________________
बंधण
( १९६५ )
अभिधानराजेन्रूः |
प्रदेशराशिप्रमाणा सख्या अभिधीयते । ततः पराणि चीरमनन्तभागवृद्धानि मात्राणि शरीरस्थानानि याच्यानि । ततः परमेकं संख्येयभागवृद्धं स्थानम् । ततो मूलादारभ्य यावन्ति स्थानानि प्रागतिक्रान्तानि सा चन्ति तथैवाऽवत्रेवा) विधाय पुनरप्येकं
पूर्व सामभिधानीयम् । एवं पदमा पदस्था नका शरीरस्थानानि पापानि
काऽऽकाश प्रदेश प्रमादानि भवन्ति उहा नामप्रत्ययस्पर्धक प्ररूपणा | साम्प्रतं प्रयोगप्रत्ययस्पर्द्धकप्ररूपणा क्रियते तत्र प्रयोगो योगः तत्स्थानवृद्ध्या यो रसः कर्मपरमाणुषु केचलयोगप्रस्थती बन परिवर्ध स्वरूपात योगप्रत्ययस्पर्थको पोगो जोगो. ताविषणाएँ जो उ रसो । परिबदुई जीवे, पयोगफ सवैति ॥ १॥ तस्य पञ्चाऽनुयोगद्वारा विभा गमरूपणा, वर्गणाप्ररूपणार, स्पर्धक प्ररूपणा३, अन्तरप्ररूप४. स्थानप्ररूपणाचरें, इति। एताश्च यथा नामप्रत्ययस्पर्धके प्रागभिहितास्तथैवात्राप्यवगन्तव्याः । तथाऽत्र प्रथमस्थानस
प्रथमवणार्या सकलपुत्रस्नेहाविभागाः सर्वलोकाः । तेभ्यो द्वितीयस्थानवत्थमान गुखाः तेभ्यो पितृतीय स्थान सत्कमपणायामनन्तगुणाः पर्वता वयं यावदन्तिमं स्थानम् । तथा च प्रयोगप्रत्ययस्पर्धक मेवाचियाम्यत्राप्युकम् अविभागाकडुन अंतरा
गाईजातगुणायें गच्छति ॥ १॥" अत्राऽऽदिशब्दात्कराडकाऽऽदिपरिग्रहः ॥ इदा नीमश्चयमुच्यते - स्नेहप्रत्ययस्पर्धकस्पा सफलताः स्नेाविभागाः सर्वलोकाः । ततस्तस्यैव स्प्रत्ययस्पर्धकस्यायनन्तेभ्योऽपि नामप्रत्ययस्व न्यायागु तेभ्योऽपि तस्यैवोत्कृष्टामनन्तगुणाः योऽपि प्रयोगप्रत्ययस्पर्धकस्य जयपथर्गणायामनन्तगुण । तेभ्योऽपि तस्यै वोकृष्ट वर्गणायामनन्तगुणाः । उक्तं च-" तिरहं पि फडगाणं जहा उक्कोसगा कमा ठविडं यातगुणा, उ वग्गणा हफड्डु | श्री ॥ १ ॥ " सम्प्रति गाथाऽय वित्रियते नामप्रत्ययेषु प्रयोगप्रत्ययेष्वपि च स्पर्धकेषु अविभा गवर्गurssश्यः प्राग्यनेयाः। तथाहि स्नेह प्रत्ययस्पर्धक दवा जापि अभिमागवणा के कहाऽविभाग परमा खा अनन्ताः । तथा स्वाकेन स्नेहेन बज्राः पुद्रला बहव इतरे स्तोकाः स्तोकतराः । यच्च -" असंखलोगे दुगुया द्वीणा " इति तदवासंभवान सम्बध्यते । कोहप्रत्ययस्प केsपि हि तत् यथासंभवं स्तोकमेव कालं यावत् यो जितम् न पुनः सर्वत्रापि । तथा (सिं ति ) पो प्रत्यय नाम प्रस्थय प्रयोग प्रत्ययस्पर्धकानां प्रत्येकं स्वके-प्रात्मीये जघन्योत्कृष्टे वर्गणे बुद्धधा पृथक कृत्वा ततः क्रमेण तासु । ( धणिया सगुण ति) धणिया-निचिता देश. गुणा निर्विभागभागरूपाः सकलपुद्गलगत स्नेहा विभागा इ· त्यर्थः । ते ऽनन्तगुणनया - अनन्तगुणित तथा ज्ञातव्याः । तदेयं कृता पुलामां परस्परं सम्बन्धदेतुभूतस्य स्नेहस्य प्र रूपणा ॥ सम्प्रति बन्धनकरण सामर्थ्यतो बध्यमान कर्म पुनः खानां प्रकृतिस्थित्यनुभागदेविनायो मन्दमतीनां सुषा
1
Jain Education International
बंधण
f
बोधाय मोदकदष्टान्तेन विभाव्यते यथा किल कधिमोदको बातविनाशि द्रव्यनिष्पक्षः प्रकृत्या वातमुपशमय. वि. पितोयनिष्पक्ष पित्तम् कफापहारि इव्यनिष्पत्रः कफामित्येवंस्वरूपा प्रकृतिमोदकस्य तथा तस्यैव स्थितिः कस्यचिद्दिनमेकम् अपरस्य दिन जयम, अन्यस्य मासाऽऽदिकं कालं यावत् । तथा तस्यैव रसः स्निग्धमधुराऽऽदि। कस्यचिदेकस्थानको परस्य द्विस्था नक इत्यादि । तथा तस्यैव प्रदेशाः कणिकाऽऽदिरूपाः कः स्यचिदेकप्रसृतिप्रमाणाः कस्यचिद्विप्रसृतिप्रमाणा इत्या दि तथा कर्मयोऽपि कामखोति चिंदर्शन कि चित्सुखदुःखे जनयति किञ्चिन्मोहयतीत्येवं स्वरूपा प्र इतिः सथा स्थितिस्तस्यैव कर्मणः कस्यविवित्साग गरोपमकोटी कोटी प्रमाणा, अपरस्य सप्ततिसागरोपमकीटीकोटीप्रमाण इत्यादि । तथा रसः कस्यचिदेकस्थान. कोऽपरस्य द्विस्थानक इत्यादि तथा प्रदेशाः कस्यचि दुतराः कस्यविश्व बहुतमा इति ।। २३ ।।
9
तत्र प्रकृतिमेत एच कर्म लोसरविभागो भवति नान्यथेत्यावेदयत्साहमृतरपगईथं मयुभागविसेस हवभेो । अविसेसियर सप, पराईबंधो मुणेयश्वो ॥ २४ ॥ ( मूलु ति) इह प्रकृतिशब्दो भेदपर्यायोऽप्यस्ति । त था चाssद्द भाष्यकृत् -" अहवा पयडी भेश्रो " इति । त तो सोतरकृतीनां सरमेदा कर्मणः सम्बन्धम भागविशेषतः स्वभावविशेषताना वारकरवा5दिल क्षणात् भेदो भवतिः, नाऽन्यथा । अनुभागशब्दश्चाऽत्र स्थभादयोऽवगन्तयः । पूर्वी" अनुभाग ि सहावो " इति । इह बन्धन करणे प्रकृतिबन्धाऽऽदयः प्रत्येकमुपरि सुप्रपञ्चं वक्तव्याः । प्रकृत्यादयश्च प्रतिकर्म सक्डीर्या इति कचिद व्यामुह्येत, अतस्तम्मोद्दापनोपदाय प्रकृतिबम्बं तुशब्दोपलक्षणद्वारेण अभ्याँच स्थितिबन्धाऽऽदीन् वैविध्येन ( डयेण ) स्पष्ट्रयन्नाह - ( अविलेसियेत्यादि ) रसः स्नेहोsनुभाग इत्येकार्थाः । तस्य प्रकृतिः स्वभावः । अधिशेपिताऽविवक्षिता प्रकृति उपलत्वात्स्याय अपि पस्मिन विवचिततिप्रकृतिः । प्रकृतिबन्धो ज्ञातव्यः, तुशब्दस्याधिकार्थसंसूचनात् अधिपक्षित र समतिप्रदेश स्थितियन्धः अधिपतिप्रकृतिस्थितिप्रदेशो रसबन्धः, अविवक्षितप्रकृतिस्थितिरसः प्रदेशबन्ध इत्यपि द्रष्टव्यम्। प्रकृतिबन्धे च यावन्स्यः प्र. कृतयो बन्धमायान्ति यश्च यासां बन्धं प्रति स्वामी, तदेतत्सर्वे शतकादयम् प्रकृतिको यो भवतः जोगा पयडिपपलं " इति वचनात् । तत्र प्रकृतिबन्ध उक्तः ॥ साम्प्रतं प्रदेशबन्धो वर्तुमवसर प्राप्तः त प्राविधबन्धकेन जन्तुना यदेकेनाध्यवस्तायेन चित्रतागर्भेण गृहीतं दलिकं तस्याऽष्टौ भागा भवन्ति, सप्तविधबन्धस्य तु सप्त भागाः, षड्विधबन्धकस्य षद्भागाः, एकविधयन्धकस्य एको भागः ॥ २४ ॥
1
प्रत्युत्तरप्रकृतीनां भागविभागोपदर्शनार्थमाहजं सव्वधाइपत्तं, सगकम्मपरसतमो भागो ।
"
For Private & Personal Use Only
-
"
www.jainelibrary.org