________________
(१३६६) नददि ( ण् ) अभिधानराजेन्डः।
भद्दबाहु तमिच्छयमह मुषि, राया सिंचेह एगदेवसिए ।
आलोइय पडिकंतो, सोहम्मे सुरवरोजाओ ॥१२॥ संरले तह पभणार. संपातुहवच्छ ! कि देमो? ॥१८॥ भुत्तूण तत्थ भोप, तत्तो नाउक्खप ची संतो। भएर कुमारो दिजउ, रयहरणं पडिग्गइंच तो राया। होऊण उत्तमकुले, मणुप्रो पालित्तु गिहिधम्मं ॥३॥ लक्खदुगेणं दुन्नि वि, पाणावह कुत्तियावणी ॥६६॥
पव्वज काऊणं होही देवो सर्णकुमारम्मि । लक्खणं कासवगं. सदाविय भणड कुमर केसग्गे ।
एबंमे सुके प्राणयकप्पे यारणए ।। ६४॥ निक्खमणप्पामोग्गे, कप्पसु सो बिहुकरे तहा ॥ ७॥
तो सबढे एवं, चउससु भवेसु नरसुरेसु इमो । देवी पडेण गहिरो, न्हविउं तह उचिउंच सियवसणे।
उत्तमभोए भोगं, महाविदेहे नरो होही ॥ १५॥ बंधियरयणसमुग, काउं ते ठवइ उस्सीसे ॥७॥
पव्वजं पडिवजिय, खबिडं कम्माइ केवली होउं । राया पुरणो वि कुमरं, कंचणकलसाइएहि रहविऊण ।
सो भवनंदि कुमरो, लहिही अवही विमुक्खमुहं ॥१६॥" बृहद सयमंगाई, गोसीसेणं विलिपेइ ।। ७२ ॥
"एवं सुपक्षं किल भद्रनन्दी, परिहावा पत्थजयं, कुमरमलं कुणा कप्परुषखु व्य ।
निर्विघ्नमाराध्य विशुद्धधर्मम् । कारह निवो विसिटुं, सीयं थंभसयसुनिविटुं ॥७३॥
स्वर्गाऽऽदिसौख्यं लभते स्म तस्मात् , सस्थाऽऽरुहिउ कुमारो, निवसर सीहासणम्मि पुध्वमुद्दो ।
भावस्य युक्तो गुण एष नित्यम् ॥ ७॥" वाहिणपास भद्दा-55सणम्मि कुमरस्स पुण जणणी ॥ ७४ ॥ (इति भद्रनन्दिकुमारोदाहरणं समाप्तम् ) घ००१ अधिक धिनु रयहरणाई, बामे पासे तहंऽबधाई से।
१४ गुण। छतं धितुंएगा. घरतरुणी पिट्रो य ठिया । ७५ ।। भहतरपडिमा-भद्रतरपतिमा-स्त्री० । प्रतिमाभेदे, स्था० ५ चामरहत्थाउ दुबे, उभो पासे तहेष पुवाए ।
ठा.१०(तद्वक्तव्यता 'पडिमा' शब्देऽस्मिन्नेव भागे ३३२ बीयणगकरा तहय-वहाएँ भिंगारवग्गकरा॥ ७६ ॥
पृष्ठे गता) समरूवजुब्वरणा, समसिंगाराण हरिसियमणाण ।
भ६पडिमा-भद्रपतिमा-स्त्री० । यस्यां पूर्वदक्षिणापरोत्तराभिउक्खिता मह सीया, रायसुयाणं सहस्सेण ॥७७॥ अह सुत्थिया संप-त्थियाई सेभट्टमंगलााँ पुरो।
मुखा प्रत्येक प्रहरचतुष्यं कायोत्सर्ग करोति । एषा चासमलं कियाण हयगय-रहाण पत्तेयमट्ठसयं ।। ७८ ॥
होरात्रवयमानेत्युक्तलक्षणे प्रतिमाभेदे, औ० । कल्प० । बलिया बहषे प्रसिल-द्विकुंतधचिंधपमुहगाहातो।
मा००। "केरिसिया भदा पडिमा?, भरण-पुटबाभिमु. रत्यत्थिया य बहवे, जयजयसई पउंजंता ॥ ७९ ॥ -
हो दिवसं प्रत्था, पच्छा रत्ति वाहिणतो, ततो बीए भमग्गणजणस्स वितो, दाणं कप्पदुमु ब्व सो कुमरो।
होरसे अवरेण, दिघसं उत्तरेण रसिं" yषस्यामेकम् , अपरदाहिणरत्येण तहा, अंजलिमाला पहिच्छतो ॥५०॥
स्यामेकम् , दक्षिणस्यामेक मुसरस्याम् , " परिमाभह" दासिज्जतो मग्गे, सो अंगुलिमालियासहस्सेहि।
(४६६ गा०) प्रतिमा पूर्वे भगवता भद्रा कृता। (भा० म०) पिच्छिज्जतो व तहा, लोयणमालासहस्सेहिं ।१॥
४६५ गा० टी० प्रा० म०१०। पस्थिजतो महियं, हियथसहस्सेहिं तय थुब्र्वतो।
भदवई-भद्रवती-स्त्री०। प्रद्योतनृपपुत्र्या वासवदत्तायादास्या. बयणसहस्साह इमो, संपत्तो जा समोसरणं ॥ २॥ म् , प्राक० ४ अ० सीयानो उत्तरिउं, जिणपयमूलेऽभिगम्म भत्तीए । भवय-भाद्रपद-पुं०। चैत्राऽऽदितः षष्ठे मासे, उत्त० २६ अ. तिपयाहिणी करेउं, वंदा वीरं सपरिवारो॥२३॥
जं०स० अहिवंदिङ जिणि, भणति पियरो इमं जहेस सुभो।
भवया-भद्रपदा-स्त्री० । भद्रस्य-वृषस्येव पदं यासाम् अहं पगोटो, भीओ जरजम्ममरणाणं ॥४॥
पूर्वोत्तरभाद्रपदासु, वाचा अनु। . तो तुम्हं पयमूले, निक्वमिङ एस इच्छा तो भे!। देमो सचित्तभिक्खं, पुज्जा पसिऊण गिरहंतु ।। ८५ ॥
दो य होति भद्दवया । स्था०२ ठा०३ उ० । भणा पर पतिबंध, मा कुव्वह तयणु भहनंदी वि।
भदवाइ (न्)-भद्रवाजिन्-पुं० । शोभनाश्वे, "भवारणो गंतुं साणदिसिं, मुंचा सयमेवऽलंकारं ॥८६॥
दमए।" पं०व०१द्वार। लुंचा केसकलावं, पंचहि मुट्ठीहिऽतो तहिं देवी।
मद्दबाहु-भद्रबाहु-पुं० । प्राचीनगोत्रोत्पने यशोमद्राचातंच पडिच्छह हंसग-पडेण अंसूणि मुंचती ॥८७॥
य॑शिष्ये स्वनामख्याते प्राचार्य, कल्प.१अधि०७ाण। भणय अस्सि अट्टे, जाज मा पुत्त! तं पमाइजा। नि०० भहबाहुं च पाईणं ।" नं० । कल्प०। (भद्रबाहुब. श्य बु सट्टाणे, पत्ता सा ग्रह कुमारो वि ॥८॥ क्लव्यता। 'थविरावली' शब्दे चतुर्थभागे २३६४ पृष्ठे गता) गंतुं भणइ जिणिदं, प्रालित्तपतित्तयम्मि लायम्मि ।
(वर्णकः 'पंचक्रप्प' शब्देऽस्मिन्नेव भागे गतः) (पहीषकभयवं! जराइमरणे-ण देसु तन्नासणि दिक्वं ॥ ८ ॥ व्यता च 'कप्पववहार' शब्दे तृतीयभागे २३५ पृष्ठे उक्ता) तो दिक्मिऊण विहिया, जिणण एसो इमो समणुसिट्रो।
भद्रबाहुचरित्रं यथासव्वं पिबच्छ! किरियं, जयणापुवं करिजाहि ॥ १०॥ अस्थि सिरिभरबरिट्टे सयलटुगरिटुमरहट्ठे धम्मियजणागि. "इच्छामु ति" भणंटने, थेराण समप्पियो इमो तेसि । अपुनपरिन्नपवणपाटाणं सिरिपइटाणं नाम नयरं । तत्य यपासे पाषचरणरो, गिराहाकारसंगाई॥
चउड्स बिज्जाठाणपारगो कम्ममम्मविऊ पईए भरणासुचिरं पालिनु पर्य, मासं संलहणं च काऊ।
इनाम माहपो हुस्था तस्स परमपिम्मभरसरसी वाराहमि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org