________________
( २२७२)
अनिधानराजेन्द्रः ।
तित्पयर
द्वाविंशतिवर्षसहस्रश्च न्यूना सागराणाम एका कोटाकोटिभवति । श्री ऋषभस्य तीर्थात् श्रीवीरस्य तीर्थम् एतावता कालेन परिसमाप्तमिति तात्पर्यमिति गाथाऽर्थः ॥ २१२ ॥ इति तीर्थप्रवृत्तिकालः । सत्त० १०१ द्वार । (७०) तीर्थंकरकायातपः
"तीचमाणायागयचवीस जाएं। श्रसपिपिणि नवा लोमडलोमा ॥ १ ॥ सग्गाधविसया, पंचसु भरदेसु परचयपनये । कल्लाणयमासतिही-उ सासया न य विदेहेसु ॥ २ ॥ इगनतिनिधिधामा-मामति उप इन संखेवतवेणं, श्राराहट पंचकलाणे ॥ ३ ॥ वित्थरओ उवडतं, खुइजम्मेसुं करिज्ज पसे । तिवसा दिवातिगं राहे ॥ ४ सुमइत्थ निच्चनत्ते-ण णिग्गश्र बासुपुज्ज चउथेणं पासो मली विश्र श्रमेण सेसा उ छठेणं ॥ ५ ।। अनतम्बी नामुसनमनेमिपासाएं। वसुपुजस्स चउत्थे ण बनतेण से साणं ॥ ६ ॥ चउदसणं उभो, वीरो बहेण मासिए पते । सिद्धीवि॥ ७ ॥ कालं कलाणतवं, उक्षमणं जो करिज्ज विहिपुन्बं । जिण पहश्राराहणचो, परमपयं पावए सकमा ॥ ८ ॥ बुजम्म दिवसकेवल सिवा का पंचन सम्वजिनाएं पुणो, वीरस्स सगप्तहरणाई ॥ ६ ॥ इखितवजिणाणं, जो आदेश पंचा तेदसखित्ततिकालिअ- अरिहाण उवासिणा तेरा ? ॥ १० ॥ पण कलाकप्पं, नवीण पूरियमणिट्ठसंकं । जो पढाइ सुखइ भन्यो, सयंवरा तस्स सिद्धिसिरी" ॥११॥ ती० ५० कल्प | प्रब० ।
(८०) तीर्थकरणप्रयोजनम्
ननु सर्वोऽपि ज्ञावान् फलार्थी प्रवर्तते यहा ताक्षतिप्रसङ्गः । ततोऽसौ तीर्थे कुर्वनवश्यं फलमपेक्षते । फलं चापेमाणोऽस्मादश च व्यकमवीतरागः । तदयुक्तम्। यतः तीर्थंकरः स एव नयति वस्वीर्थकर नामकर्मोदयसमवितः न हि सर्वेऽपि भगवन्तो वीतरागास्तीर्थप्रवर्तनाय प्रवतीर्थरामकीर्तनफलम् ततो गवावी. सरागोऽये तीर्थकरनामकमदयतः तीर्थादितेव प्रकाशमुपकार्योपकारानपेकं तीर्थे प्रवर्तयतीति न कश्चि दोषः ।
1
उक्तं च
1
"तीन कर्म तीर्थकरनाम । तस्योदयात् कृतार्थोऽप्य हैस्तीर्थे प्रवर्तयति ॥ १ ॥ त्या प्रकाशयति भास्करो यथा लोकम तीर्थप्रवर्तनाय प्रवर्तते तीर्थकर पवम् ॥ २ ॥” ननु तीर्थप्रवर्तनं नाम प्रवचनार्थप्रतिपादनं प्रवचनायें बे भूगवान् प्रतिपादयति, तर्हि नियमादसर्वशः, सर्वस्यापि वक्तुसर्वतोपमाद तथा चात्र प्रयोगः विपश्चितः पुरुषः सर्वो न भवति वक्तृत्वात रारुषवदिति । तदसत् । तिरेकतया देतोरनैकान्तिकत्तानि सर्ववेदनेन सह विरुद्धयते, अतीन्द्रियेण सह विरोधानिश्च
Jain Education International
तित्ययर
या द्विविधो हि विरोध-परस्परपरिहार सहानच स्थानलक्षणश्च । तत्र परस्परपरिहारलक्षणः तादात्म्यप्रतिषेधे, यथा घटपटयोः । न खबु घटः पटाऽऽत्मको भवति, नापि पटो घामको प्रतिसत स्तरमुपैति " इति वचनात्। ततो (ना) मयोः परस्परपरिहारलकृणो विशेष पर्व सर्वेषामपि वस्तूनां भावनीयम्, अन्यथा वस्तुसाडुस । यस्तु सहानवस्थानलक्षणो विरोधः, स परस्परबाध्यबाधकभावसिद्धौ सिद्ध्यति, नान्यथा । यथा वह्निशीतयोः । तथा हि-विव प्रदेसे मन्दमभिनयति वही शांतस्वापि मन्दमन्दभायः यदा पुनरत्यर्थमतिविमुति वह्निस्तदा सर्वथा शीतस्यानाव इति प्रत्यनयोर्विरोधः । उक्तं च"अविकलकारणमेकं सपरभावे भवेत्। जवति विरोधः स तयोः, शीतदुताशाऽऽत्मनोर्दृष्टः ॥ १ ॥ " न चैत्रं वचनसंवेदनयोः परस्परं बाध्यबाधकभावः, न हि संवे दने तारतम्येनोत्कर्षमासादयति वचस्वितायाः तारतम्येनापकर्ष उपलभ्यते, तत्कथमनयोः सहानवस्थानलक्कणो विरोधः । श्रथ सर्ववेदी बता नोपलब्ध इति विरोध उद्घष्यते । तदयुकम् । श्रत्यन्तपरोक्को हि जगवान्, ततः कथमनुपलम्नमात्रेण तस्याभावनिश्चयः, अदृश्यविषयस्यानुपलम्नस्यानावनिश्चायकत्वायोगात् ।
"
श्राह च प्रज्ञाकरगुप्तः46 बाध्यबाधकभावः का, विद तादृशानुपलब्धेश्चं- दुच्यतां सैव साधनम् ॥ १ ॥ अनिश्चयकरं प्रोक्त-मीदृक्षानुपलम्भनम् । तस्यन्तपरोक्षेषु सदसत्ताविनिः ॥ २ ॥ " मं० । (८१) ताल:
पुरिमंऽतिमाऽहं-तरेषु तित्थस्स नत्थि वृच्छेओ । मज्जिएस सत्तमु, एत्तियकानं तु वुच्छेओ || ४३२|| चजागो पजागो, तिथि य चलनाग पक्षिय चउजागो। तिन्नेव पचजागा परत्यभागो यचभागो ॥ ४३२ ॥ दहितुस्ती योगतिरेवान्तराणि भवन्ति। यथा चतसृणामगुलीनां श्रीपेचान्तराणि तत्र पूर्वेषु श्रीष नाऽऽदिजिनाऽऽदीनां सुविधान नवानां धिषु अन्तिमेव शान्तिनाथादीनां महावीरान्तानां नवानां जनानां संबन्धि अवतरेषु तीर्थस्य यस्य श्रमणसङ्घस्य नास्ति व्यवच्छेदः । (मज्जिल्लएसुति) मध्यवर्त्तिषु पुनःप्रभृतीनां शान्तिनाय पर्यन्तानां तीसरे तसुतावन्मात्रं वक्ष्यमाणं कालं यावतीर्थस्य व्यवच्छेदः । तदेarsse - (चउजागेत्यादि) सुविधिशीतलयोरन्तरे पस्योपमस्य चतुर्भागीकृतस्य एकञ्चतुर्भागस्तीर्थव्यवच्छेदोऽर्ह दूधर्मवार्त्ताअपि तत्र नत्यर्थः तथा शीतपोरतरेयोपमस्य चतुर्भागस्तथाक्चच्छेद तथा बेयांस वासुपूज्ययोरन्तरे पस्योपम संबन्धिनस्त्रयश्चतुर्भागास्तीर्थव्यवच्छेदः । तथा बासुपूज्य विमल जिनयोरन्तरे पल्योपमस्य चतुर्भागस्तीर्थव्यवच्छेदः । तथा बिमलानन्तजिनयोरन्तरे पल्योपमसंबनिपतु भीमातीर्थव्यवच्छेदः । तथाऽनन्तधर्म्मयोरतरे पयोपमस्य चतुर्भागस्तीर्थव्यवस्छेदः तथा धर्मशान्ति
For Private & Personal Use Only
www.jainelibrary.org