________________
भचेरसमा हिद्वाय
बंजदत्त
येतानि कुयात राज्यवस्थिति निषेधोका सितानिनीति शेषः। भुक्रानि भोगरूपाणि श्र सितानि स्यादिभिरेव सावस्थितानि, हास्याऽऽयुपलक्षणं चैतत् ॥ १२॥ गात्रभूषणमिवेति शब्दोऽपिदार्थ स इष्टमप्यास्तां विद्दितं तथा काम्यन्त इति कामाः, भुज्यन्त इति भोगाः, विशेषणसमासः, ते बेष्टाः शब्दाऽऽदयः, नरस्योपल क्षणत्वात् रूयादेश्च श्रात्म गवेषिणः विषं गरल स्तालपुढं सद्यो घातित्रान्तर्वर्तिनि तालमात्रकालम्बित मृत्युरुष जायते तोऽयमर्थः यचैकदा तथा स्त्रीजनावाद्यपि शङ्कादिकरणतः संयमा55रमभावजीवित स्पेतरस्य नारा देतुस्वादिति वार्थः ॥ १३॥ सम्प्रति निगमयितुमाहदुज्जए कामभोगे य, निचसो परिवजए। काठमाण पत्र पहावं ।। १४ ।। मारामे परे भिक्खु धिमे धम्मसारही । धम्मासमरए दंते भवेरसमादिव ॥ १५ ॥ दुःखेन जीयन्त इति दुर्जयास्तान् कामभोगान् उक्तरूपान् (निश्चलो ति) नित्यं परिवर्जयेत् सर्वप्रकारं त्यज्येत् शङ्कास्थानानि चानन्तरोकानि, पूर्वत्र चस्य मिश्रक्रम स्वारसपण दशापि वर्जयेदन्यथाऽऽज्ञाऽनवस्थामिध्यात्वविराधनादोषसंभवः प्रणिधानान् कामनाका किं कुर्या दिल्या - धर्म भाराम इव पापसम्तापपानी जम्नाय ब्राह्मज्ञान सामान्यग्रह प्रा. निर्वृतिहेतुतया अभिलषितफलप्रदानता धर्माऽऽरामस्त मिरेषु गच्छेति यावत् पद्वा-समता रमत इति धर्म्माऽऽरामः, संचरेत्संयमाध्वनि यायात् मिक्षुः, प्राग्वत् धृतिमान् धृतिः - चित्तस्वास्थ्यं तद्वान् । स चैवं धर्मसारथिरिति । "ठिश्रो उ ठावर परं । " इति वचनादन्येषामपि धर्मे प्रवर्त्तयिता ततः श्रन्यानपि धर्मे व्यव स्थितानुपलभ्य विशेषतो धर्माऽऽरामे रत:-सक्किमान् धर्माऽऽरामरतस्तथा दान्त उपशान्ती वर्षे समाधी - देशी- हालाहले दे०ना० ६ वर्ग ६० गाथा । ब्रह्मचर्ये हितः - समाधानवान् ब्रह्मचर्यसमाहित इति सूत्रद्वयार्थः । ब्रह्मचर्यविशुद्धयोऽयं सर्वोऽप्युपक्रम इति
मिल्क अप्रयुतानुत्पन्नरिथरेकस्वनाथो इम्पार्थित शा श्वतः शश्वदन्यान्यरूपतया उत्पन्नः पर्यायार्थितया यद्वानित्या त्रिकालमपि सम्पादाश्वतो कार्थिकानि या नागादेशजविनैवानुग्रहार्थमुक्रानि जिने स्वीकृतिः प्रतिपादितो जिनदेशितः । अस्यैव त्रि. फालगोचरफलमाह - सिद्ध पुरा अनन्त सर्विषय सर्पिणीषु सिद्ध्यन्ति, चः समुच्चये, महाविदेहे, इहाऽपि था तरकाला उपेक्षया अनेनेति ब्रह्मचर्यलक्षणेन धम्ण सेत्स्यन्ति तथा परे अन्येऽनन्तायामनागताखायामि. ति सूत्राऽर्थः ॥ १७॥ इति परिसमाप्ती, प्रवीमि इति पूर्वव त् । उत० १६ अ० बंभण-ब्राह्मण-पुं० खी० ब्रह्मरो उपत्वं ब्राह्मणः । ब्रह्मो मुखजे वर्णे, " बंभणस्स मुद्दातो विष्णा णिग्गया " इति पुराणम् । नि० चू० १. उ० । " अन्नया उउसमय जमदग्ग. या भणिया- श्रहं ते चरुं साहेमि । " श्रीषभस्य ज्ञानो. स्पतौ श्रावका एव ब्राह्मणा जशिरे । श्राचा० १ ० १ ० १ उ० । विशुद्धब्रह्मचारिणि, द्वा० २७ द्वा० दश० । बंभणगाम- ब्राह्मणग्राम - पुं० । नन्दोपनन्द पाटकद्वय भूषिते स्व नामख्याते प्रामे, ग्रा०म० १ अ० । श्राचू० । बंभणय ब्राह्मणक - न० । ब्राह्मणद्दिते शास्त्रे, कल्प० १ अ धि० १ क्षण । वेदव्याख्यानरूपे शास्त्रे, औ० - । ম००। प्रा०चू० 1
,
धान्यख्यापनार्थे भेदेनोपादानज्ञापके उदाहरणे यथा ब्रा ह्मणा आयाता वसिष्ठोऽध्यायात इति । दश० ५ ० १ उ० । बंभणा ब्रह्मनाभ - पुं० श्रागमिष्यत्यामुखयां भवि व्यसि तीर्थकरे, सूत्र० १० १५ श्र० । भणियाणका स्त्री० खादले, "बादल - बंभणिश्रा । पाइ०ना० २२६ गाथा ।
बंमत्थलय-ब्रह्मस्थलक-१० स्वनामख्याते स्थल के पत्र विश्रान्तिर्भास्यता ब्रह्मदत्त चक्रवर्तिना कृता । उत्त० १३ अ० । बंभदत्त - ब्रह्मदत्त - पुं० । " पारिणामिया " शब्दे अत्रैव भागे ६१७ परधनुषामा मोचिते कुमारे, आ० म० १ अ० । श्राचा० । नं० । दश० । काम्पिल्यमगरजाते स्वनामयते सद्विदभरत चक्रवर्तिनि श्रा० क० १ अ० । ती०नि०यू० । ० ति० अथ रिडीमभित् प्रथमं पू. वैभवचरित्रमाह । उत० २ अ० । साएर चंडपु" इत्यादि उस १३ ० (चितसंभूया शब्दे ३ भागे १९८२ पृष्ठे व्याख्यातम् )
जाईपराजिम खलु कासि निवासं तु हत्यिकपुरम्म । चुलगी बंदतो, उदयो नलियाओं ॥ १ ॥
Jain Education International
( १२७१ ) अभिधान राजेन्द्रः ।
,
तम्माद्दात्म्यम्
-
देवदावगंधा, जक्खरक्खसकिन । बंभवारिं नर्मसंति, दुक्करं मे करंति तं ।। १६ ।। देवा ज्योतिष्कवैमानिका, दानया भुवनपतय गर्य यक्षराक्षस किनारा व्यन्तरविशेषाः समासः सुकर एव । उपलक्षणं चैतद्भूत पिशाच महोरग किंपुरुषाणामेते सर्वेऽपि ब्रह्मचारिणं ब्रह्मचर्यवन्तं पतिमिति शेषः । नमस्यति नमस्कुर्वन्ति दुष्करं कातरजन दुरनुचरम् । ( जे ति ) यः करोत्यनुतिष्ठति, तदिति प्रक्रमाद्ब्रह्मचर्यमिति सूत्राऽर्थः ॥ १६ ॥ सम्प्रति सकलाSध्ययनार्थमुपसंहारमाहएस धम्मे धुए नि (चे) पर, सासए मियदेखिए । सिद्धा सिज्यंति झा, सिज्झिस्संति तहा परे ।। १७॥ चि बेमि ।
वह नन्तरोक्लो धर्मो ब्रह्मचर्यलक्षणो धुत्रः- स्थिरः परमवादिभिरम कम्प्यतया प्रमापमतिद्वित इति यावत् परमवादिभिरप्रकम्प्यतया ।
"
"
जातिपराजित इति जात्या प्रस्तावाचा एडालाऽऽस्यया परा जितोऽभिभूतः स हि वाराणस्यां हस्तिनागपुरे पश्य मायायतो नृपेण नमुचिनाम्ना च द्विजेन डाल ति नगर निष्कासनम्यकारादिना पुरा जन्मन्यपमानित इ.
For Private & Personal Use Only
www.jainelibrary.org