________________
बंधन
[स्तै म्याब्रह्मपरिमात्रिभोजनाविरमखा दिशिव दर्शना ssarणं जयतीत्याद्यपि वक्तव्यम् । यदवादि श्रीहेमचन्द्रसूरिपादै:-''ज्ञानदर्शनयोस्तद्वत्तद्धेतूनां च ये किल । विघ्ननिह पैशुन्या शातनाघातमत्सराः ॥" से शानदर्शना रकर्महेतव आश्रवाः ॥ ५३ ॥ उक्ता ज्ञानावरणदर्शनाऽऽवरणबम्पदेतयः ।
इदानीं वेदनीयस्य द्विविधस्याऽपि तानाहगुरुभत्तिखंतिकरुणा- बयजोगकसाय विजयदाजुओ | ददधम्माई अज्न, सायमसायं विवज्जयउ ॥ ५४ ॥ इह युतशब्दस्य प्रत्येकं योगस्ततो गुरवो मातापितृधर्माऽऽ चार्याऽऽदयस्तेषां भक्तिरासनाऽऽदिप्रतिपत्तिर्गुरुभक्तिस्तया बुतो गुरुभक्ति गुरुममिति जन्तुः सातं खात वेदनीयमर्जयति - समुपार्जयतीति सम्बन्धः । क्षान्तियुतः क्ष मान्यता, करुणायुतोदयापरीतचेताः प्रतयुतो महामा
तादिसमन्वित योगयुती दशविधचक्रवाल सामाचार्या यावरणमगुणः कपायविजय युतः कोऽऽदिकषायपरिभयनशीलः दान-दारुवि धर्माप लधर्मः, आदिशब्दाद्वालवृद्धग्लानाऽऽदि वैयावृत्यकरणशीलो जिन पूजाश्व सातमर्जयति वनात वाच " देवपूजा गुरूपास्ति-पात्रदानद्याक्षमाः । सरागसंयम देश-संयमो ऽकामनिर्जरा ॥१॥ शापश्वेति सद्वेयस्य स्युराधवाः ।
तथा विपर्ययतः सातबन्धविपर्ययेणा सातमर्जयति तथाहि-गुरुणामवज्ञायकः, क्रोधनो निर्दयो, व्रतयोगविकलः, उत्कटपाचा कार्यवान् सत्यः सम्वद लीवर्दादिनियमन वाहनलाञ्छनास्प परदुःखशोक तापक्रन्दनपरिदेवना 55दिकारकक्षेति यद भ्यधायि "दुःखशोक बधास्ताप क्रन्दने परिदेवनम् । स्वान्यो भयस्थाः स्युरस-द्वेद्यस्यामी इहाऽऽश्रवाः ॥ १ ॥” इति ॥ ५४॥ उका बेदनीयस्य बम्पदेतवः ।
( १२५४ )
अभिधानराजेन्द्रः ।
1
Jain Education International
"
साम्प्रतं मोदनीयस्य द्विविधस्थापि तानाद उम्मग्गदे सणाम मनासया देवदहरयेहिं । दंसणमोहं निगामुखि चेहयसंघाइपडिसीओ ॥ ५५ ॥ उम्मार्गश्व भवतोमदेतुत्वेन देशना कचनमुन्यादेशना, मार्गस्य ज्ञानदर्शनचारित्रलक्षणस्य मुक्तिपथस्य नाशनालय मार्गनाशना देवस्व व्यस्य दरणं म क्षणोक्षणप्रज्ञाहीनश्वलक्षणम् । तत उन्मार्गदेशना व मा. नाशना च देवद्रव्यहरणं च तैर्हेतुभिर्जीवो दर्शन मोहं मिथ्या मोहनीपति तथा जननादित्वनीकः तत्र जिनास्तीर्यकराः, मुनयः साधवः, स्पानि यति रूपाणि साधुसाध्वीधावस्थाविकाला आदि
शब्दात् सिद्धगुरुताऽऽदिपरिग्रहस्ते पत्नीको दाशातनाऽऽपनि निर्वर्तको दर्शन मोदमयति । यद्भाषि" वीतरागेचे धर्मे सर्वसुरेषु च । "तीमिवास्वपरिणामिता ॥ १ ॥ सर्वसिद्धदेवाप हबो धार्मिकदूषणम् । उन्मार्गदर्शनानर्था - ऽऽग्रहो ऽसंयतपूजनम् ॥ २ ॥ असमीक्षितकारित्वं गुदवाना इत्यादयो दृष्टिमोह-स्वाऽऽअवाः परिकीर्तिताः ॥ २ ॥ ३५५॥
बंधन
दुवि पिचरगाम कसायासाइचिसवविवसमयो । बंध नरयाउ महा-रंभपरिग्गहरओ रुद्दो || ५६ ॥ विविधमपि द्विमेदमपि चरणमा चारित्रमोहनीयम् कषायमोहनीयनोकषाय मोहनीयरूपं जीवो बध्नातीति स. पथः किंविशिष्ट इत्याह- कषाय हास्याऽऽदिविषयविम नाः । तत्र कषायाः - क्रोधाऽऽदय उक्तस्वरूपाः षोडश, हा स्वाऽऽदयो हास्यरस्परतिशोकमय जुगुप्सा इति गृह्यन्ते वि पयाः शब्दरूपरसगन्धस्पर्शाऽऽख्याः पञ्च । ततः कषायाच हास्याऽऽदयश्च विषयाश्च कषायहास्याऽऽदिविषयास्तैर्विवशं विसंस्थूलं पराधीनं मनो मानसं यस्य स कषायहास्थाss दिविषयविवशमनाः । इदमत्र हृदयम् - कषायाविवशमनाः कषायमोदन बप्नाति दास्यादिविपशमनास्तु हास्यादिमोहनीयं हास्य मोहनीयरतिमोहनीयाऽरतिमोहनीयशोकमोहनीय भषमदनी जुगुप्सादनीया नोकपा मोमीनातिविषयमनाः पुनर्वेक पायमोहनीयं बध्नाति । सामान्यतः सर्वेऽपि कषायहास्या55दिविषया द्विविधस्थापि चारित्रमोहनीयस्य वग्धदेवयो भवन्ति । यत्प्रत्पादि
---
" कषायोदयतस्तीयः, परिणामो य श्रात्मनः । चारित्रमोहनीयस्य स आश्रव उदीरितः ॥ १ ॥ उत्पासनं सकन्दर्पो पदासी दासशीलता । मापदेपास्युिराधाः ॥ २ ॥ देशाऽऽदिदर्शनौत्सुक्यं, चित्रे रमणखेलने । परचित्ताssवर्जना चे-त्याश्रवाः कीर्तिता रतेः ॥ ३ ॥ असूया पापशीलत्वं परेषां रतननाम् । अकुशल प्रोत्सहनं, चारतेराश्रवा श्रमी ॥ ४ ॥ पराविष्करणं स्वीकोत्पादशोचने । रोदनादिप्रसधिशोर रायाः ॥ ५॥ स्वयं भयपरीणामः परेषामथ भापनम् । त्रासनं निर्दयत्वं च भयं प्रत्याश्रवा अमी ॥ ६ ॥ चतुर्थस्य संघस्य परिवादजुगुप्सने । सदाचारजुगुप्सा च, जुगुप्सायां स्युराश्रवाः ॥ ७ ॥ ईर्ष्या विषादमाध्यै च सुपायादोऽतिवक्रता । परदाररसासक्ति, स्त्रीवेदस्याऽऽलया हमे ८ ॥ स्वारमात्र सन्तोषोऽनीय मन्दकषायता । अबका बारशीलत्वं पुंवेदस्याऽऽथवा इति ॥ ६ ॥ स्त्रीपुंसानङ्ग सेवा, कपायास्तीकामता । पाखण्डितमङ्गः, परढवेदाऽऽआया अमी ॥ १ ॥ साधूनां गणा धर्मो मुखानां विवकारिता । मधुमांसविरताना मविरत्यभिवर्णनम् ॥ ११ ॥ पितानातरायकरणं मुहुः । श्रचारित्रगुणssख्यानं तथा चारित्र दूषणम् ॥ २२ ॥ कषायनोकषायायामन्यस्थानामुदीरणम्
---
For Private & Personal Use Only
-
9
1
चारित्र मोहनीयस्य, सामान्येनाऽश्रवा श्रमी ।। १३ ।। अनिद्दिता मोहनीयस्य बन्धहेतवः ॥ संप्रति चतुर्वि व्यायुपरतानाह"बंचा नरया" इत्यादिबध्नाति यति नरकायुर्नारका 35वुष्कं जीवः । किंविशिष्ट इत्याह-'महार म्भपरिग्रहरतो' महारम्भरतो महापरित्यर्थः रो रोइपरिणाम गिरिमेदसमानक पायरीपानरूपित तो
www.jainelibrary.org