________________
({otta) अभिधान राजेन्द्रः ।
पादयतमेव कालविशेषं दर्शयति यावद्वर्षाणि चत्वारि पञ्च या षड् दश वा अस्य चोपलक्षणार्थत्वादन्योऽपि कालविशे षो द्रष्टव्यः । तमेषाऽऽह अल्पतरं वा प्रभूततरं वा कालं तथादेशं च ( दूइजइति ) विहृत्य कुतश्चित् कर्मोदयात्तथाविधपरिणतेरगारं - गृहबासं वलेयुर्गृहस्था भवेयुरित्येवंभूतः पर्यायः किं सम्भाव्यते, उत नेश्येवं पृष्ठा निर्मन्थाः प्रत्यूषुःइम्स ! गृहवासं व्रजेयुस्तस्य च यतिबधगृहीतव्रतस्य तं गृहस्वं व्यापादयतः किं प्रभङ्गो भवेत् । उत मेति । आहुः-नेति, एषमेष श्रमणोपासकस्यापि प्रसेषु दण्डो निक्षिप्तो न स्थावरे. स्थिति, अता स्थावरपर्यायांऽऽपनं व्यापादयतस्तत्प्रत्या क्यानभङ्गो न भवतीति ॥ १४ ॥
साम्प्रतं पुनरपि पर्यायाऽऽपस्यान्यथात्वं दर्शयितुं द्वितीयं तं प्रत्यायादविषयगतं दर्शवितुकाम भाइ
भगव च उदा नियंठा स्खलु पुछिया- माउसंतो! नियंठा !, इह खलु गाहावई वा गहावइपुतो वा तहपगारेहिं कुलेहिं आगम्म धम्मं सवयवत्तियं उनसंक मेजा १ । ईता उपसंकमेज । तेसिं च य सहप्पगाराणं धम्मं श्र. इब्बे । ता आइक्खियो। किं ते तहप्पगारं धम्मं सो ser सिम्म एवं बएज- इयमेव निगंधं पावयणं स अणुतरं केवलियं परिपु संसुद्धं येघाउयं सन (ग) कलयं सिद्धिमगं मुस्तिमग्मं निजायमगं निव्वाणम अषि तहमसंदिद्धं सम्दुक्खपहीण मगं पत्थं दिया जीवा सि मंति बुज्यंति मुचेति परिणिन्यायंति सब दुखाणमंतं करेंति, तमाखाए तहा गच्छामो तहा चिट्ठामो तहा णिसीयामो तहा तुपशमो तहा झुंजामो तहा भा सामोता अट्ठामो तहा उट्ठाए उट्ठेमो हि पाया
भूयाणं जीवाणं सत्ताणं संजमेणं संजमामो त्ति बज्जा ।। हंता एआ। किं ते तप्यगारा कप्पंति पव्यात्तिए । हंता कप्पंति । किं ते तदप्पगारा कप्पंति मुंडावितए १ । हंता कप्पंति । किं ते तपगारा कप्पंति सिक्खावित्त १ । हंसा कप्पंति । किं ते तहप्पगारा कप्पंति उवद्वावित्तए १ । हंता क पंति । तेसिं चणं सहपगाराणं सव्वपायेहिं ०जाब स वसतेहिं दंडे शिक्खि ते १ । हंता शिक्खिते । सेयां एयारूवेणं विहारेणं विहरमाणा०जाव वासाई चउपंचमाई छट्ट दसमाई वा अप्पयरो वा अयरो वा दे दुइओत्ता भगारं वजा १ | इंता वजा । तस्स यं सव्वपाये हिं०जाव सव्वसतेहिं दंडे खिक्खिते १ । यो इट्टे समट्ठे से जे से जीने जस्स परे सव्वपाणेहिं ०जाव सव्वस सेहिं दंडे यो णिविखते, से जे से जीवे जस्स श्रारेणं सपाहिं० जान सतेहिं दंडे शिक्खिते, से जे से जीवे जस्स इयार्थि सव्वपाणेहिं जाव सत्तेहिं दंडे यो णिक्खिते भवइ, परेणं असंजर आरेणं संजए, इयाणि असंजए, असं जयस्स यं सव्वपाणेहिं० जान: सत्तेहिं दंडे यो शिक्खि
Jain Education International
पेढालपुत
ते भवइ, से एवमायाग्रह ? यिंठा !, से एवमायाणियव्यं ।। १५ ।।
( भगवं च णमित्यादि ) भगवानेव गौतमस्वाम्येवा SSE तद्यथा - गृहस्थाः यतीनामन्तिके समागत्य धर्मं श्रुत्वा सप्रतिपद्य तदुत्तरकालं संजातवैराग्याः प्रवज्यां गृ हीत्वा पुनस्तथाविधक्रर्मोदयात्सामेव त्यजन्ति, ते च पूर्व गृहस्था:- सर्वाऽऽरम्भप्रवृत्तास्तदारतः प्रब्रजिताः सन्तो जी. बोपमपरित्यक्तदण्डाः पुनः प्रत्रज्यापरित्यागे सति नो परित्यक्त्र एडाः, तदेषं तेषां प्रत्याक्यातृणां यथा उपस्थात्रयेऽप्ययथारवं भवत्येवं प्रसस्थावरयोरपि द्रष्टव्यम्। पता भगवं च मुदा" इत्यादेर्धन्यस्य "से पत्र मायाणिय' इत्येतस्य र्यवसानस्य तात्पर्यम्। अक्षरघटना तु सुगमेति स्वबुद्ध्या कार्या। तवेषं द्वितीयं दृष्टान्तं प्रदर्श्याधुना तृतीयं तं परतीर्थोद्देशेन दर्शयितुमाह
मग व उदाहु यिंठा ! खलु पुच्छियध्वा-भाउतो नियंठा ! इह खलु परिब्वाइया वा परिव्वाइश्राश्रो वा भवरे हिंतो तिस्थायययेहिंतो भागम्म धम्मं सबणवतियं उवसंमेजा १ | हंसा जबसंक्रमेजा । किं तेसिंहगारयां धम्मे इक्खिपब्बे । हंता भाइ विखयन्त्रे । तं चैव उबट्टा वित्तए० जान कप्पति ? । हंता कप्पंति । किं तहप्पगारा कप्पंति संभुंजित्तए । हंता कप्पंति | तेणं पयारूत्रेण विहारेणं विहरमाया तं चेत्र जाव अगारं एआ ? | हंता व एज्जा । ते णं तपगारा कप्पंति संभुं - जित्तए १ । यो इट्ठे सपट्टे से जे से जीवे जे परेणं नो कति संभुंजितए, से जे से जीवे आरे कप्पंति संभुंजित्तए, से जे से जीवे जे इयाणि यो कप्पंति संभुंजित्तए, परेणं अस्समणे श्रारेण समणेइयाणि अस्समणे, अस्समणेणं सद्धिं यो कप्पंति समयाणं निग्गंथाणं संभुंजित्तर से एवमायाग्रह : खियं. ठा !, से एवमायाणियन्वं ।। १६ ।।
( भगवं च मुदाहुरिस्यादि०जाव से एवमायाणियन्वं ति ) उत्तानार्थम् । तात्पर्यार्थस्त्वयम् पूर्वं परिव्राजकाऽऽदयः सन्तो संभोग्याः साधूनां गृहीतश्रामण्याः साधूनां संभोग्याश संवृत्ताः पुनस्तदभावे त्वसंभोग्या इत्येवं पर्यायाऽन्यथात्वं सस्थावराणामप्यायोजनीयमिति ॥ १६ ॥
तदेवं दृष्टान्तत्रये - प्रथमे दृष्टान्ते इन्तव्यविषयभूतो यतिगृहृस्थभाषेन पर्यायभेो दर्शितो, द्वितीये दृष्टान्ते प्रत्याख्यातृ विषयगतो गृहस्थयतिपुनर्गृहस्थभेदेन पर्यायभेदः प्रदर्शितः, तृतीये तु दृष्टान्ते परतीर्थिक साधुभावो निष्क्रमणभेदेन संभो गालंभोगद्वारेगा पर्याय भेदव्यवस्थापित इति । तदेवं दृष्टान्तप्राचुर्येण निर्दोषां देशविरति प्रसाध्य पुनरपि तद्गतमेव विचारं कर्तुकाम आह
भगवं च उदाहु संतेगझ्या समोवासगा भवंति, तेचि एवं वृत्तपुत्रं भवइ - णो खलु वयं संचारमो मुंडा भवित्ता श्रगारा अणगारियं पव्वत्तए, वय गं चाज्रद्दसमुद्दिद्वपुसिमासिणीसु पडिपुषं पोसहं सम्म
For Private Personal Use Only
www.jainelibrary.org