोनविंशत्या भागे योजनराशिः, शेषश्च कलाराशिः। तत्र जीवाऽदिपरिज्ञानं चेषुपरिमाणपरिज्ञाना.
मेहि चेव, अकित्तिमेहि चेव । विनाभावि, तच्च न परिपूर्णयोजनसंख्याकं किंतु कलाभिः
(दाहिणहेत्यादि ) दक्षिणा भरतस्य भगवन् ! कीरशः कृत्वा सातिरेकमिति विवक्षिततरक्षेत्राऽऽदेरिषुः सवर्णनार्थ
प्राकारस्य-स्वरूपस्य भावाः पर्यायास्तेषां प्रत्यवतार: कलीक्रियते, सच करलीकृतादेव जम्बूद्वीपच्यासारसुखेन
प्रादुर्भावः प्राप्तः, कीरशः प्रस्तुतक्षेत्रस्य स्वरूपविशेष? इति शोधनीय इति मण्डल क्षेत्रव्यासोऽपि १शून्य ५ रूपः कली.
भावः । भगवानाह-गौतम ! भरतस्य बसमरमगीयो भू. करणायैकोनविंशत्या गुण्यते, जातः१६ शून्यः५, ततो द
मिभागः प्राप्तः। से जहाणामए मालिंगपुक्षरे घेत्यादि " क्षिणभरताऽषोः साष्टनिंशवृद्विशतयोजनमित्यस्य कलीक.
को बहुसमत्ववर्णकः सर्वोऽपि प्रायः याषनानाविधपक्षतस्य प्रक्षिप्तोपरितनकलात्रिकस्य ४५२५ रूपस्प शोधने
वण मणिभिस्तृणैश्वोपशोभितः । तथेत्युपदर्शने। किंषिशिरजातः १८६५४७५, ततश्च दक्षिणा षुणा ४५२५ रूपेण गु
मणिभिस्तृणध कृत्रिमैः क्रमेण शिल्पिकर्षकाऽऽविप्रयोगनि. रयते, जातः ८५७७०२४३७५, अयं चतुर्गुणः ३४३०८०६७.
पन्नः प्रकृत्रिमैः क्रमाद्रस्नखानिसंभूतानुपसंभूतैरुपशोभितो ५०० एप दक्षिणभरताईस्य जीवावर्गः, पतस्य वर्गमूलाss.
दक्षिणार्श्वभरतस्य भूमिभागः, अनेनास्य कर्मभूमिश्वमभा. नयनेन लब्धाः कलाः १८५२२४, शेष कलांशाः १६७३२४ छे
णि। अन्यथा-हैमवताऽऽद्यकर्मभूमिष्वपि इदं विशेषणमा सराशिरधः ३७०४४८ लम्धकलानां १६ भागे योजन: ७४७
कथयिष्यदिति । चकारी समुचयाएँ । एवकाराषवधारणा कलाः१२ इयं दक्षिणभरतार्द्धजीधा । एवं वैतात्याऽऽदिजीवा. यो । अथवा-चैत्यखण्डमव्ययं समुश्चयाचम् , अपिवेत्यादि. स्वपि भाव्यम् , यावद्दाक्षिणात्यधिदेहार्द्धजीवा. एवमुत्सरैरा. यत् । ननु अनेन सूत्रेण वक्ष्यमाणेनोत्तरभरतार्द्धवर्णकसूत्रेण चतार्द्धजीवा यावदुत्तरार्द्धविदेह जीवाऽपीति । अथ दक्षिण.. च सह 'खाणुबहुले बिसमबहुले कंटगबहुले" इत्यादिसामा. भरतार्द्धस्य धनुः पृष्ठं निरूपयति-(तीखे धणुपुढे इत्यादि)त- न्यभरतवर्णकसूत्र विरुद्धयति । न चैते सूत्रे अरकविशेषापे. स्या अनन्तरालाया जीवाया दक्षिणतो-दक्षिणस्यां दिशि, क्षे, सामान्यभरतसूत्रं तु प्रज्ञापककालापेक्षमिति न विरोध लवणदिशीत्यर्थः । धनुःपृष्ठमधिकारात् दक्षिणभरता - इति पाच्य मणीनां तृणानां च कृत्रिमत्वाकृत्रिमत्वभणनेनास्येति । यद्वा-प्राकृतत्वाल्लिङ्गव्यत्यये (तीसे इति ) तस्य नयोरपि प्रज्ञापककालीनत्वस्यैवौचित्यात् कृत्रिममणितृणानां दक्षिणा भरतस्येति व्याख्येयं, नव योजनसहस्राणि षट्क्ष.. तत्रैव संभवात् ,प्रशापककालवावसर्पिण्यां तृतीयारकप्रान्ता. पृथधिकानि सप्त च योजनशतानि एक कोनविंशतिः- दारभ्य वर्षशतोन दुःषमारकं यावदिति चेत् । उच्यते-पत्र भागं योजनस्य किञ्चिद्विशेषाधिकं परिक्षेपेण-परिधिना "वाणुबहुले विसमबहुले " इत्यादिसूत्रस्य बाहुल्यापेक्षयो. प्रशप्तम् । अत्र करणभावना यथा-विवक्षितेघौ विवक्षिते. क्तत्वेन कचिद्देशविशेषे पुरुषविशेषस्य पुण्यफलभोगार्धमुपषुगुणे पुनः षड्गुणे विवक्षित जीवावर्गयुते च यो राशिः संपद्यमानं भूमे बहुसमरमणीयत्वाऽऽदिकं न विरुद्धपति, स धनुःपृष्ठवर्ग इति व्यपदिश्यते तस्माञ्च वर्गमूलेन लब्धानां
भोजकवैचित्र्ये भोग्यवैविध्यस्य नियतत्वात् । कलानाम् १६ भागे लब्धं योजनानि, अवशिष्टं कलाः ।
अनेनास्यै कान्तशुभैकान्ताशुभमिश्रलक्षणकालत्रयाऽऽधारकतथाहि-दक्षिणभरतार्द्धषुकलाः ४५५५, अस्य वर्गः
स्वमसूचि, एकान्तशुभे हि काले सबै क्षेत्रभावाः शुमा २०४७५६२५, अयं षगुणः १२२८५३७५० । अथ दक्षिण
एच, एकान्ताशुभे हिसर्वे अशुभा एव, मिश्रे तु कचिच्छुभाः भरतार्द्धस्य जीवावर्गः ३४३०८०६७५०० । अनयोयुतिः
कचिदशुभाः, अत एव पञ्चमारका यावत् भूमिभागवर्णकं ३४४३०६५१२५० धनुःपृष्ठवर्गोऽयम् । अस्य वर्गमूले लब्धं
बहुसमरमणीयत्वाऽऽदिकमेव सूत्रकारेणाम्यधाथि, षष्ठे. कलाः १५५५५५ शेषकलांशाः २६३२२५ छेदकराशिरध.
रके तु एकान्ताशुभेन तथेति सर्वे सुस्थम् ।। स्तात् ३७१२१० कलानां १६ भागे योजनं ६७६६ कला १
अथ तत्रैव मनुष्यस्वरूपं पृच्छतिये च वर्गमूलाशियाः कलांशास्तद्विवक्षया च सूत्रकृता दाहिणभरहे णं भंते ! वासे मणुयाणं केरिसए पायाकलाया विशेषाधिकत्वमभ्यधायि । पाह-एवं जीवाकर- रभावपटोयारे पम्पते । गोयमा ! ते णं मणुप्रा बहुसंघयणा णेऽपि वर्गमूलावशिएकलांशानां सद्भावात् तत्राप्युक्तकलानां साधिकत्वप्रतिपादनं न्यायप्राप्तं कथं नोक्तमिति ? उच्य.
बहुसंठाणा वहुउच्चत्तपज्जवा बहुमाउपजवा बहूइं वासाई ते-सूत्रगतेचि यादविवक्षितत्वात् विवक्षाप्रधानानि हि भाउयं पाले ति,पालित्ता अप्पेगड्या णिरयगामी अप्पेगइया सूत्राणीति । एवं वैताब्याऽऽदिधनुःपृष्ठध्वपि भाव्यं यावहा- तिरियगामी अप्पेगड्या मणुयगामी अप्पेगइया देवगामी क्षिणात्यविदेहार्द्धधनुःपृष्ठम् । एवमुत्तरत उतरैररावतार्द्धध
अप्पेगइया सिझंति, बुज्झति, मुञ्चति, परिणिवायंति, नु पृष्ठं यावदुत्तरार्द्धविदेहधनुःपृष्ठमपीति, अत्र च दक्षि
सुबदुक्खाणमंतं करेंति । (सूत्र-११) णभरता बाहाया असंभवः । अथ दक्षिणभरतार्द्धस्वरूपं पृच्छनिदमाह
प्रश्नसूत्रं प्राग्वत्। निर्वचनसूबे भगवानाह-गौतम येषां स्थ.
रूपं भवता जिज्ञासितं ते मनुजा बहूनि वजऋषभनाराचाss. दाहिणभरहस्स णं भंते ! वासस्त केरिसए आयार
दीनि संहननामि पुढीकारकारणास्थिनियाsरमकानिये. भावपडोयारे पलत्ते । गोयमा बहसमरमणिजे भूमिभागे षांते तथा तथा बहूनि समचतुरमादीनि संस्थानानि विशि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org