________________
पच्चकखाण
(११) अनिधानराजेन्रूः ।
वद्यारगामिनि कुबेलामा पिकस्य कथं कुर्यादिति ने उर्थव्यव परंपरेत प्रत्याक्षरावगतिरिति १३०० अफ कर्कटिकादीनि पीजी घरं प्रा सुकानि भवति तथा विविधदाद्विहित्वापनि नामेकाशनकमध्ये तानि कल्पन्ते, न बेति प्रश्ने, उत्तरम् - आमाफलानि निन्यपिडिया
यतः कटा जीवस्तथैव तिष्ठति । तथा त्रिविधाऽऽरकाशनके न विहारकाशन केापे सचिनस्यायनांन कन्ले पककलात्रिवि धाऽऽहारप्रत्याख्यानिनां कल्पन्त इति । ७५ प्र० सेन०४ उद्वा०| अनशमिश्राद्धस्य त्रिविधाऽऽहारप्रत्याख्यानं कारयित्वा राम्र सुनपानीयपानेनाशनस्य दूषणं लगति न तिने उत रम्-तथा कारणेनानशनस्य दूषणं न लगतीति । १३७ प्र० । सेन०४ चल्ला० । प्र्यशनप्रत्याख्यानकर्ता वान्तौ जातायां द्वितीयचार न वेति प्रश्ने, उत्तरम् तस्मिन्नेव स्थानके स्थिते यदि त वारंभी कहते, नान्यथा चेति । १५८ प्र० । सेन० ४ उल्ला० । प्रथमदिने चतुर्विधाऽऽहारो वासं कृत्वा द्वितीयदिनोपचासमेकी कृत्य पाष्टमाssदिकं प्रत्याख्याति, न वेति प्रश्ने, उत्तरम् - प्रथमदिवसे चतुर्विधारकोप वा प्रत्ययति, द्वितीय दिवसे ए तुम्। यदि द्वितीयदिने पहाऽऽवि निवासः कृतो युज्यते, ईदशी सामावास्तीति । १४१ प्र० । सेन० ४ उल्ला० । कश्चित्प्रातः कृतनमस्कारि कासहितप्रयाण्याना प्रतिलेखनाथ त्रिविधाऽऽहारक्यानं करोति, स संध्यायां किं वा प्रत्याख्यानं विधा तीति प्रश्ने, उत्तरम् एकाशनाऽऽद्य प्रत्याख्यानी, विहितप्र तिलेखनाविविश्वाऽऽहारप्रत्याख्यानी च संध्यायां पानकाऽऽ. हास्यानं करोति प्रतिलेखनाविहारा वानस्तु चतुर्थिवाद्वारापाण्यानं करोतीतिपरम्पराऽस्ति । १६६० से०४ पानीयं त्रिविधाऽऽद्वारा पानितां पातुं शुद्धयति, न वेति प्रश्ने, उत्तरम् - त्रिविधाढाप्रत्याख्यानिनां तत्पानीयमानं शुद्धयति, परमात्मनामाचरण नास्तीति १६ प्र० । सेन०४ उल्ला ०। तथा केनचित् श्राकेन योजनता पर गमनस्यास्यानं कृतं तस्य धर्मधमधिगन्तु कल्पते, न वा, यदि गच्छति, तदा केन विधिनेति प्रइने, उत्त. रम- प्रत्याख्यानकरणसमये विवेको विलोक्यते, तेन प्रायो मुख्यवृत्या प्रत्याख्यानं सांसारिकाऽऽरम्नस्य भवति, न तु धर्मकृ त्यस्य यदि च सामान्यतः कृतं तदा नियमित क्षेत्रोपरि यतनया गच्छति, तत्र च गतः सांसारिककृत्यं न करोतीति । ३६३ प्र० । सेन० ३० । पचविकृतिप्रत्याख्यानिना विकास गुरुमिश्रित चूरिमकं कल्पते, न वेति प्रश्ने, उत्तरम् - पञ्चविकृ द्विचकानन्तरं गुरुमिश्रितं
कल्पते इति । ३६ प्र० । सेन० ३ चा । येषां काि तिम्रस्यास्यानं भवति तेषां मोलिया खतालिका दिकं कल्पते, न वेति प्रश्ने, उत्तरम् - - मोलियाख्यतैलविकृ तिनं भवति तत्र तेननिष्य पकानाऽऽद्यपि बिकृति भवतीति सेन० | मनुष्य सोकाद् बहिः क्वचिद्वात्रिरेव क्वचिद्दिवैव । कालप्रत्याख्यानं रात्रिभोजन्प्रत्याख्यानं च घटते, न वेति प्रश्ने, उत्तरम् - मनुष्यलोका बहिष्कारप्रत्याख्यानं रात्रिभोजनप्रत्या
तत्र
Jain Education International
पचवायभंग
-
व्यानं वेदत्यापेक्तया सम्यक्काल स्वरूपपरिज्ञाने भवत्यन्यथा तु संकेत प्रत्याख्यानमिति । १२५ । प्र० सेन ०१ उद्घाol जिनाऽऽलये प्रस्थावान पारवितुं यति न वेति प्रश्ने, उत्तरम् ति संप्रदाय इति । १०४ प्र० । सेन० २ उल्ला० । यावज्जीवं रा त्रौ चतुर्विधाऽऽहारप्रत्याख्यानवतः स्त्रीसेवने भङ्गो, न वेति प्रश्ने, उत्तरम् - स्त्रीसेवने श्रोष्ठचुम्बने सति प्रत्याख्यानभङ्गो भवति, नान्यथेति श्राद्धविधिवचनादिति । २२० प्र० सेन० ३ उद्घा० । चतुर्दशनियमेषु द्विवाऽनि सचितानि प्रातः प्रायानं कि यमाने मुत्फलानि रक्षितानि तान्यहन्येव सांप पू. पीतानि अथ रात्री तेषां कार्ये समुत्पप्रमाणा दप्यपराण्यादातु कल्पन्ते न वेति प्रइने, उत्तरम् - श्राकानां चतुर्दशनियमेषु द्वित्राऽऽदीनि सचित्तानि प्रातः प्रत्याख्यानसम spiraधमुत्कलानि रक्षितानि भवन्ति, तदा तावतां दि वा परिनोगे रात्राधिकानि कल्पन्ते यहिच संध्यावप्येव तावन्ति मुलाने रक्षिताना रात्राधिकानि कप न्ते इति । ४११ प्र० । सेन० ३ उल्ला० ।
विषयसूची
( १ ) प्रत्याख्यानमधिकृत्य द्वारगाथा | ( २ ) प्रत्याख्यानशब्दै कार्यः ।
(३) द्रव्यप्रत्याख्यानम् । (४) यानम् । ( ५ ) भावप्रत्याख्यानम् ।
(६) ज्ञानप्रत्याख्यानस्य श्रुतप्रत्याख्याननोश्रुतप्रत्याख्यानेन विश्य तोतादादरम्
(७) श्रावकधर्मः । श्रावका अष्टविधाः, तेऽष्टौ भेदावि भज्यमाना द्वात्रिंशतश्च । यति गृहस्थयोर्भेदेन प्र व्याख्यानम् । गृहिप्रत्याख्यानस्याद्यं जङ्गमाश्रित्य त्रैलिकप्रत्याख्याने." तिविद्धं तिविदेणे इत्यत्र चा क्षेत्र परिहारौ च ।
33
(८) येन श्रान प्रत्काले न प्रत्याख्यातः स पश्चात्काले प्राणातिपातं प्रत्याचक्षाणः किं करोतीति प्रश्नः । बारमेपणा, सोरादिना विति त्तिश्च । प्रत्याख्यानस्य दशविधत्वम् । (ए) भाषाः प्रत्याख्यानं कदा गृह्णन्ति । (१०) पानविधी दानविधिः ।
( ११ ) धर्मकथा मन्थनिमयित मिथ्यात्वजावाश्च भव्याः गु ऊं प्रत्याययानं प्रपद्यन्ते ।
(१२)
द्विविधा
प्रोचरम् । (१३) सामायिके सयाहारस्यायनेन किम्? दार प्रत्याख्यानवर सामायिके आकराः किमिति नोकाः?, अत्रोत्तरम् । निदर्शनतः सामायिकमाकाराणामविषयः ।
(१४) अथ कोऽपि या विद्यमानार्थ विषयमेव प्रत्याख्या नमुपपद्यते निफिया
(१५) म्यानपानपारेसानमेव विधीयमानयो प्रतिविधीयते । (१६) अव्यक्तज्ञानोऽपि पापः । तेनाऽपि प्रत्याख्यातव्यस्वप
For Private & Personal Use Only
www.jainelibrary.org