________________
तथा
११३५१) भत्तपञ्चक्खाण अन्निधानसजेन्धः ।
भत्तपञ्चक्वाण यान्ममापराधान् येषु येषु स्थानेषु जिना:-केवतिनो-भग. च्यन्ते.ता.कचशालासमीपेवाकाष्ठककचशदवपणनायस्तो जानन्ति तानसर्यभावेन-सर्वात्मना बालोचयि. कारपत्रिकगानशब्दश्रवणतो ध्यान, शोपपनेः ( पुण्फफलसुमुपस्थितः परंन स्मरामीति वचसा प्रकरीकतुं शक्नो. दगसमीवम्मि त्ति) पुणसमीपे फलसमीपे उदकसमीप मि, सस्प्राजिनराम्तमेव प्रमालमित्यालोचयितव्यम् ॥ ययः । या पुष्पाऽऽविदर्शनतः तद्विषयाभिलाषोपपत्तेः । तथा प्रा. पिएवं-संमुग्धाऽकारमाखोचयसि तथापि स गौरवप्रतिकुञ्चः
रामे, तत्राप्यनम्तरोदितदोषप्रसङ्गात् यथा विकट नामभारहितो विशुद्धन भावपरिखामेन संयुक्त एषमालोचयेत् प्रा.
असंगुप्तद्वारं तत्र पानके-पाने कायिक्यादिपरिस्थापने राधकः, प्रतिकुञ्चनानाम-माया । गतमालोचनाद्वारम् (१२)।
च सागारिक.(दोष ) संभवात् । तथा नागगृहे, उपलक्षण
मेतत् , यक्षगृहाऽऽदिषु, तत्रापि भूयसां लोकानां नानाअधुना (१३) प्रशस्तस्थानद्वारमाह
विधषिकुर्वितवेषाणामागत्यागस्य गाननर्सनकरणात् . तथा ठाणं पुष करिसमं, होति पसत्यं तु तस्स जंजोग्गं ।। च सति ध्याने व्याघातसंभवः । यदि था-नागाऽऽदयो. ममति जत्थन होज्जा, माणस्स उ तस्स बाघातो।४८३। ऽनुकम्पया प्रत्यनीकतया, विमर्शन वा अनुलोमान् प्रति
लोमान् वा उपसर्गान् कुर्युः। पूर्वभणिते चप्राक करूपा. तस्थ-भक्तप्रस्याच्यातुः यस्प्रशस्तं-योग्यं स्थानं तत्कीरशं|
ध्ययनाभिहिते च भक्तप्रत्याख्यातुकामे । भवति । सूरिराह-मण्यते, यत्र तस्थ कृतभक्तपस्याख्यानस्य
तदेव भावयतिध्यानस्थ व्याघातो न भवति ।
पढम विइएसु कप्पे, उद्देसेसु उबस्सया जे उ। तानुपदर्शयति
विहिसुत्ते य निसिद्धा, तबिवरीए गवसेजा।।४८६॥ गंधच नट्ट जह-ऽस्स चक जंतऽगिकम्म फरुसे य ।।
कल्प-कल्पाध्ययने द्वितीयतृतीययोरुद्देशयोर्विधिमुत्रेच, निकरयगदेवड-डोम्बपाडहिगरायपहे ।। ४८॥ प्राचाराने शय्याध्ययने अवप्रहप्रतिमास्थान नावनके च ये चारग कोटग कला-ल कारऍपुष्फफलदगसमीवम्मि। उपाध्या निषिद्धाः, तेषु न स्थातव्यम्। किंतु तदि. भारामे अध वियडे, सागघरे पुषभणिए य॥४५॥
परीतान् देशान् गवेषयेत् । गन्धर्यशालायां यत्र गान्धर्विकाः संगीतं कुर्वन्ति तत्र, गन्ध
अजाण रुक्खमूले, सुत्रघर अनिसटु हरियमग्गे य। वंशालासमीपे पान स्थातव्यम्, ध्यानव्याघातभावात् । तथा
एवंविहे न ठायइ, होज समाहीऍ वाघातो॥४८७॥ वृत्तशालायां.नृत्तशालासमीपे वा तत्राप्युक्तदोषसंभवात्त.
उद्याने, वृक्षमूले, शून्यगृहे, भनिसो-अननुज्ञाते, हरिते था जडो-हस्ती,अश्वः-तुरामो, हस्तिशालायां हस्तिशाला.
हरिताऽऽकुले, मार्गे च अभ्यस्मिन्नपि च एवंविधे स्थाने समीप वा, अश्वशालायां अश्वशालासमीपे वा, इस्तिका35दिविरूपशब्दश्रवणतो ध्यानयाधातभावात् । तथा चक्रशा.
न तिष्ठति भक्तप्रत्याख्याता, यतस्तत्र समाधाघातो भव.
ति । गतं (१३) प्रशस्तस्थानद्वारम् । लायां-तिलपीडनशालायां, तिलपीडनशालासमीपे वा। (जंतं ति) यन्त्रशालायाम् , इक्षुपीडनशालासमोपेवा, तिलाss.
अधुना (१४) प्रशस्तवमतिद्वारमाहदिवर्शनतः कर्मकरगानशब्दश्रवणतो वा ध्यानभनोपपत्ते. इंदियपटिसंचारो, मण संखोभकरणं जहिं नस्थि । निकर्मलाहकारकर्मतच्छालायाम्,अग्निकर्मशालासमीपे वा।
चाउस्सालाइ दुवे, अणुनवेऊण ठायति ॥४८८॥ परुषा-कुम्भकारस्तत्शालायां. कुम्भकारशाखासमीपे वा। अग्निपरितापतो लोहकुट्टनाऽऽदिशब्दश्रवणतो वा ध्यानव्या.
यत्र इन्द्रियप्रतिसंचारो न भवति । किमुक्तं भवति ?
यत्र अनिया या या शब्दा न भूयन्ते , नापीटाऽनिष्टाकि घातसंभवात् । तथा नतिका:-छिपास्तच्छालायाम् , तस्याः
रूपाणि । एवं गन्धाऽऽविध्यपि भावनीयम् । मनःसंहो. समीपे था। रजकशालायाम् , रजकशालासमीपे वा देवर
भकरणं च यत्र नास्ति तत्र चतुःशालाऽदि मे वसती शालायां सच्छालासमीपे वा । जुगुप्तादोधात् । डोम्बा-संह कास्ते ऽपि गायन्ति । अथवा-चएडालविशेषगायना डोम्बा.
अनुशाप्य प्रतिप्राधे मादिशब्दात्--त्रिशालद्विशालाऽदिपस्तेषां श.लायां तच्छालासमीपे वा. जुगुप्सादोषात् गान
रिग्रहः । वसतिद्वयं च गृहीत्वा एकत्र भक्तप्रत्याख्याता
स्थाप्यते। अपरत्र च गच्छसाधकः । किं कारणमिति शम्नश्रवणतो पानव्याघातभावाच्च । तथा पाडहिक
चेत्, उच्यते-प्रशनाऽऽदीनां मन्धेन भक्क्रप्रस्याच्यातु. शालायां, पाडहिकशालासमीपे वा. बावित्रशब्दश्रवणतो
रभिलाषो माभूदिति हेतोः।। ज्यानव्याघातः राजपथ, राजपथसमीपे वा, राशप्रागच्छता गछता वा समृद्धिदर्शने निदानकरणप्रशक्तः॥४४॥ तथा
पाणग जोम्गाहारे, ठवेति से तत्थ जत्थ ण उचेति । चारकं गुप्तिगृहं तत्र, तस्य समीपे वा यातनाशब्दभवणतो
अपरिणया व सोवा,अप्पश्चयगेहि रक्खडा ॥४८॥ ध्यानव्याघातभावात् । को (ष्ट्र) ठकानाम-बट्टानां शाला, | पानक, योग्यमाहारं च (से) तस्य भकप्रत्याख्यातुः, तत्र कोष्ठ के. कोष्ठकसमीपे वा, बट्टा अपि गायन्ति बिरूपरूपाणि प्रदेश वृषभाः स्थापयन्ति, यत्र (म) नैव परिणता।
भाषन्ते, ततो ध्यानव्याघातः । तथा कल्पपाला:-सुरा साधवः, सबा भक्तप्रत्याख्याता समागच्छति । किं कारण अदिविक्रयकारिणो, मद्यपा वा तेषां शालायां, तच्छा- तत्र स्थापयन्तीन्यत आह-अप्रत्ययगृद्धिरक्षाथै, कृतभक्कम खासमीपे वा यतस्तत्र मद्यप्रमचा गायन्ति फरकुर्वरित त स्यास्थानस्य दीयमानं हा मा भूतपरिणतानामप्रत्ययो, भक्त योध्या याचातसंभवः । तथा काय-यत्र काष्ठानि का प्रत्यास्यातुस्तु तत् दृष्टा गृविरिति देतो।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org