________________
(१३१९) तिमि अभिधानराजेन्द्रः ।
तिरिक्खसामल तिमि-तिमि-पुं० । मत्स्यभेदे, प्रज्ञा० १ पद । जी० । कल्प।तियणाण-ध्यान-नत्रयाणामज्ञानानां समाहाररूयज्ञानम्। "अस्ति मत्स्यस्तिमिर्नाम, शतयोजनविस्तरः । तिमिङ्गिबगि- मत्यज्ञानश्रुताझानविभगझानरूपे, कर्म०४ कर्म०। लोऽप्यस्ति, तमिलोऽप्यस्ति राघवः ।।१॥" सूत्र २ श्रु०३ अ०। तियस-त्रिदश-पुं० । तिम्रो दशा जन्मसत्ताविनाशाऽऽख्याः, समुळे, वाच० । महामत्स्ये, प्रश्न १ आश्र0 द्वार ।
न तु वृद्धिपरिणामक्षया मानामिव दशा येषां ते त्रिदशाः । तिमिगिन्न-तिमिगिल-पुं०। तिमि मत्स्य गिरति । 'गृ' निगर- देवेषु, वाच० । प्रा० मा । थे। ख, मुम् च । "अस्ति मत्स्यास्तिमिनीम, तथा चास्ति ति- | तियसझोग-त्रिदशनोक-पुं० । स्वर्ग, वाच । श्रा०म०। मिडिलः।" वाच० । मत्स्यनेद, प्रज्ञा०१ पद । मीने, देना. ५ वर्ग १३ गाथा । कस्प० । सूत्र० । जी० । महामत्स्यतमे,
तियसिंदणमंसिय-त्रिदशेन्धनमस्थित-त्रि त्रिदशाः सुमनसप्रश्न०१ आश्र० द्वार।
स्तेषामिछात्रिदशेन्द्रास्तैनमस्थितः। देवेन्नते, ग०१ अधि। तिमिांगनगिल-तिमिङ्गिलगिल-पुं० । महामत्स्ये,सूत्र २ श्रु० | तिरयणमाझा-त्र
|तिरयणमाझा-त्रिरत्नमाला--स्त्री० । ज्ञानदर्शनचारित्ररूपरत्न६१०।
जयमालायाम, संथा। "चारित्ससुद्धसाला, तिरयणमाला तिमिच्छाओ-देशी-कश्चिदित्यर्थे, पथिके च । दे॰ ना० ५ वर्ग
तुमे भव्वा ।" संथा।
तिरासि-त्रिराशि-न । जावाजीवनोजीवभेदानयो राशयः १३ गाथा। तिमिण-देशी-भादारुणि, दे. ना.५ वर्ग ११ गाथा ।
समाहतास्त्रिराशि । राशित्रये, स्था०७ ठा।
तिरिअजोणि-तिर्यग्योनि-पुं० । तिरश्चामुत्पत्तिस्थाने, प्रज्ञा तिमिर-तिमिर-न० । अन्धकार, कल्प० ३ कण । “ अदा क- १ पद । राहच उद्दसीए रातीए रयरेणुधूमिगा भवति, तदा तम्मि ति- तिरिअंच-तिर्यक-त्रि.चतुर्थगतिके तिरश्चां वैक्रियशरीरकरणं मिरं भति । अहवा-पित्तुदपण दव्यचक्खिदियस्संतरकरणं
मूलशरीरेण सह संबद्धमसंबवा स्यादिति प्रश्ने,उत्तरम-संभवति ।" नि० चू०४ उ० । निकाचिते कर्मणि, ध० २ अ
बरूमसंबळंच भवतीति । ७३ प्र० । सेन०२ उता। युगलिकधि विज्ञानाल्पतायाम, बहलापरिज्ञाने, आ००५ भ०। पर्व
क्षेत्रतिर्यश्चः कल्पवृक्काहारं कुर्वन्स्यन्यद्वेति प्रइने, उत्तरम्-गोतकवनस्पतिजदे, प्रशा० १ पद ।
प्रभृतयः कल्पवृक्काऽऽहार कुर्वन्ति, तथाऽन्यदू धान्यतृणाऽऽदि. तिमिरिचक-देशी-करजद्रुमे, दे. ना०५ वर्ग १३ गाथा। कमपि कुर्वन्तीति संभाव्यत इति । ५६ प्र० । सेन०४ उबा। तिमिन्ना-त्रिमिना-स्त्री. । तूर्यभेदे, औ०।
तिरिक्ख-तिर्यक्-त्रि० । 'अञ्चु' गतौ । तिरोऽऽचतीति तिर्यक, तिमिसगुहा-तिमिरगुहा-स्त्री. । वैताव्य गुहायाम्, यया स्वक्षे.
| तिसरस्तिर्यादेशः । प्रज्ञा. १ पद । चतसृणां गतीनां चतुर्थग. त्राचक्रवर्ती चिलातकेत्र याति । स्था०९ गाताश्च भरतैरव
तिमापन्ने, प्रइन० १ श्राश्र0 द्वार । तवर्षयोदधिरताव्ययोंढे, कच्छाऽऽदिद्वात्रिंशधिजयेषु द्वात्रिंश- |तिरिक्खजोणिय-तिर्यग्योनिक-पुंज तिर्यग्नोके योनय उत्पत्तिदित्यवं चतुरिंशज्जम्बद्वीपे । (स्था०८ ठा०) एवं धातकीख- स्थानानि येषां ते तिर्यग्योनिकाः। जी०१ प्रति०। स्था।"तिरामे, पुष्कराद्धे च प्रत्यकमधष्टिस्तासांप्रमाणम् । स्था०२० रिक्खजोणिया तिथिहा पासत्ता । तं जहा-इत्थी, पुरिसा, नपु३ उ०। तत्र कृतमालको देवः। स्था०३०३ उ० स० ज०। सगा।" स्था.३० १००। श्रा०क०। (तत्र भरतचक्रिगमनं 'नरह' शब्दे वक्ष्यते) "ति
तिर्यग्योनिज-पुं०। तियन्त्रोके योनयस्तियग्योनयः, तत्र जास्तिमिसगुहा अह जोपणाई उहं उच्चत्तणेणं ।” स्था०८ ग०।
यंग्योनिजाः । जी०१ प्रति। जीवभेदे, स्था०८० जी० । तिमिसगुहाकूम-तिमिरगुहाकूट-पुं०।न। तिमिस्रगुहाऽधि
"तिविडा तिरिक्ख जोणिया पत्ता । तं जहा-इत्थी, पुरिसा, पदेवस्य निवासभूतं कुटं तिमिस्रगुहाकुटम् । वैताव्यपर्वतस्य नपुंसगा।" स्था०३ ठा०१०। तियक्त्वकारणानि-"चउ. तृतीये कुटे, जं.१ वक० स्था०।
हि नाणेहिं जीवा तिरिक्ख जाणियत्ताए कम्म पगरेति । तं जहातिमुह-त्रिमुख-त्रि.। त्रिभिर्मुखयुक्ते, प्रव. २६ द्वार।। माइल्लयाए, नियमिस्ल याप, अलियवयणेणं, कूडतुनाममा
णेणं ।” स्था० ४ ठा० ४ ०। तिम्म-तिम्म-न० । तिज-मक, जस्य गः । “ग्मोवा" ॥८।
तैर्यग्योनिक-त्रि । तैरिश्च तिर्यग्यानिकृते, स्था०४ वा. २०६२ ॥ इति मस्य विकल्पन मकारः । प्रा०२ पाद । तीदो ।
४० नवति, त्रि० । वाच।
तिरिक्खपया( ण )-तिर्यक्प्रचयिन्-त्रि. । परस्परसमानीनिय-विक-न० । त्रित्वलक्यायाम, रा०। प्रा० म० । त्रिपथ | शिकसति परस्परसमानकालीने, यथा रूपरसाऽऽदया, युक्ते स्थाने, इा० १ श्रु० २ ० ।
अणुत्वस्थौल्याऽऽदयश्च । नयो। त्रिज-त्रिक त्रियां धातुमा जीवनको यो जातं त्रिजम् ।स. स
तिजन-त्रि० । पशकल्पे, प्रश्न. ३ आश्र. चस्मिन् वस्तुनि विशेष निरंकर-त्रिवडर-पुं० । स्वनाम र पाने पि! (ननुदा-निखिमम-निर्यवपामान्य-न । लिगुरासनानसाहरणं 'उदारणाम शब्द यो)
। यत्यकामणे, रमा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org