________________
(२२८) तित्थयर अनिधानराजेन्द्रः।
तित्थयर दुप्रतिकारित्वात्तयोः । माद च." दुपतिकारौ माता-पितरौ
जयतावहरो सियनो, अंबाकरफाससमियपिउदाहो ।१३। स्वामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्र च, सुष्क
(सहकिरियाए सुविहरी सयं पि 6ि) स्वयमपि शुभरतरप्रतीकारः॥१॥" ॥८॥ हा० २५ अष्टः
क्रिया: करोति यस्मात कारणात् सुविधिः ।।(अण(६) अथ जिननामसामान्यार्थी, विशेषार्थश्च कथ्यते । णी वि गन्जकामम्मि) जिनजनन्यपि गर्भकाले गर्भसमये सुवयधुरवहणा उसहो, नसहाऽऽश्ममुविणलंगणाओ य ।। विधिः-सा सम्यगाचारे रता जाता अतः सुविधिरिति जिरागाजिओ अजिओ, न जिया अक्खेसु पिउणंऽवा ।।
नस्य नाम दत्तम् । (जयतावहरो सिनो ति) जग
तापहरः,अतः शीतलः १०(अंबाकरफाससमिअपिउदाहोत्ति) (वयधुरवहणा उसहो) वतरूपा धुरा व्रतधुरा, तद्वदनाद् व.
अम्बायाः जनन्याः करस्पशात समितः जनकदाघज्वरो येन पभःबलीवर्दः, तर्हि ईरशाः सर्वजिना वर्तन्ते, भगवति वृषने
स तथा इति शीतलः १० । इति गाथार्थः ॥१३॥ को विशेषः, इत्याशङ्कायां विशेषार्थमाद-(उसहाश्मसुविणलं.
सेयकरो सिज्जमो, जणणीए देविसिज्जअक्कमणा। ग्णामो यति) जनम्या मरुदेव्या स्वामिन्या चतुर्दशस्व.
सुरहरिवमुहिं पुज्जो, पिउसमनामेण वसुपुज्जो ॥१४॥ नेषुप्रथमं वृषभदर्शनात्, च पुनः, वृषनलाञ्चनाद्वा वृषभः । (रागाजिनो अजिनो त्ति) रागाऽऽदिजिरजितो न पराजित
(सेयकरो सिज्जंसो) श्रेयस्करः कल्याणकारी, तेन श्रेयांसः इति अजितः२१एवंविधाः सर्वेऽपि, अजितजिने को विशेषः।
११ । (जणणाप देविसिज्जअक्कमणा) भगवति गर्नस्ये जनन्य।
देव्यधिष्ठितशय्याया आक्रमणात् । श्रेयांसदेवताऽधिष्ठिता शय्या (न जिया अक्खसु पिणंऽबा) भगवति गर्भस्थिते न जिता अकेषु पाशकक्रीडासु जिनजनकेन अम्बा जिनमाता। इति
पूर्वमनुत् केनाप्याक्रमितुमशक्या, तया जिनजनन्या गर्भा
नुभावतः सा शय्याऽऽकान्ता, श्रेयश्च जातमिति श्रेयांसः ११ । गाथार्थः ॥६॥
(सुरहरिवसुर्हि पुज्जो) सुरैर्देवैई रिभिरिन्द्रैर्वसुभिर्देवविशेषैः मुहाइसयसंजवओ, तइमो नुवि पनरसस्ससंनवओ।
पूज्यः, स एव वासुपूज्यः १२, (पिउसमनामेण वसुपुज्जो त्ति) अभिनंज्जिइ तुरिओ, हरीहि हरिणा सया गन्भे ॥१०॥ पितृसमाननाम्ना वा वासुपूज्यः १२॥ इति गाथार्थः॥ १४ ॥ ( सुहाइसयमंजवो तो) शुभाऽतिशयसंनवतस्तृ- विमलो उहा गयमलो, गम्भे माया वि विमलबुछितण। तीयः३। ईदृशाः सर्वे, संभवे को विशेषः १-(जुवि पनरसस्स. नाणाअणंतत्ता-ऽणंतोऽणंतमणिदाममुविणाओ।।१५।। संजवो ) नुवि पृथिव्यां प्रचुरसस्यस्य बदुधान्यस्य संजवतः ( विमलो दुहा गयमलो त्ति ) विमलो द्विधा गतमलो संभवजिनः ३ (अभिनदिजा तुरिओ हरीदि ति) अनि सा- वाह्यान्तरमलरहितः, तेन विमलः१३, (गम्भे माया विविमस्त्येन नन्द्यते चतुष्पष्टिदेवेन्डैः स्त्पते इति तुर्योऽभिनन्दनः४। मनबुकितणु त्ति ) स्वामिनि गर्भस्थिते माता जनन्यपि एवंविधाः सर्वे जिनाः, ततोऽस्य विशेषार्थमाह-(हरिणा सया निर्मलबुद्धिशरीरा जाता इति हेतोर्विमलः १३ । ( नाणागम्भे ति) देवेन्केण सदा गर्ने गर्नस्थे सति, प्राभिनन्द्यते इति
इअणंतत्ताऽणतो ति) ज्ञानदर्शनचारित्राणामानन्त्यतः-अनपूर्वोक्तमेवानुवर्तनीयमिति गाथाऽर्थः ॥ १०॥
न्तः १४ (अणंतमणिदामसुविणाश्रो सि) अनन्तं महत्प्रमाणं यसयमवि सुहमइभावा, अंबाइ विवायनंगओ सुमई।। मणिदाम तत्स्वप्नतो वा अनन्तः १४ । शत गाथार्थाः ॥ १५ ॥
अमलत्ता पउमपहो, पनमप्पहअंकसज्ज मोहलो ॥११॥ धम्मसहावा धम्मो, गन्ने माया वि धम्मिया अहियं । (सयमवि सुहमभावा) स्वयमपि शुभमतेभीवात्सद्भावात म. संतिकरणा न संती, देसे असिवावसमकरणा ॥१६॥ मतिः५(मंबा विवायभंगप्रो सुमत्ति) अम्बाया बिवादभ- (धम्मसहाबा धम्मो ) धर्मस्वभावाद् धर्मजिनः । ( गम्भे अतः सुमतिरनूदिति जिनस्य सुमतिरिति नाम । अत्रैकः सामा. माया वि धम्मिया अहियं ति) भगवति गर्भस्थिते माताग्याथै,सर्वजिनसाधारणत्वात्, द्वितीयो विशेषार्यश्चेति सर्वत्रापि ऽपि धार्मिकाऽधिकं जाता इति हेतोः धर्मजिनः १५ । (संज्ञेयम्। ५। (अमलत्ता पउमपदो त्ति) अमलत्वात् निर्मलत्वात तिकरणा उ सती) शान्तिकरणात् शान्तिः १६ । ( देसे प्रसि. पानः ६ (परमप्पहभंकसे जमा हलो त्ति) पद्मस्येव प्रना चोवसमकरणा ) तस्मिन् देशे अशिवस्योपऽवस्योपशान्तियस्यासी पचप्रभा, रक्तवर्णश्चात, पद्माङ्कत्वात्पनपनः, तथा करणाचा शान्तिः १६ । इति गाथार्थः ।। १६ ।। स्वामिनि गर्भस्थे जनन्याः पद्मराय्याया दोहदः समुत्पन्ना, दे कुंथु त्ति मही विप्रो, मिति रयणथूभमुषिणाओ। बतया पूरितः, अतः पद्मप्रनः ६ । इति गाथार्थः ॥ ११ ॥
बसाइवक्तिकरणा, अरो महारयण अरसुविणा |॥१७॥ मुहपासो य मुपासो, गन्ने माऊ ताणमुपासत्ता। | (कुंथुत्ति मही ठिो त्ति)को पृथिव्यां स्थितवानिति निरुक्तात् सियलेस्सो चंदपहो, समिप्पहापाणमोहलओ ॥१२॥ कुन्थुः। (नूमिठिपरयणथूभसुविणाओ)लूमिकास्थितरत्नस्तूपस्व. (सुहपासो य सुपासो) शोभनानि पाश्वाणि यस्यासौ सु.
प्नात् कुन्पुः१७ (वंसाइवुद्धिकरणा अरोत्ति) वंशाऽऽदिवृद्धिकपार्श्वः । (गम्भे माऊ तणुमुपासत्ता) स्वामिनि गर्न
रणात् अरः १८ । (महारयणभरसुविणा) महारत्नाऽरकस्वप्नास्थे मातुस्तनुः सुपाया जाता, अतः सुपाश्वः ७। (सियलेस्तो
दरोऽरजिनः १८ । इति गाथार्थः ।। १७।। चंदपदो ति) सितसेश्यः शक्तयेश्यस्तेन चन्प्रभः ८ ।
मोहाईमबजया, मबी वरमवसिज मोहलओ। (ससिप्पडापाणमोहलओ त्ति)जगवन्मातुः चन्द्रप्रभा शशि- मुणिसुबओजहत्या-निहो तहंऽवा वि तारिसी गन्भे।१८। पुतिस्तत्पानदोददतो वा चन्द्रप्रनः । इति गाथार्थः ॥ १२॥ | (मोहामवजया मलि ति) मोहाऽऽदिमवजयाद् मतिः, अत्रार्थमुहकिरियाए सुविही, सयं पिजपाणीवि गन्जकालम्मि! त्वादिकारः १६॥ (वरमसिजमोहनभो त्ति) वरमाध्यदाय्यायाः
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org