________________
भरह
(१३१८)
अभिवानराजेन्द्रः। कहेमि गाहाहि ठियाहि गच्छ ॥ २१॥
वेरुलियमणिकवाडा, तेसिं सरूवं च सृठाणुगाई,
कनकमया विविहरयणपडिपुत्रा। तनायमाणं..............."(१)। .
ससिसूरचक्क लक्षण सव्वं विश्रावस्सगचुनिमज्झे.
अणुसमययणोववत्तीया । ३०४॥ तह ट्ठियाई वजहोवाटुं ॥ २६ ॥
पलिभोवभडिईया, मेसप्पे १. पंदुयए २,
निहिसिरिनामा य तेसु खलु देवा । पिंगलए ३,सब्बरयण ४, महपउमे।
जेसि ते प्रावासा, काले य ६. महाकाले ७.
अच्छेजा प्राहियच्चाय (११)॥३०॥ माणगे ८, महानिही संखे ॥२३॥
एए ते नव निहिरयणा, नेसपम्पि निवसा.
पभूयधणरयणसंचयसमिद्धा। ‘गामागरनगरपट्टणाणं च ।
जे वसमुवगच्छंनी, दोणमुहमईयाणं,
भरहा हिवनक्कबहीणं (१२)॥३०६. _संधाधारायणगिहाणं (१) ॥२६॥
तेसि निहाणेण महं तव गणियस्स य उपत्नी.
तयंतिए सेनवा भणाद। मागुम्माणस्स जं पमाणं च ।
गिराहाहि गंगानइनिक्खुडे वि. धनस्सय बीयाण य,
पुब्बिलए सिंधुनइक्कमेण ॥ ३०७॥ निप्फत्ती पंदुए भणिया (२) ॥२५॥
तहेव सर्व पकरिनु पर, सध्या श्राभरणविही,
जा सम्वभग्धे पडिअपहु। पुरिसागं जा य होह महिलाणं ।
सक्कारसम्माणकमेण मुक्को, मासाण य इत्थीण य,
सयं च जा भुंजा भोयभोए ॥ ३०॥ पिंगलगनिहिम्मि सा भणिया (३) ॥ २९६ ॥ महऽनया दक्षिणपच्छिमिले, যায,
मिसाएँ भागम्मि पयाच। चउदस वि परा चक्कवहिस्स।
विणीयमामज सरावहाणि, उपजते पगि
नहंगणारूढपई पवनं ॥ ३०॥ - दियाई पंचिंदियाई च (४) २६७॥ ... तनाउ राया वि पट्टमित्तो, वस्थाण य उत्पत्ती,
कोडुम्मिए सहिउ आणावेद । निष्फत्ती चेव सबभत्तीण।
सह भो! वारणरायभूयं, रंगाण य धोव्वाण य,
हत्यि ममे सबलं सजोहं। ३१०॥ सव्वा एसा महाप उमे (५)॥२६॥
सो सयं मजणगेहमासु. काले कालपाणं,
विसिन्हाउं सुरसुद्धगतो। ___सव्यपुराणं च तिसु वि बसेसु।
प्रलंकिनो भूमियमस्वगतो,
सुकप्परुक्खं पिसव्वाट्रो॥ ३११॥ सिप्पस कम्माणि य,
मनोहरो सम्वजाणंदयारी. तिनि पयाए हियकराणि (६) ॥ २६ ॥
इंदो व परावणमत्थयस्थो। लोहस्स य उप्पत्ती,
सम्वाह डीएँ हुई जुत्तो, होइ महाकाले आगराणं च।
चक्कागुमग्गं प्रणुजाइ जाय॥३१२॥ रुप्पस्स सुबन्नस्स य,
सेट्टीसहस्सेहि पसाहिऊण. मणिमुत्तिसिलपवालाणं (७)। ३००॥
वासाण सवं भई समिरो। जोहाण य उपपत्ती,
निहीहि सेणारयणेहि रायभाभरणाणं च पहरणाणं च।
सहस्सबत्तीसपमाणपहिं ॥ ३१३॥ सम्बा य जुद्धनीई,
तेपण रक्षो पुरनो पबिट्टे, माणवगे दंडनीय ()॥३०१ ॥
अटुट्ठए दप्पणमंगलाई। नदृषिहिनाडगविही,
तो कुंभभिंगारमयाइछने. कव्वस्स य च उब्धिहस्स उप्पत्ती।
चक्काइए तो निहिणो महंते ॥ ३१४ संखे महानिहिम्मी,
तो सोलसे देवसहस्सए य, तुडियंगाणं सध्धेसि (१)३.२ ॥
बत्तीसगयाण सहस्सए य । चक्कटुपट्टाणा,
कमेण तो सेमवई पगिटे, अठुस्सहा य नव य विक्खंभा।
गाहाव बुहपुरोहियं च ॥ ३१५ ॥ बारसदोहा मंजू
- बत्तीसकमाणउदुस्सहस्से, ससंठिया जन्हवीह मुहे (१०)। ३०३ ॥
तोसिंति कजाणिजणबयाणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org