________________
बंन्न
बंघहेल
अभिधानराजेन्द्रः। शिष्टजातिलामकुलेश्वर्यबलरूपतपावताऽदिसंपन्समन्वितो. बंधाकडठिइ-बन्धोत्कृष्टस्थिति-स्त्री०।बन्धमाश्रित्योत्कृष्टायां अपि निरङ्कारः। नित्यं-सर्वाऽध्ययनाण्यापनारुचिः स्वयं ।
स्थिती, क०प्र०२ प्रक०। पं०सं०। पठतीतरच पाठयति, अर्थतच स्वयमभीषणं विमृशंति
बंधुजीव-बन्धुजीव-पुं०। विप्रहरप्रकाशिपुष्पप्रधाने वृत्तषि. परेषां च व्याख्यानयति, असत्या वा पठनाऽऽदिशक्ती तीन
शेषे , प्रहा. १पद। बहुमानः परानध्ययमाध्यापनापरायणाननुमोदते । तथा जि
बंधुदत्त-बन्धुदत्त-पुं० । षड्दर्शनप्रवीणस्य विदुरनानासामादिमतो-जिनामां-तीर्थनाथानामादिशब्दात्--सिंद्याऽऽ चार्योपाध्यायसाधुन्यानामन्यषां च गुणगरिष्ठानी भक्को
अथाऽऽचार्यस्य वादजयेन प्रव्राजके साधी, घर०३अधि. बहुमान परः । प्रकरोति प्रकर्षेण समपाजेयत्यच्चमुच्चै
बंधुमई-बन्धुमती-स्त्री०। वसन्तपुरवसतिकस्य श्रेष्ठिनो महे. गोवम् । नीचं मार्गोत्रमितरथा तु भणितविपरीतस्वभावः । उक्तं -
लायां सुन्दयो जातायां स्वनामख्यातायो दारिकायाम् , "परस्य निन्दाऽधोप-हासाः सदगुणलोपनम् ।
पिं० । चम्पाया नगर्या राजगृहस्य चान्तरा गोसदसदोषकथन-मात्मनस्तु प्रशंसनम् ॥१॥
घरग्रामे गोशालिनः कुटुम्बिनः स्त्रियाम्, प्रा०चू०१०। सदसद्गुणशंसा च, स्वदोषाऽऽच्छादनं तथा।
आ०म० । प्रा०क० । राजगृहे नगरेऽर्जुनस्य मालाकारस्य जात्यादिभिर्मदश्चेति, नीचैर्गोत्राश्रवा अमी॥२॥
भार्यायाम् , अन्त०१ श्रु०६ वर्ग ३ अ०। ( बन्धुमतीक्षानींचोप्राऽऽधवविपर्यासो विगतगर्वता।
तम् 'अब्भडवेस' शब्ने १ भागे ३६१ पृष्ठे गतम्) बाकायचिसर्विनय, उचगोत्राश्रवा अमी ॥३॥"
बंधुर-बन्धुर-त्रि० । सुन्दरे , "सहरं राई रम्म, हिराम इति ॥ ५६ ॥ उक्का गोत्रस्य बन्धहेतवः ।
बंधुरं मणुश च । लट्ठे कंतं सुहयं , मणोरम चारु रसाम्प्रतमन्तरायस्य ये बन्धहेतवस्तानभिधित्सुः
मणिजं.१॥" पाईना० १४ गाथा। शास्त्रमिदं समर्थयन्नाह
बंधुविप्पण-बन्धुविहीण-त्रिका विद्यमानबान्धवधिप्रमुक्त, जिणप्याविग्यकरो, हिंसाऽऽइपरायणो जयइ विग्छ । ।
प्रश्न०१आश्रद्वार। इय कम्मविवागोऽयं, लिहिलो देविंदररिहि ॥६०॥
बंधुसिरी-बन्धुश्री-स्त्री० । मथुगयां नगर्यो श्रीदामस्य रा
को भार्यायां नन्दिषेणमातरि, विपा० ११०६ १०। जिनपूजाविघ्नकरः सायद्यदोषोपेतत्वात् गृहिणामप्येषाविधेयेत्यादिकुदेशनादिभिः समयातस्तत्वदूरीकृतो जिन
बंधय-बन्धक-पु.। रकपुष्पप्रधाने वृक्षभेदे शा०१७.१ मा पूजामिषेधक इत्यर्थः । हिंसा जीवषध आदिशब्दावनृतमा.
बंधयब-बद्धव्य-नि. । बन्धनकर्मीभूते कर्मणि, पं०सं०१ षणस्तैन्याब्रह्मपरिग्रहरात्रिभोजमाविरमणाऽऽविपरिग्रहस्तेषु
द्वार । ( बातम्या हि कर्मप्रकृतयः कम्म' शब्द तृतीयभागे परायणस्तस्परः । उपलक्षणस्वास्मोक्षमार्गस्य शानचारित्रा.
२५८ पृष्ठे दर्शिताः) देस्तदोषाहणाऽदिना विघ्नं करोति, साधुभ्यो वा भक्तपा
बंधोल-देशी। मेलके, दे०मा० ६ वर्ग ८ गाथा। नोपाययोपकरणभेषजाऽऽदिकं दीयमान निवारयति, तेन बंभ-ब्रह्मन्-न । बृहत्त्वाच ब्रह्म । महति , पो०१६ षिवः। चतद्विवधता मोक्षमार्गः सर्वोऽपि विनितो भवति, अप. परमाऽऽस्मनि, वे ब्रह्मणी वेदितव्ये परमपरं च। तत्र-"प. रेषामपि सरवानां दानलाभभोगपरिभोगविप्नं करोति, म. रं सत्यज्ञानमनन्तं ब्रह्म" इति श्रुतिप्रसिद्धम् । कल्प० १ त्रादिप्रयोगेण च परस्य वीर्यमपहरति, हठाच्च बधबन्ध अधि०६क्षण । विपा०। मा०म०। मोक्षे.सूत्र०२४०६ मा निरोधाऽदिभिः परं निश्चेष्टं करोति, छेदनभेदनाऽविभिश्च भुक्ताः श्रियः सकलकामदुधास्ततः कि?, परस्येन्द्रियशक्तिमुपहन्ति । स किमित्याह-जयति धातूनाम. सम्प्रीणिताः प्रणयिनः स्वधनैस्ततः किम्। नेकार्थत्वादर्जयति विघ्नं पञ्चप्रकारमप्यन्तराय। इति दत्तं पदं शिरसि विद्विषतां ततः किं?, पूषोंकप्रकारेण कर्मविपाका-कर्मविपाकनामकं शास्त्रमय कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् । ॥१॥ संप्रत्येव- निगदितस्वरूपो लिखितोऽक्षरविन्यासीकृती वेधे. इत्थं न किञ्चिदपि साधनसाध्यजातं, म्द्रसूरिभिः कसलकलिकालपातालतलाथमज्जतिशुद्धधर्म- स्वप्रेन्द्रजालसदृशं परमार्थशून्यम्। धुरोधारणधुरीणश्रीमज्जगच्चन्द्रसरिचरणसरसीपहचारी- अत्यन्त निर्वृतिकरं यदपेतबन्धं, कैरिति । कर्म०१ कर्मः।
तद् ब्रह्म वाञ्छत जना यदि चेतनाऽस्ति ॥२॥" विशे०। बंधाइपसाहम-पधादिप्रसाधक-त्रि०। बन्धमोक्षाऽऽदि.
अशेषमलकलङ्कविकल्पयोगिशर्मणि, आचा० १ भु० ३ गुणे, पं०व०४द्वार।
म. १ उ० । "अतीन्द्रियं परं ब्रह्मा, विशुद्धानुभवं विना ॥ बंधाबंध-बन्धबन्ध-पुं०। कति प्रकृतीबंधन कति प्रकृतील,
शानयुक्तिशतेमापि, न गम्यं यद् बुधा जगुः ॥ ३ ॥
अटल २६ मा । या सष्टिह्मणो बाधा, बाधापेक्षाबलतीत्येवं बन्धसमकालिकसत्ताकपन्धे, भ० १६ श०२ उ०।
म्बिनी । मुनेः परामपेक्षान्त-गुणस्तितोऽधिका ॥७॥" पंधिऊण-बध्या-अव्य० । मावृत्येश्यर्थे , " बस्थेणं पंधि
प्रष्ट०२० अ०। ऊणे, णास महवा जहा समाशीप।" पशा४धिवः। ब्रह्मन-पुं० । जगत्पितामहे कमलयोनी, सूत्र. १४०१ बंधु-बंधु-पुं० । भ्रातरि " पंधू सयको सणाही य । " पा. म. ३ उ० । प्रमाहिचतुर्मुखी विष्णुनाभिकमलादुस्पच सना० १०१ गाया।
| कर्ण जगजनयामास । स पञ्चमुख एघोरपक्षः पश्चात् चतु:शि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org