________________
पोयया
पोषण - प्रोतन- न० | आत्मनि प्रवेशने, आ०म० १ श्र० । सूत्र० । आश्रमविशेषे, आ० म० १ ०
पायणपुर - पोतनपुर - न० । प्रसन्नचन्द्रराजपालिते नगरभेदे, श्रा० म० १ अ० । श्रव । तत्रैव वज्रसिंहो नाम राजाऽभवत् । दर्श० १ तत्व | उत्त० । " श्रासी य पोयणपुरे, श्रजा नामेण पुष्फचूल ति । तीसे धम्मायरिश्रो, बहुस्सुश्रो अन्नियापुतो
॥ १ ॥ " संथा | व्य० ।
(१९२३) अग्निधानराजेन्द्रः ।
पोयय- पोतज - पुं० । पोतवद् वस्त्रवज्जरायुवर्जिततया शुद्धदे. दाद्यनिविशेषाज्जाताः पीताऽऽदियो दिव्याञ्जाताः पोता इव वा वस्त्रसंमार्जिता इव जाताः पोतजाः । भ०७ श०५ ३०। "अन्येष्वपि दृश्यते ॥ ३ । २ । १०१ ॥ इति प्रत्ययः । जनेरिति वचनात् । हस्तिगुणीच मेलीकाप्रभृतिषु दश० ४ ० ० । सूत्र । प्रतिबन्धभेदे, तत्रायं हस्त्यादिरयमिति वा प्रति जी बन्धः स्यात् । स्था० ६ ठा० |
पोतक - पुं० बालके, वस्त्रे च । अथवा-पोतको बालक इति श्वा । अथवा-पोतकं वस्त्रमिति वा प्रतिबन्धः स्यात् । स्था०
६ठा० । सूत्र० ।
पोगाई-पोता की स्त्री० शकुनिकायाम् सहस्रशः शकुनिथिकुर्वाणारूपे परिव्राजकविद्याभेदे, आ० म० १ श्र० । विशे० । पोर पोर वि० पुराने प्रा० पाद
पूतर - [-पुं० ।" ओत्पूतर बदर नवमालिका नवफलिका - पूग फले " ॥ ८ । १ । १७० ॥ इति पूतरशब्दे श्रादेः स्वरस्य सस्वरव्यञ्जनेन सहोत् । क्षुद्रप्राणिभेदे, प्रा० १ पाद । पोरकच्च - पौरकृत्य - न० । द्वासप्ततिकलानामन्यतमे पौराणां परिपालनाssस्म के कलाभेदे. स० । पोरपुरः काव्य-१० पुरतः पुरतः काव्ये शीघ्रकविले
जं० २ वक्ष० । शाo |
-
"
पोरग पर्न न० । हरितवनस्पतिभेदे प्रशा० १ पद । पोर - पुं० । दुर्जने, “पोरच्छो पिसुखो मच्छरी खलो मुहुमुद्दो य उप्फालो ।” पाइ० ना० ७२ गाथा । दे० ना० । पोरजाय - पर्वजात- न० पर्वसमुत्पन्ने, श्राचा० २ ० १ चू० १० ८ उ० ।
"
पोरवाल - पौरपाट० वैश्वजातिविशेषे सी० ४ कल्प पोरवीय पर्वबीज -न० । पर्वमात्रबीजजन्ये वनस्पतिभेदे, श्र चा० १४० १ चू० १ श्र० ८ उ० सूत्र० । इक्ष्वादौ स्था०
४ ठा० १३० ।
●
पोरय- देशी-क्षेत्रे दे० ना० ६ वर्ग २६ गाथा । पोरयामपर्वाऽऽयामन० प्रतिष्ठितायाः प्रदेशि म्यास्तदपान्तराले तावत्प्रमाणाऽऽयामे, वृ० ३ उ० | पोरा पुराण पुरातने श्री पूर्वमुत्पन्ने ०ि० ४ उ० । प्राग्भावे पूर्व जाते, जी० ३ प्रति०४ अधि । द. शा० । श्रतीतकाल भाविनि शा० १३० १६ अ० । जरठे, वि. पा० १ ० १ श्र० । दशा० ग्रन्थविशेषे, "तिस्थयरभासितो जस्सत्थो गंध। गणधरनिबद्धो तं पोरां । श्रहवा पापब
1
,
Jain Education International
-
पोरिसी
द्धं पोराणं ।" नि० चू० ११ उ० । पुराणो वृद्धः पुराणं वा शास्त्र विशेष प्रावो भवतीति नैकमे
डा० पुषु भवं पौराणम्रा पुरावजाते, जी०३ प्र ति०४ अधि० । पुराणायामवस्थायां जाते. व्य० १उ० । पोराणदुद्धर - पौराणदुर्द्धर - पुं० । पौराणमिव पौराणं यादृश तीतद्वयोर्मासात् तादृशमिदानीमप्यति बहुत्वेनेति भावः । दु ताङ्गता प्राकृत नरम पर प्रवचनमिति पौराणदुर्द्धरः । तथाविधे विशिष्टप्राचच निके व्य० ३ उ० ।
पोराणिक पौराणिक पुं० पुराखयेसरि ० १ ० १ ० ३० पुरा तीर्थकर पूर्वपुरुप्रणीते ०
1
४ उ० ।
पोरिसग्घी - पौरुषघ्नी - स्त्री० । “प्रवज्यां प्रतिपन्नो यस्तद्विरोधेन वर्त्ततेदारस्तस्य पति की ॥१॥" ('गोयरचरिया' शब्दे दतीयभागे २००७ पृष्ठेपा) मि. क्षाभेदे, ध० ३ अधि० । हा० ।
पोरिसी- पौरुषी - स्त्री० । पुरुषः प्रमाणमस्याः सा पौरुषी । घ० २ अधि० । पुरुषप्रमाणायां छायायाम् श्राचा० १ ० ६ अ० १ उ० । सूत्र० । तत्प्रमितः कालोऽपि पौरुषी । प्रहरे,
प्रच० ४ द्वार ।
कतिकाष्ठा किंप्रमाणा पौरुषीच्छाया
ता कतिकट्ठे ते सूरिए पोरिसीच्छायं णिव्वसेति श्रहितेति देखा है। तत्थ खलु इमाओ तिथि पडिवसीओ प ताओ, तत्येंगे एवमाहंसु । ।
'ता कइकट्ठे ते ' इत्यादि पूर्ववत् । कति - किंप्रमाणा काष्ठा - प्रकर्षो यस्याः सा कतिकाष्ठा, तां कतिकाष्ठां - किं प्रमाणां ? । ते-तब मते सूर्यः पौरुष पुरुषे भवा पौरुषी निपति निर्वयत इति पदे । प्रिमानां पौरुषीच्यामुत्यादयन् सूर्यो भगवान् त्वया प्रख्यात इति वदेदिति सङ्क्षेपाऽर्थः । एवं प्रश्ने कृते भगवानेतद्विषये यावन्त्यः प्रतिपत्तयस्तावतीरुपदर्शयति- ' तत्थ ' इत्यादि, तत्र तस्याः पौरुष्याः छायायाः प्रमाणचिन्तायां प्रधमतस्तावदिमास्तापत्रस्वरूपविषयाः खलु तिम्रा प्रति पत्तयः प्रशप्ताः । तद्यथा-तत्र तेषां त्रयाणां परतीर्थिकानां मध्ये एके प्रथमा पवमाद्दुः । सू० प्र० ६ पाहु० । (पुलाः संतप्यन्ते सूर्यलेश्यातो, न वेति 'पोग्गल शब्देऽस्मिन्नेव भागे ११०५ पृष्ठे गतम् । )
सम्प्रति किंप्रमाणां पौरुषीच्छायां निर्वर्तयतीत्येतत् बोद्धुकामः पृच्छन्नाह
ता कतिकट्ठे ते सूरिए पोरिसीच्छायं खिन्वतेति आहितेति वदेजा १ । तत्थ खलु इमाओ पणवीसं पडिबचीओ पाओ, तस्येंगे एवमाहंता असमयमेव सूरिए पोरिसिच्छायं शिन्वत्तेइ आहितेति वदेज, एगे एवमासु । मेरा माता अमेरि पोरिसिच्छायं णिव्वचेति यहितेति वदेज, एतेणं अ
For Private & Personal Use Only
-
www.jainelibrary.org