________________
पुरिसकार
पुरुषकारोऽपि कारणं यस्मात् न पुरुषकारमन्तरेण किञ्चिसिद्धयति । तथा चोक्तम्-
"म देवमिति संचिमय वजे दुधममात्मनः । कस्तैलं. तिलेभ्यः प्राप्तुमर्हति ॥ १ ॥ अनुद्यमन
( २०१५ ) अनिधानराजेन्ध
तथा
उद्यमायाचिनि नरो भद्राणि पश्यति । उद्यमपि न ममान् ॥ २ ॥" सूत्र० १ ० १२ अ० । पुरसकारसकहा- पुरुषकारसत्कथा-श्री० पुरुषकारस्योरसाइलक्षणस्य महात्म्य प्रशंसने घ० १ अधि० । पुरिसच्छाया - पुरुषच्छाया - स्त्री० । पुरुषस्य छाया यतो भ यति । सूयमानस्य दृष्टिपथप्रासतायाम् बं० २०२० ३ पाहु० पाहु० सू० प्र० ।
पुरिसजाय - पुरुषजात-पुं० । पुरुष एव पुरुषजातः पुरुषजातीये सूत्र० २ ० २ अ० । पुरुषप्रकारे, स० ३ अङ्ग । भ०
सम्म० ।
पुरुषजाताः वृक्षा:
तम्रो रुक्खा पाचा । तं जहा - पत्तविए फलावर पुप्फो१ एवामेव तो पुरिसजाता पहना। तं जहा पो वारुववसामाथा, पुप्फोषारुक्खसामाया, फलोबा रुक्खसामाया २ तो पुरिसजाया पक्षता । तं जहानामपुरिसे, उदयपुरसे, दम्यरिसे ३ तम्रो पुरिसनाया यता जाना पुरिसे, सवा पुरिसे, चरिचपुरि ४ तो पुरिसजाया पचता । तं जहा वेदपुरिसे, चिंधपुरिसे, अभिलापुरिए विषहा रिसजाया पचचा ज डा उत्तमपुरिया, मज्झिमपुरिसा, मरिसा मधुरिमा तिविहा पयचा तं जहा धम्मपुरिसा, भोगपुरिसा, कम्मपुरिसा । धम्मपुरिसा - भरिहंता, भोगपुरिसा
कम्मपुरिसा वासुदेवा | मक्रिमपुरिसा तिविद्या पछतावा योगा, रायका ८ जरा तिविहा पच्छत्ता । तं जहा- दोसा, भयगा, भातिलगाए । ( १२८ सूत्र )
'तम्रो रक्खा' इत्यादि सूत्रद्वयम् पत्रायुगतिप्राश पत्रोः एवमितरी। एवमेवेति दार्शतिकोपनयनार्थः पुरुषजातानि पुरुषकारा यथा पचादियुमदारमाि शिविशिष्टतरोपकारकारि द्योऽर्थिषु वृक्षाः तथा लोको सरपुरुषाः सुभायमानमुपकारविशेष कारित्वात् तत्समाना मन्तव्याः । एवं लौकिका प्रपीति, इह च' पन्तोष' इत्यादिवाच्ये 'पलोवा' इत्यादिकं प्राकृ तलक्षणवशादुक्तम् ।' समाणे ' इत्यत्राऽपि च 'सामाणे 'इ ति । अथ पुरुष प्रस्तावात् पुरुषान् सप्तसूया निरूपया इत इत्यादि करा. नवरं नामपुरुषः पुरुष इति नामैव, स्थापनापुरुषः पुरुषप्रति माऽऽदि, द्रव्यपुरुषः पुरुष.
Jain Education International
·
पुरिसजाय
उत्पाद उत्पपूर्ण पति विशेषो
यो भवति । अत्र माध्यगाथा-" आगमचो उ इसे इयपुरियो तिहार एगा सिवि मूलुसरनिम्मिश्रो वा वि ॥ १ ॥ " मूल गुण निर्मितः पुप्रायोग्याणि द्रव्याणि उत्तर गुण निर्मितस्तु तदाकारचम्ति ताम्येवेति । भावपुरुष भेदाः पुमशीन पुरुषाऽऽदयः शान
भावप्रधानपुरुष हामपुरुषः । एवमितराषि वेदः पुरुषवेदः तदनुभवमप्रधानः पुरुषो वेदपुरुषः, स च स्त्री. पुंनपुंसकसम्बन्धिषु त्रिष्यपि लिङ्गेषु भवतीति । तथा पुरुषविहेः मम भूतिमिति पुरुषधिहपुरुषो यथा नपुंसकं मचिमिति पुरुषो या बिहपुरुषले बि हृद्यते पुरुष इति कृत्वेति पुरुषवेषधारी वा ख्यादिरिति अभिनेत अभिलाशादः स पुरुष हिलङ्गतया प्रभिधानात् यथा घटः कुटो बेति । ब्राह च"अभिलाषा महामेघडोव रिसाको, देखो या पुरिसदेसो वा ॥ १ ॥ बेटि सोतीपुरको बेदकास" इति घ मपुरिस' ति) धर्मः क्षायिक खारिश्राऽऽदि स्तदर्जन पराः पुरु.
-
धर्मपुरुषाः । उक्तं च-" धम्म पुरिसोतरा- बाबार परो अह सुसाइ ।" इति । भोगाः नमोहाः शब्दाऽऽदय स्तत्पराः पुरुषा भोगपुरुषाचो समजिय-वि सरसुहोश इति ममा
•
99
पानि नाका समस्य राज्य काले ये आरक्षका श्रासन, भोगारतत्रैव गुरवः, राजन्या. स्तत्रैव वयस्याः तदुक्तम्- "उग्गा भोगा राय- नखशिया संगहो भवे चउहा । भारविख गुरु वयंसा, सेसा जे खशिया से ॥१॥ इति । यदर्द इति । २ व मध्यमत्वमनुत्कृष्टस्याऊ घन्यत्वाभ्यामिति । दासा-दासीपुत्रादयः कृतका:- सूक्ष्यतः कर्मकराः (भा भगोकइति ॥ उक्तं मनुष्यपुरुषाणां वैविध्यम् । स्था० ३ ठा० १ ३० । पुरुषप्रकारामेयाऽऽद्द
तनो पुरिसजाया पचन्ता । तं जहा - सुमणे, दुम्मणे, खो सुमो सो दुम्म १। तभी पुरसनाया पहला तं जहा गंता यायेंगे सुमो भवति, गंगा खायेंगे दुम्मयो भवति, गंता खायेगे यो सुमणे णो दुम्मणे भवति २। तभो पुरिसजाया पकता । महानामीयेगे सुमखे भवति, जाभीगे दुम्मयो भवति नामीलेगे को इमो यो दुम्मो भीगे सुखे भवति० ३|४| मो रसजाया पक्षाचा जहा भगंता या मेगे सुमो भवति ० ३५ रु पुरिसजाता हा महाजाभिगे सुतं मणे भवति० ३२६| तो पुरिसजाया पाता। संजहा- ग जाइरसामि एगे सुमणे भवति० ३।७| एवं आगंतायामेगे सुम भवति० ३८ | एमितेगे सुमये भवति०३, एस्साभीति एगे सुमणे भवति ० ३ । एवं एएवं अभिलाषेणं
For Private & Personal Use Only
www.jainelibrary.org