________________
बंधण
कार्मणस्य
(१२३४) भन्निधानराजेन्धः ।
बंधण (जस्लेत्यादि) (नोपंधर ति) कसमये प्रादारिक- विशेषाधिका इति । सेयं स्थापनाबैंक्रिययोर्बन्धी विद्यत इति कृत्वा नोबन्धक इति । एवमाहार
मौवारिकस्य | वैक्रियस्य स्थापि,तेजसस्य पुनः सदैवाऽविरहितत्वावन्धको देशवन्धे.
सर्वबन्धका सवेबन्धका भ, सर्वबन्धस्तु नास्त्येव तस्येति । एवं कार्मणशरीरस्यापि
अनन्तगुणाः ६, असंख्यगुणाः ३, बाध्यमिति । एवमौदारिकसर्वबन्धमाश्रित्य शेषाणां बन्ध. देशबन्धका देशन्धका: चिन्तार्थोऽनन्तरदण्डक उक्तोऽथौदारिकस्यैव देशबन्धमा. असंख्यगुणाः असंख्यगुणाः ४. चित्यान्यमाह-(जस्स पमित्यदि) अथ वैक्रियस्य सर्व
भवन्धकाः प्रबन्धका वि
विशेषाधिका:७. शेषाधिकाः १०. बम्धमाश्रित्य शेषाणां बन्धचिन्तार्थोऽन्योदएरकस्तत्र च।। (तेयगस्स कम्मगस्स य ज(वेत्यादि)यौवारिकशरीरसर्व
प्राहारकस्थ
तेजसस्थ बन्धकस्य जसकार्मणयोर्देशबन्धकत्वमुक्तमेवं क्रियशरी
सर्वबन्धकाः न सन्ति न सन्ति रसर्षबन्धकस्यापि तयोर्देशबन्धकत्वं वाव्यमिति भावः। वैकि- सर्वस्तोकाः सर्ववन्धका | सर्वबन्धकाः, यदेशबन्धदण्डक माहारकस्य सर्ववम्धदण्डको देशबन्धद- देशबन्धकाः | देशबन्धकाः | देशबन्धकाः एकच सुगम एव, तैजसदेशबम्धदण्डके तु (बंधए वा भ.
संख्यगुणाः२, विशेषाधिकाः, विशेषाधिकार
प्रबन्धकाः वि- श्रबन्धकाः पंधए पत्ति) तेजसदेशबन्धक औदारिकशरीरस्य बन्ध
|अबन्धकाः
|शेषाधिकाः ११. अनन्तगुणाः५.| अनन्तगुणाः ५, को पा, स्यादबन्धको वा. तत्र विप्रहे वर्तमानोऽबन्धकोऽ. विग्रहस्थः पुनर्बन्धकः स एवोत्पत्तिक्षेत्रप्राप्तिप्रथमसमये इहाल्पबहुत्वाधिकारं वृद्धाः गाथाभिरेवं प्रपश्चितवन्तःसर्वबन्धको, द्वितीयाऽऽदौ तु देशवन्धक इति । एवं कार्म, "ओरालसव्वबंधा, थोबा प्रबंधया विसेसहिया। सशरीरदेशबन्धदण्डकेऽपि वाच्यमिति ।
तत्तोय देसबंधा, असंखगुणिया कहं भेया?॥१॥" प्रथौदारिकाऽऽदिशरीरदेशबन्धकाऽऽदीनामरूपत्वाऽऽदि- इहौदारिकसर्वबन्धाऽऽदीनामल्पत्वाऽऽदिभावनार्थ सर्ववन्धानिरूपणायाऽऽह
ऽऽदिस्वरूपं तावदुच्यतेएएसिणं भंते ! सव्वजीवाणं पोरालियवेउत्रिय- "पढमम्मि सव्वबंधो, समए सेसेसु देसबंधो उ। आहारगतेयाकम्मासरीरगाणं देशबंधगाणं सवबंधगाणं सिद्धाईण प्रबंधो, विग्गहगड्याण य जियास॥२॥" प्रबंधगाण य कयरे कयरे जाव विसेसाहिया वा। गो- हजुगत्या विग्रहगत्या चोत्पद्यमानानां जीवानामुत्पत्ति यमा ! सम्वत्थोवा पाहारगसरीरस्स सव्वबंधगा, तस्स |
क्षेत्रप्राप्तिप्रथमसमये सर्वबन्धो भवति । द्वितीयाऽऽविषु देश
बम्धः, सिद्धाऽऽदीनामित्यनाऽऽदिशब्दाद् बैक्रियाऽऽदिवन्ध. घेव देसबंधगा संखे जगुणा २, वेउब्वियसरीरस्स सच
कानां च जीवानामौदारिकस्याबन्ध इति । इहब सिवादीनाबंधगा असंखजगुणा ३, तस्स चेव देसबंधगा असंखे
मबन्धकत्वेऽपयत्यन्ताल्पत्वेनाविवक्षणाद्विग्रहिकानेव प्रतीस्य अगुणा ४, तेयाकम्मगाणं दोएह वि तुल्ला प्रबंधगा
सर्ववन्धकेभ्योऽबन्धका विशेषा उक्ताः । इत्येतदेवाहअणंतगुणा ५, ओरालियसरीरस्स सबबंधगा भणं
"हपुण विग्गहिय थिय, पहषभणिया प्रबंधगा अहिया। तगुणा ६, तस्स चेव भबंधगा विसेसाहिया ७.
सिखा अणंतभाग-म्मि सब्बबंधाण वि भवंति ॥३॥" तस्स चेव देसबंधगा असंखेजगुणा ८, तेयाकम्मगाणं | साधारणेष्वपि सर्ववन्धभावात्सर्वबन्धकाः सिद्धेभ्योऽ. देसबंधगा विसेसाहिया 8, वेउब्बियसरीरस्स प्रबंधगा नम्तगुणा यत एवं ततः सिद्धास्तेषामनन्तभागे वर्तन्ते । विसेसाहिया १०, माहारगसरीरस्स प्रबंधगा विसेसहिया।
यदि च-सिखा भपि तेषामनन्तभागे वर्तन्ते तदा सुतरां पते हि विग्रहगतिकाः सिद्धादयश्च भवन्ति । तत्रच सि.
बैंक्रियबन्धकाऽऽदयः प्रतीयन्त एव, ततस्ताविहाय एवं खादीनामत्यन्ताल्पत्वेनेहाऽविवक्षा विग्रहगतिकाश्च वक्ष्य
सिखपदमेवेहातिमिति । अथ सर्वबन्धकानामबम्धकानां माणन्यान्येन सर्वबन्धकेम्पो बहुतरा इति । तेभ्यस्तववन्धका
च समताऽभिधानपूर्वकमबन्धकानां विशेषाधिकस्वमुपदविशेषाधिका इति । तस्यैव चौदारिकस्य देशबन्धका प्रसं- शयितुमाहस्यातगुणा विग्रहाद्धापेक्षया देशबन्धाखाया असंण्यातगु. " उजुभा व तेगवंका, दुहमी बंका गई भवे तिविहा। णत्वासजसकामणयोर्देशबन्धका विशेषाधिका यस्मात्सs. पढमाइसम्बबंधा, सम्वे धीया य अखं तु॥४॥, पि संसारिणस्तैसकार्मणयोर्देशबन्धका भवन्ति । तत्र ताया तायभागो, लब्भा जीवाण सव्वबंधाण। ये विप्रहगतिका औदारिकसर्ववन्धका वैक्रियादिबन्धका- इह तिनि सम्बबंधा, रासी तिव व प्रबंधा ॥५॥ श्व ते औदारिकदेशबन्धकेभ्योऽतिरिच्यन्त इति । ते वि. रासिप्पमाणो ते, तुल्ला बंधा य सम्बबंधा य। शेषाधिका इति । वैक्रियशरीरस्याबन्धका विशेषाधिका यः | संखापमाषो पुण, प्रबंधगा मुण जहऽभहिया ॥६॥" स्मा=क्रियस्य बन्धकाः प्रायो देवनारका एव, शेषास्तु त- ऋज्वायतायां गतौ सर्वबन्धका एवाऽऽयसमये भवम्त्येष. बन्धकाः सिद्धाश्वतत्र सिद्धास्तैजसाऽऽविदेशबन्धकेभ्योऽ. मेकस्तेषां राशिः, एकवकाया ये उत्पद्यन्ते तेषां ये प्रथमे ल. तिरिच्यन्त इति तैर्विशेषाधिका उक्ताः। आहारकशरीर- मये तेऽबन्धकाः, द्वितीये. तु सर्वबन्धका इत्येवं तेषां द्विस्याऽचम्धका विशेषाधिका यस्माम्मनुष्याणामेवाहारकश तीयो राशिः, स चैकवक्राभिधानद्वितीयगत्योस्पद्यमानाना. रीरं क्रियं तु तदन्येषामपि । ततो क्रियबन्धेभ्य माहारका मीभूतो भवतीति, द्विवक्रया गस्या ये पुनरुत्पद्यन्ते ते बन्धकानां स्तोकत्वेन वैक्रियाम्बन्धकेभ्य माहारकाऽबन्धका प्राधे समयदये प्रबन्धकास्वतीये तु सर्वबन्धकाः। मयं व
समा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org