________________
महा
उरोऽतिम्रो पत्ता, माइगुणनिसु देसेसु । ओ तस्थ सम्बजिडो, सायाबहुल कडुयवयणो ॥ ४२ ॥ नियतह प्राणीओ।
परिवारो
ध
ओबड कारे सादरं सी-सवग्गमबरं न उण किरियं ॥ ४४ ॥ सारा राइनो रकार पमतभावं, गच्छतं तं परीवारं ॥ ४५ ॥
जो पुरा रिओ सीसो लमही मंडलोयो। जिस समयामयमे हो, बुक्करसामननिरो य ॥ ४६ ॥ इसको भूरिताखपसपनं । विहार ॥ ७७ ॥ सन्नू कालसी देव कालो । जाओ भूपरिवारपरिग विडियो] ४८ ॥ गुरुपले उपल
( १३७६ )
अभिधानराजेन्द्र |
पुग्योदय हमारी ४६ ॥ समितिं वा जं गच्छे छडणारडं किंचि । हरिद्वारा मिति संठयियं ॥ ५० ॥ जं भसं पा था. उयगरणं वा गणस्स पाउग्गं । पण उत्प५१ ॥
जो
गुरुरमिला सिंहाया मुं राबिया-जुग्गा तयम्मि संठर्षिया ॥ ५२ ॥ पुण सिकणिडो, गुरुमाया तस्स नियगणो लग्यो । बहुपयपरायणमा रामेण गुरुणा समुवीओ ॥ ५३ ॥ एवं जहजुग्गनिजं जणेण आराहणं परं पत्तेो । सोसूरी तो गुणमा जाओ ॥ २४ ॥ फिर दीहद सिगुणसं -गरण धणलिडिया इदं पगयं । भवियमा कोषणत्थं, पयंपिया उवणयविभासा ॥ ५५ ॥ " " इति फलमकलङ्कनलोक मस्तोकमेतदू. गुखिम घनापथेष्ठिनः सनिशम्य । गुणममलमुदारं दीर्घदर्शित्वमेव
"
1
,
थथत भविकलीकाः किं बहु व्याकृतेन ? ।। ५६ ।। " इति धनश्रेष्ठिवृत्तकं समाप्तम् । ध०२० १ श्रधि० ५ गुण । ज्योतिषीला द्वितीयासप्तमी द्वादशीतिथिषु श्री० । याच ० | काम्पिल्य नगरस्थस्य ब्रह्मदत्तस्य स्वनामयातायां महिष्याम् " चित्तलेणश्री भद्दा | उत० पाई० १३ प्र० । स्वनामख्यातायां प्रथमबलदेवस्य मातारि वि० शाखाखनीनगरस्थस्य सुभद्राऽऽरूपसार्थवाहस्य स्वनामख्यातायां भर्थ्यायाम् स्था० १० ठा० । इस्तिनागपुर वास्तव्यस्य कस्यचित्सार्थवाहस्य स्वनामख्यातायां भार्य्यायाम्, स्था० ६ ठा० (कथा हिल शब्देऽस्मिन्नेव भागे ११२० पृष्ठे गता ) आगामिन्यामुत्सर्पिण्यां भविश्यस्य प्रथमजिनस्य पद्मनाभस्य जनस्थान पुराजवर्द नदेशस्थस्य शतद्वारनगरस्थस्य सम्मुदितनरपतेः स्वनामयातायाममहिष्याम्" सहारे पुरे समु इयनरवद्दणो भद्दा देवीए " ती० २० कल्प । रुखकवरद्वीप स्थायां शक्रस्य देवराजस्य सामानिकानामुत्पात पर्वतेभ्यश्च स्थिता राजपानीत स्वनामयाताय राजधान्याम् श्रा०क० १ ० ज्योतिषोक्ले ववाऽऽदितः सप्तमे करणे, स्त्री० त० उत्त० ।
Jain Education International
,
1
महाकरी-देशी
००६ वर्ग १०२ गाथा ।
भद्दा गणा - मद्राऽऽनना- स्त्री० । मगधदेशस्थ गोवर प्रामस्थस्य पुष्पशालामा १० ३ ० १ ४० भद्दानण भद्रापन न० भद्रकरणं द० प० । भद्दासण- भद्राऽऽमन न० । भद्राय लोक क्षेमावास्यतेऽत्र । आस आधारे ल्युट् । नृपाऽऽसने बाच० सिंहासने, शा० १० १ अ० प्रश्न० आसनभेदे, भद्राऽऽसनानि येषामधोभागे पीठिका बन्धः । जी० ३ प्रति० ४ अधि० । जं । मालवस्तु
"
न्यू० १ ० ० म० । जं० औ० रा० । वाराणसीया. स्तव्ये जीर्णश्रेष्ठिनि च । ती० ३७ कल्प | भद्दालाई सी. हासणाई।" पाइ० ना० ११८ गाथा | भद्दिज्जिया - भद्रेयिका - स्त्री० । भद्रयशनः स्थविरान्निर्गतस्यो. रुपाटिकगणस्य शाखाभेदे, कल्प० २ अधि० ८ क्षण । भद्दिया - भद्रिका - स्त्री० । स्वनामख्यातायां नगम्, "ए वं विहरतो भद्दियं नयरिं गया । " श्र० म० १ ५० । श्र० ० | कल्प० । द्वौ भद्रिकायां वर्षारात्रान् कृतवान् | कल्ल १ अधि० ६ क्षण |
महिलपुर महिलपुर न० मलयामि
देशस्थे पुरमेदे
" महिलपुरमेय मलयाए ।" सूत्र० १ ० ५० १० । अन्त० । श्रष० । श्रा० म० प्रा० चू० | प्रब० । महिला-मद्रिला स्त्री० [कुलादेशस्य पम्मिि स्वभायां सुधस्यामिनो जनम्याम् २०
भप्प
८ क्षण । अव०
भदुत्तरपद्वमा भद्रोत्तरप्रतिमा स्त्री० । प्रतिज्ञाविशेषे, प्रव भद्रोत्तरतपः प्राहभदुत्तरपटिमाए, पण बग सच नय तह सच
नवपंच तहान पण हम सत अद्वेव ॥१५४६ ॥ तह छग सत्तऽट्ठ नत्र, पण छ सत्त सत्तट्ठा । पचहत्तरसंचारखगाणं तु पचवीसा ॥ १५५० ।। प्रतिमानाम- प्रतिज्ञाविशेषः, ततो भद्रोत्तरप्रतिमायां भद्रोत्तरतपसि पञ्च षट् सप्ताष्टौ नवेत्याद्या । तथा सप्ता नव पञ्च षडिति द्वितीया । नव पञ्च षट् सप्ताविति तृतीया । पट् सप्ताष्टौ नव पञ्चेति चतुर्थी । अष्टौ नव पञ्च षद् सप्तेति पञ्चमी । इद्द पञ्चसप्तत्युत्तरं शतमभक्तार्थाना मुपवासानां पञ्चविंशतिस्तु पारणकानाम् । एवं च भद्रोत्तरतपसि शतद्वयं दिनानां भवति । प्रव० २७१ द्वार। (अ. त्राधिकारः पडिमा ' शब्देऽस्मिन्नेव भागे ३३२ पृष्ठे गतः ) मदुत्तरवसिगमद्रोतरावतंसक न०मान स०१६ विमानभेदे,
4
For Private & Personal Use Only
-
1
सम० ।
भप्प-भस्पन्- न० 1 मस-मनिन्- "अस्माऽश्मनोः पो वा।” ८) २।५१॥ इति प्राकृतसूत्रेणानयोः संयुक्तस्य पो वा । प्रा० २ पाद | दवमादिविशतिमाह र्गने ऊनत्रिंशत्तमे महाग्रहे च । पुं० [ स्था० ।
दो माता स्था०२ डा० २३००प्र०सू०प्र० कम्प०
www.jainelibrary.org