________________
बहुपुत्तिया अभिधानराजेन्द्रः।
बहुमागा भो परिनिक्खमंती पहिया जणवयविहारं विहरति । तते णं जमयं वाडिमटिरहराऽदितचाभश्यतया ध्यवारम्ति । ५. वामो सुव्वयाभो भजो अन्नदा कयाइ पुवाणुजाव वि.
२ अधिः । नि० पू०। (षणस्लाई' शब्दे विस्तरः ।) हरति । तते णं सा सोमा माहणी इमीसे कहाए लट्ठा समाणा
बहुब्बीहि-बहुव्रीहि-पुं०। भन्यपदार्थप्रधाने समासभेदे, भ
नु० । “सर्वत्र लवरामवन्द्र०"॥८।२७॥ इति रलुका हवा तुट्ठा एहाया तहेव निग्गया जाव बंदइ, नमसइ, वंदित्ता
से किं तं बहुब्बीहिसमासे । बहुब्बीहिसमासे-फुला नमंसिचा धम्म सोचा जाव नवरं रहकूडं भापुच्छामि, तते
इमम्मि गिरिम्म कुत्यकयंबा सो इमो गिरी फुलियाणं पचयामि । महासुहं देवाणुप्पिए ! मा पडिबंध करेह ।
डयकयंबो । से तं बहुब्वीहिसमासे ॥ तते णं सा सोमा माहणी सुब्बयं अजं वंदइ, नमसइ, अन्यपदार्थप्रधानो बहुव्रीहिः पुष्पिताः कुटजकदम्बा यबंदिचा नमंसित्ता मुम्बयाणं अंतियानो पडिनिक्खमइ, स्मिन् गिरौ सोऽयं गिरिः पुष्पितकुटजकदम्बः । अनु० । जेणेव सए गिहे जेणेव रटुकडे तेणेव उवागच्छद, उबाग-बहुवेला-बहुवेला-श्री०। पहीला पारा अभीषणमित्यर्थः, स्छइत्ता करतलपरिग्गहियं तत्र प्रापुच्छइन्जाव पवइत्तए ।
यत्कार्यमुन्मेषनिमेषोच्छासाऽदि विधीयते प्रतिवेलं द्रष्टुं न महामुहं देवाणुप्पिए ! मा पडिबंधं करेह । तते णं रटु
शक्यते तबाहुबेला अभिधीयते । पशा० १२ विष० । बहुवे.
लाभाविनि अक्षिधूचालनाऽऽदिसूधमकायें, ध०३ अधिक। कूडे विउलं असणं तहेव जाव पुथ्वभवे सुभहा . जाव | बहुभंगिय-बहुभडिक-न । रष्टिवादस्थेद्वाविंशतिसूत्रान्तअजा जाता इरियासमिया . जाव गुत्तभयारी। तते णं गलेऽन्यतमसूत्रे, स०१२ प्रत सा सोमा अजा सुब्बयाणं अंतिए सापाइयमाइयाईएका बहभा-बहभद्र-पुं० । 'भदि ' कल्याणे सुखे चेति वचना. रस अंगाई अहिज्जइ, बहहिं छट्टऽटुमदुमालसाव भावे. त् । बहुसुखे, पंचू०१ कल्प। माणी बहूई वासाई सामनपरियागं पाउणित्ता २ मा सियाए संलेहणाए. सद्धिं भत्ताई अणसणाए २ पालोइय
| भा०१कम्प । पं०चू० । पडिक्कता समाहिपत्ता कालमासे कालं किच्चा सक्कस्स
बहुमझदसभाग-बहुमध्यदेशभाग-पुं० । मध्यश्चासौ देशदेविंदस्स देवरनो सामाणियदेवताए उववजिहिति ।
भागश्च देशावयवी मध्यदेशभागः। स चानास्यन्तिक इति
बहुमध्यदेशभागः । न प्रवेशाऽऽदिपरिगणनया मिष्टङ्कितोऽपि तत्य णं अत्थेगइया णं दो सागरोवमा ठिई पमत्ता,
तु प्राय इति । अथवा-अत्यन्तं मध्यदेशभागः । प्रायोऽत्यतस्थ वं सोमस्स वि देवस्स दो सागरोवमाईठिई
न्ते वा मध्यदेशभागे, स्था०४ ठा०२०।। पएणता । से णं भंते ! सोमे देवे तातो देवलोगाओ बहुमय-बहुमत-पुं० । बहु मतो बहुशो बहुभ्यो पाऽन्येभ्यः भाउक्लएणं . जाव चयं चहत्ता कहिं गच्छहिति , सकाशात् बहुरिति वा मतो बहुमतः । भ. २श०१उ०। कहि उववाहिति । गोयमा ! महाविदेहे वासे जाव
शा०। बहुष्वपि कार्येषु मते, अनरूपतया प्रस्तोकतया म
ते च । शा०१ धु०१० । रा० । श्रा०क.। तं । मो०॥ अंतं काहिति । एवं खलु जंबू ! समणेणं जाव संपत्तेण
कल्प० । अतीवाभीष्टे, जी०१प्रति०। अयमढे पत्ते । नि०१ श्रु० ३ वर्ग. ४ अ० । ग०।
रहुमाइ । ण् )-बहुमायिन्-पुं० क्रोधादिकषायमध्यभूतापूर्णभद्रस्य यतेन्द्रस्य स्वनामख्यातायामप्रमहिष्याम् , भ. या मायाया ग्रहणे सर्वेषामेव प्रहणात् । कषायैः कार्ष१०२०५उ.शास्था ।
कषे,आचा.१७०२ १०५ उ०। कुरुकुचाऽऽदिभिः करक
तपसा च बहुनिकृतिपरे, प्राचा० १४०५०१ उ०। बहुप्पकार-बहुपकार-त्रि० । बहवः प्रकारा येषां जातिभेदेन
बहमाण-बहमान-पुं० । आम्तरे प्रीतिविशेष, मा०म० १ ते बाप्रकाराः। जी०३ प्रति०४ उ०। प्रश्न । विविधेषु, प्र०।ध० । पञ्चा। षो। हार्दे प्रतिबन्धविशेष, जीता। प्रश्न० ५ संव० द्वार।
उत्त० । मान्तरभावप्रतिबन्धे, दशम.१ उ० । बहफासुय-बहुप्रासुक-त्रि० । बहुधा प्रासुकं बहुप्रामुकम् । गुणानुरागे, हा०१ भु० १० रुचिविषयान्तरप्रीति. अचिरकाल कृतत्वात् विस्तीर्णत्वात् दुरावगाढत्वात् प्रसप्रा.
विशेष,षो०२विध व्य०। ध० वर्श।दश। ग01 नि०। एबीजरहितस्वाश्चानेकविधेऽचित्ते, भ०८ श० ६ उ०।
चू० । जी०। पक्षपाते,पशा०३विष०ा नि००। द्वारा प्रष।
बहुमान प्रीतिस्तद्विषये, पतो यहुमानेनैवान्तरचिचप्रमोदख. बहवीयग-बहुचीजक-पुं० । बहूनि बीजानि फलेषु येषां ते
क्षणेन पठनाऽऽदि विधेयं,न पुनर्बहुमानाभावेन । प्रब०६वार। तथा । भ०२२ श. १ वर्ग : उ० । उदुम्बरकपित्थास्तिक- अचित्तचिन्तामणिकल्पतीर्थकरप्रतिवन्धे, पं०सू० ४ सूत्र । तिन्दुकविल्यानलकपनसदाडिममातुलिङ्गाऽऽदिषु वृक्षभेदेषु,
व्यका भन्तरङ्गप्रीतिविशेषे, यथा-" धन्यास्ते बन्दनीयास्ते, आचा०१७.४०५ उ०। प्रज्ञा । भ०। बहूनि बीजानि
तैलोक्यं पवित्रितम् । यैरेष भुषनक्केशी, काममा निरा. बर्तन्ते यस्मिस्त बहुवीजं पम्पोटकाऽऽदिकमभ्यन्तरे पु(प) कृतः॥१॥" पञ्चा० १ विष०। टादित केकलबीजमयं तस्मिन् फले, तच्च प्रतिबीजं जी
बटुमानविनययोर्विशेष दर्शयतिछोपमईसम्भवावर्जनीयं, यचाभ्यन्तरपु(पाटादिसहितवी-। तथा भुत ग्रहणोद्यतेन गुरोमानः कार्य बहुमानो ना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org