________________
(१९२८) पोरिसी अभिधानराजेन्मः।
पोरिसी सम्प्रति पौरुषीपरिमाणप्रतिपादकमेकविंशतितमप्राभृतं दक्षिणायने द्विपादयोः-पदवयस्योपरि अङ्गलानां वृद्धिांत. विषाराह
ब्या। उत्तरायणे चतुर्थ्यः पादेभ्यः सकाशावङ्गलानां हानिः। पव्वे पारसगुणे, तिहिसहिए पोरसीएँ श्राणयणे । तत्र युगमध्ये प्रथमे संवत्सरे दक्षिणायने ततो दिछलसीइसयविभत्ते, जं लद्धं तं वियाणाहि ॥१॥
वसादारभ्य वृद्धिस्तनिरूपयतिजइ होइ विसम लद्धं, दक्षिणमयणं हविज्ज नायव्वं ।
सावणबहुलपडिवए, दुपया पुस्ख पोरसी धुवं होइ। मह हवइ समं लद्धं, नायव्वं उत्तरं अयणं ॥२॥
चत्तारि अंगुलाई, मासेण य वङ्कए तत्तो ॥ ५ ॥ युगमध्ये यस्मिन् पर्वणि यस्यां तिथौ पौरुषीपरिमाणं
एकत्तीसइभागा, तिहिए पुण अंगुलस्स चत्तरि। मातुमिष्टं ततः पूर्व युगादित प्रारभ्य यानि पर्वाणि भ. दक्षिणप्रयणे वुड्डी, जाव चत्तारि उ पयाइँ॥६॥ तिक्रान्तानि तानि भियन्ते धृत्वा च पञ्चदशभिर्गुण्यन्ते,गुण- युगस्य प्रथमे संवत्सरे श्रावणमासि बहुलपये प्रतिपदि यित्वा च विवक्षितायास्तिधेर्याः पूर्वमतिक्रान्तास्तिथयस्ता. पौरुषी द्विपदा-पदवयप्रमाया ध्रुवराशिर्भवति,ततस्तस्याःप्र. भिः सहितानि क्रियन्ते, कृत्वा च षडशीत्यधिकेन तेषां तिपद प्रारभ्य प्रतितिथिक्रमेण तावद्वर्धते यावन्मासन भागो हियते इकस्मिन्नयने यशीत्यधिकमण्डलशत.
सूर्यमासेन सार्द्धत्रिंशदहोरात्रप्रमाणेन चन्द्रमासापेक्षया एपरिमाणे चन्द्रनिष्पादितानां तिथीनां घडशीत्यधिकं शतं
कत्रिंशता तिथिभिरित्यर्थः ( एकतीसत्यादि ) यत एकभवति, ततस्तेन भागहरणं, हृते च भागे यल्लब्धं तत् वि. स्यां तिथौ चत्वार एकत्रिंशद्भागा वर्धन्ते, एतच प्रागेव जानीहि-सम्यगवधारयेत्यर्थः । तत्र यदि विषमं भवति, भावितं, परिपूर्णे तु दक्षिणायने वृद्धिः परिपूर्णानि चत्वारि तद् यथा एककस्त्रिकः पश्चकः सप्तको नवको वा तदा तत्पः | पदानि, ततो मासेन-सूर्यमासेन सार्द्ध त्रिंशदहोरात्रप्रमाणेन र्यन्तवर्ति दक्षिणमयनं ज्ञातव्यम् । अथ भवति । लब्धं सम, त एकत्रिंशत्तिथ्यात्मकेनेत्युक्तम् । तदेवमुक्ता वृद्धिः। द्यथा-द्विकश्चतुष्कः षट्कोऽष्टको दशको वा तदा तत्पर्य
सम्प्रति हानिमाहम्तवर्ति उत्तरायणमवसेयम् । तदेवमुक्ता दक्षिणायनोत्तरा- उत्तरअयणे हाणी, चउहिं पायाहि जाव दो पाया। यणपरिक्षानोपायाः।
एवं तु पोरिसीए, बुडिखया होति नायब्वा ।।७।। सम्प्रति षडशीत्याधिकेन शतेन भागे हते यच्छेषमवतिष्ठते,
युगस्य प्रथमसंवत्सरे उत्तरायणे माघमासबहुलपक्षे सप्तम्या यदि वा-भागासम्भवे यत् शेषं तिष्ठति तद्गतविधिमाह
प्रारभ्य चतुर्थ्यः पादेभ्यः सकाशात् प्रतितिथि एकत्रिंशद्अयणगए तिहिरासी, चउग्गुणे पव्वपायभइयम्मि । भागचतुष्टयहानिस्तावदवसेया यावदुत्तरायणपर्यन्ते हो पादा जं लद्धमंगुलाणि य, खयबुड्डी पोरिसीए उ ॥ ३॥ पौरुषीति । एवं प्रथमसंवत्सरगतो विधिः । द्वितीये संवत्सरे यो भागासंभवेन शेषत्वतोऽयनगतस्तिथिराशिर्वर्तते स श्रावणे मासि बहुलपते त्रयोदशीमादौ कृत्वा वृद्धिः,माघमासे चतुर्भिर्गुण्यते , गुणयित्वा च पर्वपादेन युगमध्ये यानि शुक्लपक्ष चतुर्थीमादि कत्वा क्षयः । तृतीये संवत्सरे श्रावण सर्वसंख्यया पर्वाणि चतुर्विशत्यधिकशतसंख्यानि तेषां मासे शुक्लपक्ष दशमी वृद्धेरादिः, माघमासे बहुलपक्षे प्रतिपादेन-चतुर्थाशन, एकत्रिंशता इत्यर्थः । तेषां भागे हृते पत् क्षयस्याऽदिः । चतुर्थसंवत्सरे श्रावणमासे बहुलपक्षे सयल्लब्धं तान्यङ्गलानि, अङ्गुलांशाश्च पौरुष्याः क्षयवृद्धया शा.
समी वृद्धरादिः, माघमासे बहुलपक्षे प्रयोदशी क्षयस्याssतव्यानि, दक्षिणायनपदध्रुवराशेरुपरि वृद्धौ ज्ञातव्यानि, उ.
दिः । पञ्चमे संवत्सरे (खुडिखया होति नायब्वा)पवमुक्तेन प्र. त्तरायणे पदभूधराशेः क्षय इत्यर्थः, अथैवं भतस्य गणका कारण पौरुष्याम्-पौरुषीविषया वृद्धिक्षयौ यथाक्रमंदक्षिणायने रस्य भागहारस्य वा कथमुत्पत्तिः ?, उच्यते-यदि परशी- उत्तरायणे च वेदितव्यो । तदेवमुक्तं करणम् । त्यधिकेन शतेन चतुर्विशतिरकुलानि क्षये वृद्धा बा
सम्प्रतिकरणस्य भावना कियते- . प्राप्यन्ते,तत एकस्यां तियो का वृद्धिःक्षयो वा?। राशित्रय. कोऽपि पृच्छति-युगे श्रादित प्रारभ्य पश्चाशीतितमे पर्व. स्थापना-१८६, २४.१ । अत्रान्त्येन राशिना एककलक्षणेन
णि पञ्चम्यां तिथौ कतिपदा पौरुषी भवति । तत्र चतुरशी. मध्यमो राशिश्चतुर्विशतिरूपो गुण्यते, जातः स तावानेव,
तिधियते, तस्याश्चाधस्तात् पञ्चम्यां तिथी पृष्टमिति प. तत आधन राशिना षडशीत्यधिकशतरूपेण भागो ड्रियते,
ञ्च चतुरशीतिश्च पञ्चदशभिर्गुण्यते, जातानि द्वादश शता.
नि षष्टयधिकानि १२६० । तेषु मध्येऽधस्तनाः पञ्च प्रक्षि. तत्रोपरितनराशः स्तोकत्वात् भागो न लभ्यते , ततः छेद्य. छेदकराश्योः षट्केनापवर्तना, जात उपरितनो राशिश्चतु.
प्यन्ते, जातानि द्वादश शतानि पञ्चषष्टयधिकानि १२६५ । एकरूपोऽधस्तन एकत्रिंशत् , लब्धमेकस्यां तिथौ चत्वार
तेषां षडशीत्यधिकेन शतेन भागो हियते, लब्धाः पद
आगतं षट् अयनानि अतिक्रान्तानि, सप्तममयनं वर्तते, त. एकत्रिंशवभागाः क्षये वृद्धा वेति चतुषको गुणकार उक्त
दूतं च शेषमेकोनपश्चाशदधिकं शतं तिष्ठति तत् चतुर्भिः एकत्रिंशदभागहार इति । इह यल्लब्धं तान्यङ्गलानि क्षये वृद्धी चेत्युक्तं, तत्र कस्मि.
गुण्यते,जातानि पञ्च शतानि परणवत्यधिकानि५६६ । तेषामे.
कत्रिंशता भागहरणे लब्धा एकोनविंशतिः १६, शेषाः तिष्ठअयने कियत्प्रमाणराशेरुपरि वृद्धा कस्मिन् वा अयने किं.
न्ति सप्त, तत्र द्वादशाङ्गुलानि पाद एकोनविंशतेोदशभिः प्रमाणराशेः क्षये इत्येतनिरूपणार्थमाह
पदं लब्धं, शेषाणि तिष्ठन्ति सप्ताङ्गलानि, षष्ठं चायनमुत्तरादक्षिणवुड्डी दुपया-उ अंगुलाणं तु होइ नायव्वा ।
यणं, तच्च गतं, सप्तमं च दक्षिणायनं वर्तते, ततः पदमे. उत्तरप्रयणे हाणी, कायन्या चउहि पायाहिं ॥ ४॥ । कं सप्ताङ्गुलानि पदद्धयप्रमाणे ध्रुवराशौ प्रक्षिप्यते, जाता.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org