________________
पुरिसोत्तम अन्निधानराजेन्द्रः।
पुरेकम्म पषयणपभाषण, ता जाया भभिमुहा छीया ॥ ४ ॥ ४०।"शृगालो वै एष जायते यः सपुरीषो वद्यते । "मा. बामा खेमा लाभ-म्मि दाहिया पच्छिमा नियते।।
म.१०। छीया नूणमभिमुहा, कयं पिकजं विणासेर॥४२॥ । दय चिंतिऊण सूरी, विहारकरणाउ उवरो सहसा ।
पुरीसणिरोह-पुरीषनिरोध-पुं०। विडुस्सर्गपलनिरोधे, मूग तो भणियं प्रागंतुय-मुणिसंघाडेण वयणमिणं ॥ ४३ ।।
निरोधे चचुरुपघातो भवति। पुरीषमिरोधेन जीवितोपघाजह तुम्हाण विहारो, सउणअभावा उ तस्थ नहु जानी।
तः । पं० चू०१ कल्प। ता बंधुदत्तसाई. लहु पेसह वायलद्धिवं ।। ४४ ॥ पुरुपुरिमा-देशी-उत्कण्ठायाम् , देना०६ वर्ग ५५ गाया। तो सूरिणा बधिह, विचितिडं सो विसजिमो तत्थ। पत्तो धोबविणेहि, सुसउणपरिवट्टिइच्छाहो ॥४५॥
पुरुहू-देशी-घूके, दे. ना०६ वर्ग ५५ गाथा। विट्ठो तस्थ नरिंदो, कया पन्ना इमा दुवेहिं पि । पुरेकड-पुरस्कृत-त्रि । जन्मान्तरोपाते, दश० ८ ० | सू०
जो जेण नूण जिप्पर, स तस्स सीसो हवेउ सि ॥४६॥ प्र० । प्राचा. जन्मान्तरोपार्जिते, सूत्र. १६० १५ भ०। संधुदत्तमुणिणा, सियवायविसुधिविहवेणं ।
जन्मशतोपाते कर्मणि, सूत्र० ११०५ म०२ उ०। पहुषयण वित्थरेणं, वायम्मि पराजिनो विदुरी॥४७॥
पुरेकम्म (ण )-पुरःकर्मन्-न. पुरो दानात् पूर्व कर्म हस्त. लखं च विजयपतं, विदुरो पब्वाधिो तया चेव । बियसियमुहकमलणं, पसंसिओ सयल संघेणं ॥४८॥
धावनाऽदि यत्र तत्पुरत्कर्म । प्रश्न.५संब० द्वार । भिक्षावा. विदुरबिषयसमेमो, पए पर बुहजणेण थुम्बंतो।
नादग्रतः कृते प्रक्षालनाऽऽदिके कर्मणि. प्राचा०२०१० तो बंधुदत्तसाहू. पत्तो नियसूरिपासम्मि । ४६॥
१०६ उ० । भक्तदानात्प्राग्यतिनिमित्त हस्ताऽऽविधायने, ध० तंतु पुण मच्छरवसा, न मणाग पिपसंसिओ एस।
३ अधिः। पं०चू । पं०भा० इस्तेन साधुनिमिते प्राकक. मग विट्ठो ससिणे, पालविभो सहरिसं नेव ॥ ५० ॥
तजलोज्झनव्यापारे, दश०५१०१ उ०।"पुरमा कयं जंतु हा जर गुरुणो वि मप,न रंजिया मंदबुद्धिकलिपण |
तं पुरेकम्म।" भिक्षायाः पुरतः-प्रथममेव यत्कृतं कर्म करता सेसाण गुणाणं, समजणेणं हवउ मज्म ॥ ५५ ॥
प्रक्षालनाऽऽदि तत्पुरः कर्माभिधीयते । भोघ०। इय चिंताउलचित्तो, हिययमिम पहंतो महास्नेयं ।
अथ पुरकर्मद्वारमाहसप्पभिरबंधुदत्तो, जानो गुण मज्जणे विमुहो ॥ ५२ ।। अकयनियदोससुखी, भवदेवमुणीसरो वि मरिऊण ।
पुरकम्मम्मि य पुच्छा, किं कम्माऽऽरोवणा परीहरणा। पयडबहुकिब्बिसे सुं, किब्विसिपमुं सुरो जाभो ॥ ५३ ॥ एएसिं तु पयाणं, पत्तेय परूवणं वोच्छं ।। ६७६ ।। तयणु दरिहियदियन-दणी उ सो मूपी समुप्पश्नो।
पुरकर्मणि पृच्छा कर्सव्या। तद्यथा-कि पुरस्कर्म,कस्य वा कद्द कह विलहिययोहि, काउ तवं सगमणुपत्ती ॥ ४ ॥ इय सोउ कराह पमुहा,लोया भवदेवसूरिणो चरिणो ।
पुरकर्म? का वा पुर:कर्मण्यारोपणा, कथं वा पुरस्कर्म चरियं जाया पमुइय-हियया परगुणगहणिक्कतलिच्छा ॥५४॥
णः परिहरणं क्रियते । एतेषां चतुर्णामपि पदानां प्रत्येकमहं भुजो भुज्जो नेमि,पणमिय पत्ता सएसु ठाणेसु ।
प्ररूपणां वक्ष्ये । समणगणसंपरिखुडो, विद्वरद अनस्थ सामी वि ॥ ५६ ॥ तत्र किमिति द्वारस्य प्ररूपणां चिकीर्षुः प्रेर्यमुत्थापयन्नाहइति स्फुरदोषलतालवित्रं,
जाज पुरतो कीरह, एवं उट्ठाणगमणमादीणि । निशम्य विष्णो रुचिरं चरित्नम् । दुष्कर्मनीरोघभिदानिदाघ,
होति पुरेकम्मं ते, एमेव य पुनकम्मे वि ॥ ६८०॥ सुसाधवो धत्त गुणानुरागम् ॥ ५७ ॥" परः प्राह यदि साधोभिक्षार्थिनो गृहाणमागतस्य यत् इति पुरुषोत्तमचरित्रम् । ध० र० ३ अधि०६ गुण । पुरोऽग्रतः क्रियते तत्पुरकर्मेति व्यवहियते, एवं ते तष परिसोत्तमणाभिसंभव-पुरुषोत्तपनाभिसम्भव-पुं० । ब्रह्मणि, |
यानि दायिकस्योत्थानगमनाऽऽदीनि कर्माणि साधारणत:
क्रियमाणानि तानि सर्वारयपि पुरकर्म भवति । अथ पूर्षा"ममिऊण परमपुरिसं, पुरिसोत्तमणाभिसंभवं देखें।
याचकः पुरशब्द हाधिक्रियते, एवमेव च पूर्वकर्मण्यपि पुच्छ पाइपलच्छिति, नाममालं निसामेह ॥१॥"
द्रष्टव्यम्। किमुक्तं भवति?-पुरः साधोरागमनात्पूर्व कर्म पुराक पाइ ना.१ गाथा।
त्यस्यामपि व्युत्पत्ती यान्युत्थानाऽऽवीनि पूर्व कृतानि तानि पुरिसोत्तमप्पणीय-पुरुषोत्तमप्रणीत-त्रि० । उत्तमपुरुषगदिते,
पुरस्कर्म प्राप्नुवन्ति । पश्चा० ७ विष०।
यदि नामैवं ततः का नो हानिरितिवेत् , उच्यतेपुरिसोत्तर-पुरुषोत्तर-त्रि० । पुरुषप्रधाने,०१ उ०३ प्रक० ।
एवं फासुपफासुं, न विजए य काइ सोही ते । पुरी-पुरी-खी० । नगर्याम्, स्वनामख्याते नगरीभेदे, पश्चा हंदि हु बहूणि पुरतो, कीरंति कयाणि पुलंच ||१०|| दुत्पदितः स्यामी, प्राप्तो नाम्ना पुरि पुरीम् । प्रा० क.१०।
एवं विधाऽपि समासे क्रियमाणे प्राशुकमप्राशु वान विद्यते पुरीस-पुरीष-न० । विष्ठायाम् , तं० । स्था। उचारे, भाष० नशायते सर्वस्थाऽप्युत्थानगमनादिवेष्टयो पुरकर्मवप्राप्ते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org