________________
(१०४)
पच्चक्खाण अभिधानराजेन्द्रः।
पञ्चक्खाण दो छच्च सत्त अट्ठ य, सत्तऽह य पंच उच्च पाणम्मि । प्रवाभावोऽपि स्याद्, एतत्सूचनार्थ प्रायोग्रहणम् । किंविधो. चरपंच अट नव य, पत्तेअंकिए नव य ।। ।।
ऽसावप्रमाद इत्याह-विरतिस्मरणप्रधानः प्रत्यास्थयानिवृत्ति
स्मृतिपरमः। प्रत्याख्यानजन्याप्रमादो दि विरति स्मारयत्येव, दो चेव नमुकारे, आगारा छच पोरिसीए च।
अनेन चान्तरं फलमप्रमादस्योक्तम । तथा शुरूप्रवृत्तेरनवद्यासत्तेव उ पुरिमके, एगासण गम्मि अहेव ।। ५१॥ नुष्ठानस्य समृद्धिः संपूर्णता फलं यस्य स तथा । दृश्यतेच सत्तेगगणगस्स उ, अहेवायविसस्स आगारा।
प्रत्याख्यानजन्याप्रमादवतां सत्प्रवृत्तिप्रकर्षः । अनेन पुनरस्य पंच अभत्तहस्स उ, छप्पाणे चरमि चत्तानि ।। ५२ ॥
बाह्यं फलमुक्तम् । इति गाथार्थः ॥ २४॥
नम्विदमाहारप्रत्याख्यानं त्रिविधाऽऽद्याहारजेदेन गृह्यमाणमप्र. नमस्कार इत्युपलकणत्वात् नमस्कारसहिते पौरुध्यां पुरि
स्वाख्याताम्यतराहारविषयेऽभिध्वभावयुक्तत्वेनेतरत्र च द्वेमा एकासने एकस्थाने च आचाम्ले अभक्कार्थे चरमे च अ.
पभावोपेतत्वेन सामायिक बाधते, सर्वत्र तस्य निरभिवाभिग्रहे विकृती, किम् ?, यथासंख्यमेते प्राकारा:-द्वौ षट् सप्त
तास्वनावत्यादिस्याशझ्याऽऽहअष्टी सप्त भष्टौ च पञ्चपट पाने, चतुःपञ्च अष्टौ नय प्रत्येक पिएमको नवकः । इति गाथाद्वयाऽकरार्थः । भावार्थमाद
शय सामाइयमेयं, वाहइ भयग्गहे वि सम्वत्थ । द्वावेव नमस्कारे प्राकारी, इह नमस्कारग्रहणात् नमस्कारस. समनावपवित्तिगिरि-त्ति भावो गणगमणं व ॥१५॥ हितं गृह्यते । तत्रद्वावेवाऽऽकारी, आकारोहिनाम प्रस्यास्यानेऽपवादे हेतुः ॥ ५० ॥ आव० ६ अ० । श्रा0 न्यू० ।
मच नैव, सामायिकं समभावलक्षणं कर्मताऽऽपन्नम, एतदापा.पं० ब० । ( पौरुपयादिप्रत्यायानसूत्राणि स्वस्थस्थाने
हारप्रत्यारुपानं कर्त, बाधते विनाशयति । भेदेन त्रिवि. द्रष्टव्यानि)
धाहाराऽऽदिल कषविकल्पेन ग्रहण प्रतिपत्तिःभेदग्रहणं, तत्रा
पि, न केव चतुर्विधाऽऽहारग्रहण पत्रेति प्रतिका कुत पत. (१३) अय सामायिकविधिरभिधीयते । तस्य चैवं प्रस्तावना.
पमित्याह-सर्वत्राऽऽहाराको समभावेन प्रत्याख्यातेतराऽऽदारननु सामाषिके सकासाघद्ययोगविरतिरूपे सति किमनेना.
दयोस्तुख्यपरिणामेन ये प्रवृत्तिनिवृत्ती प्रमेणाप्रत्याख्यातप्र. अधारमायाख्यानेन,सकलगुणानां सामायिनवाऽप्तित्वात् ।
स्याख्यातायोःप्रवर्तन निवर्तने,तयोयोनायासद्भावः,स तथा, अत एव विदुघुष्यते-"रागद्वेषौ यदि स्यातां, तपसा किप्र.
तस्मात्समभावप्रनिनितिभावत इति हेतुः । समभावताच योजनम् । तावेव यदि म स्णता,तपसा कि प्रयोजनम् ? ॥१॥"
प्रत्यास्पातुःप्रत्याख्यातेतराऽऽहारविषये वेदनावैयावृत्याऽऽदि. इत्याशझ्याऽऽह
नात डोपसर्गाऽऽदिना च शास्त्रोताऽम्यनेनैव प्रवृलेनिवृत्तेश्व सामाइऍवि हु साव-जचागरूवे उ गुणाकरं एयं ।। स्थानगमने प्रतीते श्व स्थानगमनयदिति दृग्वाम्तः । यथा हि अपमायबुडिजणग-तो आणाउ विषयं ॥१३॥ समभावत एव पचचित स्थानं गमनं घेतरेतरपरिहारचदपि
न सामायिक बाधते, एवमिदमपाति । प्रयोगोऽन-बत्सम सामाथिके भात्मपरिणामधिशेषे, अपिशब्द उत्तरत्र संभत्स्यते।
भावपूर्वकमगुष्ठानं तलामायिकं न बाधते, स्थानगमने व हुशब्दो चाक्पाल कारे।
किंते, सावत्यानरूपे विनिखिलसपापव्यापारपरिहारस्वभावेऽपि, न केवल देशविरतिसम्य
समभावपूर्वकं च भेदप्रत्यायमानम् । इति गाथार्थः ॥ १५ ॥ कत्वश्रुतसामायिके धव, तुराब्द एत्रकाराथों निन्नकमध । गुण
प्रधाहारप्रत्याख्यानवत्सामायिके आकाराः किमिति मोक्ता करमेवोपकारकमेव, एतदाहारप्रत्याख्यानमनहरोत्तम् । कथा।
पति परमतमाशङ्कमान पाहमिदमेवमित्याद-प्रमादवृद्धिजनकत्वेनाप्रमतताप्रकर्पोत्पाद- सामाइएँ आगारा, महातरगे विणेह पाता। कत्वात् । अनुभवन्ति च साधवोऽमुतोऽप्रमादवृद्धिम् । तथा मा.
जणिया अप्पतरे विदु, णवकाराइभि तुच्छमिणं ॥१६॥ कातः सथिदादेशात् । श्रादिष्टं च सर्वधिदा सामायिकतामेतच्चनुांऽऽदि, तपसामादेशात् । श्राह च-"तबहउ च उत्था
सामायिके सर्वविरतिरूपे, श्राकारा अपवादाः, (महइतर. ई, जाव य उम्मासिनो तवो हो ।" विझेयं ज्ञातम्य, गुण
गे वि सि) साहारप्रत्यास्थानापेक्षया महत्चरकेऽपि वृहसरे, करमिति योगः । अतः सामायिक सत्यपादं युक्तम् । इति
ऽपि, पहचरस्वं च तस्य यावजीधितया विविध त्रिविधेन च गाथाऽर्थः ॥१३॥
प्रतिपत्तेः । न नैव, इह प्रत्यास्थानाधिकारे, प्रशप्ताः प्ररूपिन चाप्रमादवृद्धि जनकल्यनस्यासिमित्याह
ता, महसर एव विषये ते प्ररूपयितव्या भवतीति हृदयम।
भरिगतान प्रापिताः पुनरपतरेऽस्यतिशयतुच्चेऽपि,मविशदोन एनो य अप्पमाओ, जायइ एत्यपिह अणुहयो पायं । चाहारप्रत्यास्थानस्याऽस्पतरत्वेनाऽऽकारभणनायोग्यतासं. विरतीसरणपहाणे, मुद्धपवित्तीतमिफओ ॥१४॥ सूचनाथः । दुशब्दो वाक्यालहकारार्थः । नमस्काराऽऽदी नमइतोऽनम्तरोक्कादाहारप्रत्याख्यानात्।तुशब्दः, चशब्दो चा पुन- स्कारसहितपौरुषीप्रनृतिके, तदेव तुच्छमसारमिदं नमस्कारस. रर्थः । अप्रमादोधमत्तता, जायते विशेषेण संपद्यसे । कानमा- |
हिताऽऽदावाकारजणने सति सामायिक तदनणने युक्तिरहिर वो जायते, इत्याह-पित्य त्ति) अत्र सावद्ययोगविरतिरूपे सा.
सत्यादिति गाथार्थः ॥ १६ ॥ मायिके। अथ किमत्र प्रमाणमित्याह-इहास्मिन्प्रत्याख्यानस्या
अनोत्तरमाहप्रमादजननसकणेऽर्थे अनुभवः खसंवेदनं प्रमाणम, प्रायो बाहुब्येन, वीतरागाणानप्रमादस्थ जातत्वात्, अनुपयुक्तसाधू
समभावे च्चिय तंज, जायसव्वस्थ आवकहियं च । मां पा न जायतेऽसौ, प्रत्याख्याने सत्यपीत्यप्रमादविशेषानु। ता तत्थ ण आगारा, पएणत्ता किपिह तुच्छसि ॥१७॥
Jain Education Intemational
.
.
.
For Private & Personal Use Only
www.jainelibrary.org