________________
(१००३) पप्फच लिया अभिधानराजेन्द्रः।
पप्फसाल र्गरूप विपाकचतोपाने, जं० १ वक्षः । " जर णं भंते ! पुप्फफली-पुष्पफली-स्त्री० । कूष्माण्डायाम,आ० म०१०। समणेणं भगवता उक्खेवो० जावं दस अज्झयणा पन्नत्ता। तं जहा-सिरि" इत्यादयः । (ते च स्वस्वस्थाने दर्शिताः)
पुष्फबलि-पुष्पबलि-पुं। उपचारे, "उवयारो पुष्फबली।"
" नि० १ श्रु० ४ वर्ग १ अ।
पाइ ना० २०६ गाथा। पुप्फछाजिया-पुष्पच्छादिका-स्त्री० । पुष्प तायाम् उपरि पुप्फभद-पुष्पभद्र-न०। पुष्पकेतुनृपपालिते गङ्गातीरस्थे न. स्थगनिकायाम् , रा०।
गरभेदे, प्रा० चू०१०। पुष्पपुरमित्यपरमस्य नाम । वृ० पुप्फजाइ-पुष्पजाति-स्त्री० । मालतीप्रभूतिपुष्पविशेषे, शा० |
१ उ०२प्रक० । पुष्पभद्रा इति स्त्रीत्वमपि । ग०२अधिक। श्रु०१०।
श्रा० ० । श्रा० म० । ती । दर्श०। श्रा० क० । श्राव। पुप्फणंदि (ण)-पुष्पनन्दिन्-पुं० । देवदत्तसार्थवाहस्य दु.
पुष्फभूइ-पुष्पभूति-पुं०। सिन्धुवर्धननगरराजप्रबोधके, प्राहितुर्देवदत्तायाः पत्या स्वनामख्याते राशि, स्था० १० ठा० ।
चार्य, श्रा० क० ४ ० । ( कथा 'मुंडिवग' शब्दे ) पुप्फजुय-पुष्पयुत-पुं। ऋषभदेवस्य पुत्रशतकान्तर्गते एकप
पुण्फमइ-पुष्पमति-स्त्री० । सुव्रतजिनस्य प्रथमशिष्ये, ति। चाशत्तमे पुत्रे, कल्पा १ अधि० ७ क्षण।
पुष्फमाला-पुष्पमाला-स्त्री० । ऊर्ध्वलोकवास्तव्यायां दिक्कुपुप्फणालिया-पुष्पनालिका-स्त्री० । कुसुममध्यभागे, तं०।
मारीमहत्तरिकायाम् , स्था०८ ठा० । अधोलोकवास्तव्यायां पुष्फणिजाससार-पुष्पनिर्याससार-पुष्परसप्रधाने भासवे.
स्वनामख्यातायां दिक्कुमार्याम् , जं. ५ वक्षः । ती० ।
श्रा० चू।। श्रा० म०। प्रा० क०। जी० ३ प्रति०४ अधि।
| पुप्फमित्त-पुप्पमित्र-पुं०। स्थूणानगयों जाते धीरपूर्वभवजीपुप्फदंत-पुष्पदन्त-पुं) । पुष्पकलिकामनोहरदन्तत्वात्पुष्पद
| वे , आ० म०१ श्र०। न्तः ध०२ अधिः। सुविधिजिने,[अस्य सर्या वक्तव्यता 'ति
पुप्फमिस्सियकस - पुष्पमिश्रितकेश-पुं० । कुसुमवासितकुस्थयर'शब्दे चतुर्थभाग २२६१ पृष्ठ उका] "सुविहिपुष्पदंतेणं | श्ररहंए एगं धणुसयं उड्डे उच्चत्तेणं होत्था ।" स०१०० सम०
| न्तले, तंग "सुविहिस्स णं पुष्फवंतस्स रही पन्नतरि जिणसया हो- पुप्फय-पुष्पक-ना पुष्पाऽऽकृतिललाटाभरणे,जं०२ वक्ष। स्था।" स० ७५ समा स्था० ।"पुष्कदंते गं अरहा पंचमूले ईशानेन्द्रस्य पारियानिके विमान, जं०५ वक्ष० । स्था० । होत्था।" स्था०५ ठा०१ उ० । ईशानस्य देवेन्द्रस्य कुञ्जरा- औ । विशे० । नीकाधिपती हस्तिराजनि, स्था० ५ ठा० १ उ० । बृहस्व-पप्फलंबसग-पुष्पलम्बसक-पु० । गण्डुक, उ तिशिष्ये गन्धर्वविशेषे, "श्रीहीरसूरिसगुरोः प्रवरी विनेयौ,
४ अधिक। जाता शुभी सुरगुरोरिव पुष्पदन्ती । श्रीसोमसोमविजया. भियवाचकेन्द्रः, सत्कार्तिकीर्तिविजयाभिधवाचकश्च ॥१॥"
प्रष्फलाई-पुष्पलावी-स्त्री०। मालाकारिण्याम्, "पुष्फचिकल्प० ३ अधि. ६ क्षण ।
पात्रो पुष्फलाईश्रो।" पाइल्ना० १०६ गाथा ।। पुष्फदत्त-पुष्पदत्त-पुं० । वीरपुरनगरे जातस्य सुजातकुमार- पुप्फबई-पुष्पवती-स्त्री पुष्पभद्रनगरराजपुष्पकेतुमहिष्याम्, स्य पूर्वभवजीवे इपुकारनगरे ऋषभदत्तगृहपतिपुते, वि
ग.२ अधिः । श्रा० क० । ती० । उत्त!श्रा० म० । मरिणपा०२ श्रु० ३ ० ।
तोरण पुर्या मितयशसो राशः कन्यायाम् , उत्तश्रा बि
शतितमतीर्थकरस्य प्रवर्तिन्याम्, स० । प्रव० । सुपुरुषस्य पुप्फपाय-पुष्पपात-पुं० । कुसुमपतने, पञ्चा० २ विव०।
किंपुरुषन्द्रस्याग्रमहिण्याम् , स्था०४ठा०१ उ० । तुलिकानपुफपायवियडण-पुष्पपातविकटन-न० । कुसुमपतने सति गर्या बहिरुत्तरपूर्वस्मिन् दिग्भागे चैत्ये,भ०२ श० ५ उ०। शङ्काऽऽतिचाराऽऽलोचनायाम्, स्वाभिप्रायनिवेदनमात्रे च। पत-पपवन्त-पं० द्वि० ब० । एकयोक्त्या चन्द्रसूर्ययोः, पञ्चा० २ विव० ।
द्रव्या०४ अध्या। पुप्फपुंज-पुष्पपुञ्ज-पुंग। पुष्पसंभारे, " पुष्फपुजोवयारक
पुष्फवदलय-पुष्पवादलक-न० । पुष्पवृधियोग्यं वादलकम् । लितं करेति ।" पुष्पपुञ्ज एव उपचारः पूजा पुष्पपुऔपचा रस्तेन कलित युक्तम् । जी० ३ प्रति० ४ अधि० : रा०।
पुष्पवर्षके मेघे, रा०। पुष्पवृष्टिनिमित्ते, प्रा० म०१०। तं।
पुष्फविहि-पुष्पविधि-पुं०। चम्पकाऽऽदिकायां पुष्पजाती, पृ० पुष्फपुर -पुष्पपुर-न० । पाटलिपुत्रे नगरे, वृ० १ उ०२प्रक।
१ उ०१ प्रक०। प्रश्न । उपा। ('पाणंद ' शब्दे द्वितीयपुष्फपूरय-पुष्पपूरक-न। पुष्परचनाविशेष, और। पुष्पशे.
भागे १०६ पृष्ठे सूत्रं गतम्) खरे, शा०१२ । १६ अ०
पुष्फवुट्टि-पुष्पवृष्टि-स्त्री० । पुष्पवर्षणे, प्रा० म०१०। पुप्फप्पभ-पुष्पप्रभ-पुं० । अरुणोदसमुद्रे पश्चानामावासानां
पुफिसाल-पुष्पसाल-पुं० । बसन्तपुरपत्तनीये स्वनामचतुर्थे, दी।
ख्याते गायके, प्रा० का १ ('सोइंदिय' शब्दे उपुष्फफलजंभय-पुष्पफलजृम्भक-पुं० । पुष्पफलोभयजम्भके दाहरणम्) । मागधे गोब्बरमामे स्वनामख्याते गृहपती, देवे, भ०४ श८ उ० प्रश्न।
प्रा०क० १०॥श्रा०म०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org