________________
भरह भन्निधानराजेन्द्रः ।
भरह भरहेसरवरियं
किचं अकिच्चं च पुच्छिऊण, "नाभेयनास्ल फु पवितं,
पुब्धि जहा मामितहा षयं पि। वत्तस्त्र मेत्थं चरियं विचित ।
काहामो कि वास्थ वियारिऊण, इप्पसिखं ति विगप्पिऊणं,
काऊण लोयं तु वयं पयक्षा ॥ १३ ॥ भवाण निश्वाण सुहावति१॥
नारणतयालोइयकिच्चभावो, मोतूण लेसेण भणामि कि पि.
सामी सयं ते वि प्रयाणमाणा। जम्माउसम्ममयं मंपि।
पुच्छिति सामि न कहेड किं षि, माणापगारं भरहाहिवस्स,
समाउला तरहछुहाभिभूया ॥१४॥ ___सब्वं पिनेयं बरियं इमाउ॥२॥
जिणस्स हिंडि कमाणुलग्गा, पायं तहा विश्थ सुमज्झमाए,
केई दिणे मूढमणा उताहे। खित्तस्स पयम्स पुरी विसाला।
चितिं वि अम्हं किमियाणि कज्जं. दीहा उ सा वारसजोयणाई,
कजं महाकिच्छमिणं भणंति ॥ १५ ॥ वित्थारपणं नवजोयणाई॥३॥
भणंति ते मूढमणा जहा भो. सामिस्स रजस्सऽभिसेयकाले,
सामि न पुत्थिकिम पिपुट्ठो। गया मासा जलपाणणस्थं । ।
तराहाछुद्दाषाहियसब्वगत्ता, सुरेसुरो भासणकंपबुद्धो,
गच्छामागेहं भरहाहिवंतो॥१६॥ समागमो मत्ति जिणेसरमि ॥४॥
सामि पमोत्तूण कहं इहाया, किरीडसाईभरणाभिराम,
___ पयमभंगो वि न होह रनो। काऊण कप्पावणिजेच चिटुर ।
फलासिणी होमो तणेसुसत्थे, सको जिणिइस्स तडोवविट्ठो,
पबत्तई जाब जियो सुतित्थं ॥ १७॥ तावाऽऽगया घिन्तु जस्तं घडेहि ॥५॥
एवं विचिंतितु गया उ सम्बे, बटुं जिणं भूसियलित्तगतं,
गंगानईए तडसंठिएसु। चिंतंति किं काउचियं याणि ।
घणेसु ते वक्कलचीरधारी, चिचि चित्तण चिरं विणीया,
कंदा मूलाइफलाइ खंति ॥ १८॥ . सिंचंति सामि चलणोवरिस्मि ॥६॥
गया नमी वा विणमी कह पि, साहू विणीया पुरिस त्ति काउं,
.जिणस्स दिक्खासमए वि दो वि। विणीयनामेण पुरी पहाणा।
समागया तं पियरं भणंति, पुटिव कया जा जिणरज्जकज्जे,
करणं महाकथमिणं सुबकं ॥१६॥ तुट्टेण सक्केण तु देवरम्मा ॥ ७॥
रज्जं च रटुं च पुरं च चित्तं, रज्जंतहिं पाला नाहिजामो,
काउं विभागी सयणात दिन। नरिंददेखिंदकयच्चयो य ।
. ताताय अम्हाण वि किं विदेहि सयं च सामी उसमो जिणियो,
भणति ते मथि हु किंचि अहं । २०॥ ____ सचिं सजायाएँ सुमंगलाए ॥८॥
देवाण जवाण य किन्नराणं, तहा सुनंदामरहाऽऽपहि,
नराण नारीण य खेयराणं। सुऽणेगेयि मुत्तमेहि।
सुहाण सव्वाण जिणं पमोच्. सहाइए कामगुणे विसाले,
नो अस्थि दाया भुवणेऽखिले वि॥२॥ गमेह कालं उव जमाणो ॥६॥
ता जाह तुम्भे तुरियं जिणस्स, तिसद्विलक्खी सुहं सुहेणं,
पासे तिसंझ विणयावनम्मा। पुब्वाण काऊण मणोभिरामं ।
भत्ती' राहेहऽचिरेण देही, रजिंज सुरियो व बियाणिऊण,
रजं च ग्टुं च पहाणलोए ॥ २२ ॥ पन्यज्जकालं अह देह दाणं ॥१०॥
गया तो दो वि जिणस्स पासे, संबच्छरं जाव किमिसिछयंत.
पासंति सामि ठियम्रोषविष्टुं । . पंछाए निव्वाण पयाभिलासी।
वीरासणारं करणावउत्तं, दाऊण भूमि सयलं सुयाएं,
भिक्खाएँ गेहंसु य रीयमाणं ॥२३॥ पहाणरायं भरहंतु काउं॥११॥
सराण प्राणीय घडेहि नीरं, प्रमाण राईण सहस्सएहि',
सिंबंति भूमी' तलं तिसंझ। अपकीहि सर्दि मह ले रिक्वं ।
भाजाणुमाणं कुसुमोक्यारं, गामा गरारामबिहारगेसु,
काउं नमसंनि धुणंति एवं ॥ २४ ॥ पवलमोखो विहरो सामी॥ १२॥
माणदाया भुवणेऽखिले वि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org