________________
(ER) पुढवीकाश्य अभिधानराजेन्द्रः।
पुढवीसिलापट्टय लग्रहणतः, ततश्व (आहारति इत्यादि) एतच्च प्राग्वत्। पुढवीजीव-पृथिवीजीव-पुं०। पृथिव्येव जीवः पृथिवीजीवः। संज्ञाऽऽदि
उत्त० ३६ अ०। पृथिवीरूपे जीव, पृथिव्याधिते वा जीवे, तेसि यं भंते ! जीवाणं एवं समाति वा,पमाति वा, म- सूत्र० १७० ११ १०।। णोइ वा, बईति वा, अम्हे णं आहारमाहारैति ? । यो पुढवीजोणिय-पृथिवीयोनिक-पुं० । पृथिवीजाते जीचे, सूत्र० इणढे समढे,पाहारेंति पुण ते। तोसि णं भंते ! जीवाणं ए. २ श्रु० ३ ० । वं समाति वा जाव वति वा अम्हे में उणि फासे पुढवीपिस्सिय-पृथिवीनिश्रित-त्रि० । पृथिवीकायत्वेन परिडिसंवेदेमो । यो इणटेसमटे पहिलेत पण । पते, प्राचा०१ श्रु.१०४ उ०। (एवं सरणार यत्ति) एवं बच्यमाणोजेखन
| पुढवीथूभ-पृथिवीस्तूप-पुं० । पृथिव्येव स्तूपः पृथिव्या वा हारिकार्थावग्रहरूपा मतिः, प्रवर्तत इति शेषः। (परणाइव
। स्तूपः। पृथिवीसंघातावयवे, सूत्र० १ श्रु० १०१ उ०।
स्तूपन पृथिवासघातावयव, सूत्र०९शु० १ ति) प्रक्षा सूक्ष्मार्थविषया मतिरेव (मणोइ व ति) मनो- पुढवीपइटिप-पृथिवीप्रतिष्ठित-त्रि० । मनुष्याऽऽदौ पृथिवीसद्रव्यस्वभावं ( वाईति व ति) वाग्द्रव्यश्रुतरूपा।
माथिते, स्था०८ ठा। "पुढवीपइट्ठिया तसा थावरा पाप्राणातिपाताऽऽदिद्वारे
गा।" भ०१श०६ उ०। ते णं भंते ! जीवा किं पाणातिवाए उवक्खाइअंति, पुहवीपुप्फफलाहार-पृथिवीपुष्पफलाऽऽहार-त्रिका पृथिवी पु. मुसावाए अदिमादाणे० जाव मिच्छादसणसल्ले उद- पफलानि च कल्पद्रुमाणामाहारो येषां ते तथा । युगलिकमक्खाइअंति । गोयमा ! पाणाइवाए वि उवक्खाइअंति०
नुष्येषु, तं०। जाव मिच्छादसणसले वि उवक्खाहअंति.जेसि पिय | पुढवीपुरी-पृथिवीपुरी-स्त्री० । अप्रहितराजराजधान्याम् । जीवाणं ते जीवा एवमाहिजंति, तेसि पि य णं जीवाणं
। ती० २० कल्प। यो विमाए माणत्ते
पुलवीफास-पृथिवीस्पर्श-पुं०। पृथिव्याः शीतोष्णरूपायास्ती. । पाणायाप पखारतीयामा पनि बवेदनोत्पादकः स्पर्शः संपर्कः। नरकपृथिषीसंपर्के, सूत्र०१ स्थिता इति शेषः । प्राणातिपातवृत्तय इत्यर्थः। उपाण्यायन्ते
श्रु०४ अ. १ उ०। अभिधीयन्ते, यह वचनाऽऽधभावेऽपि पृथिवीकायिकानां पुडवीभूसण-पृथिवीभूषण-ज० । भूभूषणे, "पृथिवीभूपणं मृषावादाऽऽदिभिरुपाख्यानं तन्मृषायादाऽऽद्यविरतिमाधि- नाम, नगरं गतदूषणम्।" मा०क०५०। स्थोच्यत इति । अथ हन्तव्याऽऽदि जीवानां का वार्तेत्याह-(जे-पडवीमय-प्रथिवीमय-त्रि० । पृथिव्या विकारः पृथिवीमयः । सि पिणं इत्यादि) येषामपि जीवानामतिपाताऽऽदिविषयभूशियोकायिके. प्रश्न आश्र द्वार। तानां प्रस्तावात्पृथिवीकायिकानामेव संबन्धिनाऽतिपातादिना । (ते जीव त्ति) तेऽतिपाताऽऽदिकारिणो जीया पुड वीवइ-पृथिवीपति-पुं० । राजनि, "पंचमसरसंपना,भषंति माहिज्जति त्ति) अतिपाताऽऽदिकारिण एत इत्याख्यायन्ते,
पुढवीर्वा । सूरा संगहकत्तारो, अगगणणायगा"॥१॥ तेषामपि जीवानामतिपाताऽऽदिविषयभूतानां न केवलं घात- स्था ५ ठा० उ०। कानां (नो) नैव विक्षातमवगतं नानात्वं भेदो यदुत वयं च- पुढवीसंसिय-पृथिवीसंश्रित-नि०। पृथिव्या हिते, प्रश्न १ ध्याऽऽदयः, एते तु बधकाऽऽदय इत्यमनस्कत्वात्तेषामिति ।
आप द्वार। भ०१६ २०३ उ०। (पृथिवीकायिकानां स्थानानि 'ठाण' शमे चतुर्थभागे १६६७ पृष्ठे उक्तानि) "पुढवीकार्य विहिंसंतो,
पुडवीसत्य-पृथिवीशन-नापृथिव्येव शस्त्रं स्वकाया। हिंसा उ तपस्सिए । तस्सेय विविहे पाणा, चक्खुसे य अ.
पृथिव्या वा शस्त्रं हलकुहालाऽऽवि, तत्समारभते पृथिवीचक्खुसे ॥१॥" दश० ६ ०"सुखपुढवी न निसिपज्जा,
शनम् । पृथिवीहिंसासाधने, "पुढबी सत्थं समारभमाणे जाता जस्त उग्गह।" दश० ८०(पृथिवीकायिकस्य विरूषरूवे पाणभूए हिसह।" प्राचा०१०१०२ उ०। शरीरावगाहना कीहढा कथं वा तस्यामाकम्यमाणायां बे-पडवासिरी-पथिवीश्री-स्त्री० अम्जूदारिकापूर्वभवजीव,था। दनेति 'सरीरोगाहणावेदणा'शब्दयोः वक्ष्यते) यथा प्रस्थाऽऽ- इन्द्रपुरे नगरे पृथिवीश्री नाम गणिकाऽभूत्सा च परन् राजदिना कश्चित्सवैधान्यानि मिनुयादेवमसद्भावप्रज्ञापनाङ्गीकर. कुमारषणिकपुनाऽऽदीन् मन्त्रीऽऽदिभिर्वशीकृत्योदाराम् णालोकः कुडवीकृत्य जयन्योत्कृष्टावगाहनान् पृथिवीकायि
भोगान् भुक्तवती षष्ठयां च गत्वा बर्द्धमाननगरे धनदेषकान् जीवान् यदि मिनोति ततः पृथिवीकायिका असंख्ये-| सार्थवाहदुहिता अम्तरित्यभिधाना जाता । स्था० १० ठा। यान लोकान् पूरयन्तीत्याचाराङ्गप्रथमश्रुतस्कन्धप्रथमाध्य
। ('अंजू' शब्दे प्रथमभागे ५० पृष्ठे कथोक्ता) यनद्वितीयोदेशकवृत्तौ स्थावरचतुर्णा त्वगुलासंख्येयभा. गप्रमितिरषगाहमोक्ताऽत पते पृथिवीकायिकाः कथं पूरय
| पुढवीसिला-पृथिवीशिला-श्री० । पृथिवीरूपायां शिलायाम् , म्तीति प्रश्ने ?, उत्तरम्-प्रस्थष्टान्ते सामान्योक्तावपि प्रत्या.
- भ०२ श.१ उ०। काशमेकैकपृथवीकायिकजीवकल्पनया (१) लोकरूपपल्बमर
पुढवीसिलापट्टय-पृथिवीशिलापट्टक-पुं०। पृषिधीशिलाकपः हाः संसूच्यतेऽन्यथा प्रशापनासूत्रवृष्यादिग्रन्थान्तरविरोध पहकासनविशेषः पृथिवीशिलापकः । पृथिवीशिलामये इति । ८२ प्र० । सेन०२ उमा।
प्रासनविशेबे, भ०२१०१३०।। २४८
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org