________________
(१९५८) अभिधानराजेन्द्रः।
बंगुत्ति लौकिकं यत्यार्थ हस्तिशिक्षादिकं वैद्यकाऽऽदिकंवा शि-लोए।" ब्रह्मणा उप्तो ब्रह्मोप्तो लोक इत्यर्थः । परे एवं व्य. शाम्ते, लोकोत्तरं साधूनामनुपयुक्तचरणमुदायिनृपमारकाऽऽदे. वस्थिताः । तथाहि-तेषामयमभ्युपगमः। ब्रह्मा जगस्पिता. त्रिचरणं यस्मिन् क्षेत्रे गस्याहाराऽऽदि चर्यते-व्याग्याय. महः सचैक एव जगदवासीत् तेन च प्रजापतयः सृष्टास्तेतेवा, शनसामान्यान्तर्भावाद्वा शालिक्षेत्राऽऽदिचरणमिति, श्व क्रमेणैतत्सकलं जगदिति । सूत्र.१६० १०३ उ०। कालेऽप्येवमेव ।
एषां च मतमयथार्थमीश्वरकृतलोकखण्डनेनास्थ इक्षितत्वाभावचरणमाहु
त्। सूत्र०१श्नु. ११०३ उ०! भावे गइमाहारो, गुणो गुणवो पसत्थमपसत्था। भंड-ब्रह्माण्ड-न० । अण्डववृत्ते पौराणिकसंमतलोके, गुणचरणे पस्सत्ये-ण बंभनेरा नव वंति ॥ ३०॥ प्राचा० १ श्रु० ६ ० ३ उ०। भावचरणमपि गत्याहारगुणभेदात् त्रिधा , तत्र गतिच- | भंडपुराण-ब्रह्माण्डपुराण-न० । जगतो ब्रह्मकृतत्वप्रतिपा. रणं साधोरुपयुक्तस्य युगमात्रदत्तदृष्टेर्गच्छतः, भक्षणचर- | दके पुराणे , "भरहो विचम्मरयणे बंधावार ठवेऊण पमपि शुद्ध पिण्डमुपभुआनस्य, गुणवरणमप्रशस्तं मिथ्या- उवरि छत्सरयणं ठावेदमणिरयणं छत्तरयणवधिभाए ठवेद । टीनां सम्यग्दृष्टीनामपि सनिदानं प्रशस्तं, तेषामेव क- ततो पभिर लोगेण अंडसंभवं जगं पणीयं ति ।" तद्प्र.
नार्थ मूलोत्सरगुणकलापविषयम् , ह चानेनवाधि- ह्याण्डपुराणम् । (३४४ गा०)प्रा०म०१०। कारो, यतो नवाप्यध्ययनानि मूलोत्तरगुणस्थापकानि निर्जबंभकूट-ब्रह्मकूट-न० । महाविदेहे स्वनामख्याते वक्षस्कार। रार्थमनुशील्यन्ते । आचा०१०१.१०। उत्त०। नि० पर्वते. जं। ईषत्प्राग्भारायां पृथिव्यां तस्याः सकललोकमयत्वात् ।।
कहियं भंते !महाविदेहे वासे बंभकूडे णाम वक्खास० १२ सम०। अष्टादश ब्रह्माणि
रपबए पाते। गोयमा ! खीलवंतस्स दक्खिणेणं अट्ठारसविहे बंभे पत्ते । तं जहा-पोरालिए कामभोगे सीपाए महाणईए उत्तरेणं महाकच्छस्स पुरस्थिमेणं शेष सयं मणेणं सेवइ, नावि अन्नं पणेणं सेवावेइ, मणेणं कच्छावईए पञ्चच्छिमेणं एत्थ णं महाविदेहे वासे बं(भ)म्ह. सेवंत वि अमं न समणुजाणइ । ओरालिए कामभोगे नेव कूडे णामं वक्खारपन्चए पामत्ते। उत्तरदाहिणायप पाईसयं वायाए सेवइ, नेव भन्न वायाए सेवायेह, वायाए सेवंतं | णपडीणवित्थिा सेसं जहा चित्तकूडस्स .जाव भासवि भयं न समणुजाणइ, मोरालिए कामभोगे नेव संयं यंति । बम्हकूडे चत्तारि कूडा पमत्ता । तं जहा-सिद्धाययकारणं सेवइ, नावि अचं कारणं सेवावेइ, कारणं सेवंतं णकूडे १ बम्हकूडे २ महाकच्छकूडे ३ कच्छावइकडे ४ वि अयं न समणुजाणइ, दिब्वे कामभोगे नेक सयं । एवं जाप अट्ठो बम्हकूडे इत्य देवे पलिओवमठिइए मणेणं सेवइ, नावि अन मणेणं सेवावेइ , मणेणं सेवंतं
सव, नावि मन मणणसवाव, मणण सवत परिवार से ताटेगा वि भवं न समणुजाणइ,दिव्वे कामभोगे नेव सयं वायाए
(कहिणमित्यादि ) सर्व व्यक्तम् । ब्रह्मकूटनामा द्वितीयो सेवा , नावि अन्नं वायाए सेवावेइ , वायाए सेवंतं वि पक्षस्कारः चित्रकूटाऽतिदेशेन यावत्पदादायामसूत्राऽऽदिक अनं न समणुजाणइ दिब्वे कामभोगे नेव सयं कारणं | भूमिरमणीयसूत्रान्तं च सर्व वाच्यम् । अथात्र कूटवक्तव्य. सेवइ, नावि भन्न कारणं सेवावेइ, कारणं सेवंतं कि
माह-(बम्हकूडे वत्सारि कूडा) इत्यादि व्यक्तं, नवरम् एवं
चित्रकूटवक्षस्कारकूटन्यायेन वाच्यं यावत् " समा उत्त. अनं न समणुजाणइ । स० १८ सम० ।
रदाहिणेणं परुप्परंति" इत्यादि प्राह्यम् । अर्थों ब्रह्मकूटश. ब्रह्मन-ना वृह मनिन् । "बृहनोंच्च " (उणा०५६५) इति |
दार्थः। "से केणटेणं भंते ! एवं वुच्चा बम्हकूडे इत्या. नकारस्थाकारत्वम् । वेदे, तपसि, सत्ये, तत्वे यथार्थे, तु- लापन उल्लेख्यः । ब्रह्मकुटनामा देवश्चात्र पल्योपमस्थिति। रीये सर्वगुणातीते विशुद्ध चित्स्वरूपे च । हिरण्यगर्भे, का परिवसति, तदेतेनार्थोऽतिसुगमः । जं. ४ वक्षः। विप्रे. ऋत्विग्विशेषे च । पुं० । उज्ज्वलदत्तेन दन्तो- बंभगिरि -ब्रह्मगिरि-पुंगानासिक्यपत्सनसमीपवर्तिस्वनामप्ठ्याऽऽदित्वमेव साधितम् । मेदिनीकारेण प्रोष्ठयाऽऽदि- ख्याते महादुर्गे. ती०२६ कल्प। स्वेन कीर्तनात्तथास्वपि, किंतु तन्मूलं मृग्यम् । वाच० । बंभगत्ति-ब्रह्मगप्ति-स्त्री० । ब्रह्मचर्य गुप्तौ, ग०। आर्यसुहस्तिनः प्रथमशिष्ये, कल्प०२ अधि०८क्षण । "नव बंभचेरगुतीनो पमत्तानो । तं जहा-विवित्ताई सय. ब्राह्म-पुं० । अलंकृत्य कन्यादानरूपे विवाहभेदे, स०। । णाऽऽसणारं सेविसा भवरानो इत्यिसंसत्ताईनो पसुसंसत्ताई षष्ठदेवलोके हि ब्राह्माऽऽदीनि विमानानि
नो पंडगसंसत्ताईनो इत्थीणं कहं कहेत्ता हवादा"नो स्त्रीणां ने देवा बंभं सुबंभं बंभावत्तं बंभप्पमं बंभकंतं बंभव
केवलानां कथां धर्मदेशनाऽदिलक्षणवाक्यप्रतिवन्धरूपाम् २ । बंभलेसं बभज्झयं बंभसिंग बंभसिद्धं बंभकूडं बंभुत्तर
"नो इत्थिठाणाई सेवित्ता भवति" स्थानं निषद्या।३।“नो वडिंसगं विमाणं देवत्साए उववन्ना तसिणं देवाणं एक्का
इत्थीणं मणोहराई मणोरमाई इंदिभाई आलोइत्ता निझा रस सागरोवमाई ठिई परमत्ता । स०११ समः।
इत्ता भवाणो पणीयरसभाई ५। णो पाणभोयणस्स अइ.
मातमाहारए सया भवतो पुन्वरयं पुश्वकीलियं सरित्ता भउत्त-ब्रह्मोल-त्रि०। ब्रह्माऽऽहितबीजोत्पन्ने, "बंभउत्ते अयं भवाणो सहानुवातीणो रूवाणुवाई नो सिलोगाणुवाई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org