________________
|०००.००००००
(१९७४) तित्थयर अभिधानराजेन्डः।
तित्थयर पो जिनाश्च । ततो वासुदेवः, ततश्चक्री, ततो वासुदेवः । (ति
(८३) तीर्थकरनामान्याहस्थेसो गु तो सचक्किम जिणो केसि ति) तीर्थेश एकः, | जंबुद्दीवे दीवेजारबासे चवीसं तित्यगरा होत्था। तं ततः सचक्री जिनः,ततो वासुदेवः, सचक्री जिनः। (चकी, केस.
जहा-उसन प्रजिअ संभव अनिणंदण सुपा पनमपत्न वसंजुमो जिणवरो,चक्की अ,तो दो जिया) चक्री, केशवसंयुतो जिनवरः, ततश्चक्री, ततो द्वौ जिनौ । इति गाथार्थः ॥ ३५३ ॥
सुपास चंदप्पन सुविहि (पुप्फदंत * ) सीयल सिज्जंस वासत्त०१७. द्वार।
सुपूज्ज विमल भणंत धम्म संति कुंथु अर मद्वि मुणिमुन्वय
णमि मि पास बकुमाणो य ।स। (तीर्थकृतां मातृपितृतीर्थकरः
वासुदेवः चक्रवती
विचारोऽग्रे करिष्यते) ऋषभस्वामी । भरतचक्रवर्ती
(चक्रवर्तिनां सर्वा वक्तव्यता 'चकवट्टि' शब्दे तृतीयभागे अजितस्वामी | सगरचक्रवर्ती
१०६६ पृष्ठतो अष्टव्या) शंभवस्वामी
बलदेववासुदेवपितर:
जंबुद्दीवे णं दीवे भारहे वासे नवबलदेवनपचासुदेवपितरो अन्निनन्दनः
होत्था । तं जहासुमतिनाथ:
“पयावई य बंजो, सोमो रुद्दो सिवो महिसरो य । पद्मप्रभः
अग्गिसीहो य दसरहो,नवमो भणियो य वसुदेवो"18| सुपार्श्वनाथः
वासुदेवमातरःचमप्रभः
जंबुद्दीवे दीवे जारहे वासेणव वासदेवमायरो होत्था। सुविधिनायः
तं जहाशीतलनाथः
“मियावई उमा चेव, पुहवी सीया य अंबिया । श्रेयांसनाथः
त्रिपृष्टः
लच्छिमई सेसमई, केकई देवई तहा ॥ ५० ॥"
बलदेवमातरःवासुपूज्य:
द्विपृष्टः
जंबुद्दीवेणं दीवे जारहे वासे णव बलदेवमायरो होत्था। विमलनाथ:
स्वयं नः तं जहाअनन्तनाथः
पुरुषोत्तमः " भद्दा तह सुभद्दा य, सुप्पना व सुदंसणा। धर्मनाथः
पुरुषसिंहः
विजया वेजयंती य, जयंती अपराजिया ।। ५१ मघवा चक्रवर्ती
एवमीया रोहिणीय, बलदेवाण मायरो"। सनतकुमारश्चक्री
. दशारमएमलानिशान्तिनाथः | शान्तिरेव
जंबुद्दीवे एं दीवे नारहे वासे णव दसारमंमला होत्या।
तं जहा-उत्तमपुरिसा मज्किमपुरिसा पहाण पुरिसा ओयंस। कुन्थुनाथः । कुन्थरेव
तेयसी वचंसी जसंसी बायसी कंता सोमा सुनगा पियदंसअरनाथः अर एव
णा मुरूआ सुहसीला महानिगम्मसमजणण्यणता प्रो. पुरुषपुएमरीका
हबला अतिबला महाबला अनिहता अपराइया सत्तुमद्दणा सुनुमचक्रो
रिपुमहस्समाजमहणा साणुक्कोसा अमच्छरा अचपना अ.
चंमा मियमंजुलपलावहसियगंभीरमधुरपमिपुप्लसच्चवयणा मल्लिनाथः
अन्नुवगयवच्छला सरमा लक्खणवंजणगुणोववेत्रा मुनिसुव्रतः | महापद्मचक्री
माणुम्माणपमाणपमिपुष्पसजायसव्वंगसुंदरंगा ससिसोम्मा
लक्ष्मणः गारकंतपियदंसणा अमरिसणा पयंडदंडप्पयारा गंभीरदनमिनाथः हरिषेणचक्री
रिसणिज्जा तालघओबिगरुलकेऊ महाधणुविकरूया जयचक्री
महासत्तसागरा दुघराधणुधरा धीरपुरिसा जुनकित्तिनेमिनाथः
कृष्णः *"ऋपभो वृषभः, श्रेयान् श्रेयांसः, स्यादनन्तजिदनन्तः । | ब्रह्मदत्तचक्री
सुविधिस्तु पुष्पदन्तः, मुनिसुव्रतसुव्रती तुल्यौ ॥ २० ॥ पार्श्वनाथः
अरिष्टनेमिस्तु नेमिः, वीरश्वरमतीर्थकृत।
महावीरो वर्कमानो, देवार्यों ज्ञातनन्दनः ॥३०॥" बर्द्धमानः
श्त्यभिधानचिन्तामणी पर्यायवाचकाः।
जिनचक्रवर्तिकेशवानां विवरणयन्त्रम्
.
.
.
.
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org