________________
( २२७० ) अभिधानराजेन्छः |
तित्थयर
अजिवरम चत्वारय-मऊ पच्छ संभवाऽऽई। तसं अराई, जिला जम्मो तहा मुक्खो ||०२|| (संखिजकासरूवे, तश्यायंते सहजस्मो सि) संख्यातकालपे तृतीयारकपते जिनजन्म मोि थार्थ (जयस्वा चकमध्ये जन्म, मोहात पडदे मात पश्चिमा सम्भवादीनां जिनपर्यन्तानां जन्म, मोक नूत्। तस्सं राई) तस्य धारकस्यास्ते अ जिनानां योरपर्यन्तानां सप्तानां जन्म, भोक्षाभूत्। (जि. गाण जम्मो तहा मुक्खो ) एवं सर्वजिनानां जन्म, मोक्श्च ।
सत्त० २५ द्वार ।
श्रथ जन्मारकाणां शेषकालमाद
"
जम्मा गुणनउई - पक्खनिजान्त्र्यमियमरयसेसं | पुरिमं तिमाण नेत्र्यं, तेणऽहियमिमं तु सेसा ॥८६॥ अनियस्व अवरकोमी, लक्खा पचास, बीस दस एगो । कोसिस दस एगो, कोमिस कोमि दस एगा | 09 | बापालसहस्पूर्ण इव नवगे अगे पुणो इचो । पण सहिल क्खचुलसी-सहसऽहियं होड़ वरिसाणं ॥ ८८ ॥ अपरस छायाला, सोलनसंगतिभि पत्रियमागतिगं । पल्लियस्स एगपाओ, वरिसाएं कोमिसहसो य ॥८॥ तिसु चुलसिसहरूसहिया, पणसट्टिगार पंचलक्खा य । चुसि सदस्सा तो सदुमय पास अरसेसं ||०|| (जम्माउ इगुणनउई पक्खनिजाउ श्रमियमरय सेसं ति) जम्मत कोननवति (९) निजा दुर्मितमरकोषमा (पुरिमतिमाण नेति प्रथमान्तिमयोजिनयोङ्गेयम् । अयं भावः एको ननवतिपकाः चतुरशीतिलकणि श्रीदेवरूप तृती यारकशेष यम को ये ?- श्री ऋषभदेवस्य जन्मतः तृतीयार कमध्ये एतावान् कालोऽवशिष्यत इति । तथा-एकोननवतिपक्काः द्वासप्ततिवर्षाणि च श्रीवीरस्य जन्मतोsरकस्य शेषं शेयम् | श्री वीरस्य जन्मतः चतुर्थारकमध्ये एतावान् कालोऽयशिष्यत इत्यर्थः । (तेगाहियमिमं तु साणं ति) तोकि मत्वात् शेषाणां मध्य तु तेन निजायुषा - धमिदं वाकयमिति माघ २६ (अ जियस्स अयरको लक्खा पन्नास त्ति) अजितस्य जन्मतः द्वासप्तति (७२) लक्षपूर्वैरधिकाः " बायालसहस्सुणं श्य नवगे " त्यप्रेक्ष्यमाणत्वात् द्विन्दत्वारिशशतवर्षसरूनाथ प वाशल्लकाः सागरकोट्यः चतुर्थारकशेषं ज्ञेयम् । एवं शीतलजिनं याबदू निजायुःप्रक्षेपपूर्वकं द्विचत्वारिंशद्वर्षसहस्रापनयनपूर्वकं चतुरकशे वा २ (बस इस एगो सि विविध २० लक्षपूर्वाधिक० ४ । एककोटिलक्षाः ४० लक० ५ । (कोसिस दस को ति) दशकोटिसहस्राः ३० पू० ६ । एककोटिसहस्रः २० बकपू० ७ । ( कोडिसयं कोकि दस एगत्ति) कोटीशर्त १० लक० ८ दशकोट्यः २ ब० । एका कोटी १ लक० १० | सागराणामिति सर्वत्र गम्यम् । इति गाथार्थः ॥ ८७ ॥ बापालसहस्वर्ण, श्य नवगे" इत्यनन्तरोके नवके -
Jain Education International
तित्थयर
जिनजिनादारज्य शीतल या निरिशनसह रेतदरकशेषनं क्रियते गेो इस
रके पुनः पणवीस सहिये दोइ परिमाणं ति) पञ्चषष्टिलक्क चतुरशीतिवर्षसहस्राधिकं भवति, अप्रे वदयमाणामिति शेष इति गाथार्थः ॥ ८ ॥ ( भयरस्यं ति) अंतरशतं सागरशतम | भावना चैवम् श्रेयांसस्य जन्मतः निजायुरकिं ६५ शांति (४) सहस्रवर्षादधिकं चेक सागरशतं चतुधारकशेषं शेषम् । एवमरजिन यावामेजयुःप्रत्ययपूर्वकं पञ्चषष्टिकतुरशीतिसहस्रपत्रकेपपूर्वकंच जावन पचत्वारिंशत् सागराणि १२ लक्षा० १२ । ( सोलस सग तिनि पलियनागतिगं ति ) बोमश सागराणि ६० लका० १३ । सप्तसागराणि १० लक्षा० १४ । त्रीणि सागराणि ( ? ) लक० १५ । पल्यनागत्रिकं पादोनपल्यम १ ० १६ । ( पलियम्स पगपाच त्ति ) त्यस्यैकपादः चतुषः निजायुः (क) सहस्राधिक० १७ । ( वरिसाणं कोमिसहसो यति) वर्षाणां कोटिसहस्र (८४) सहस्रमेति १० गाथार्थः ॥६॥ (तिसु
"
-
ति ) त्रिषु जनेष्वनन्तरं भणिष्यमाणेषु चतुरशीतिसहस्राधिका: ( पणसाठगारपंचलक्खा यत्ति ) लकशब्दस्य प्रत्येकं योगात् पचपः श्रीमनि जन्मतः चतुरशीतिस
वर्षाधिका ५००० निजासुरधिका ६५ वर्षाणि चतुरकशेषमिति नमिजिनं यावद्भावना कार्या १६ । एकादशलकाः ३० सहस्र० २० । पञ्चलकाश्च १० सह० २१ । (सिसस्सस) चतुरशीतिसहस्राणि वर्षाणि १ सह० २२ । ( तो स सय त्ति ) ततः सा द्वे शते ( पालस्स - रसेसं ति) श्रीपार्श्वनाथस्य श्ररकशेषं ज्ञेयं वर्षशताधिकम् २३| इति गाथाऽर्थः ॥६०॥ चतुर्विंशतिजिनानां जन्मारकाणां शेत्रका
लः । सत्त० १६ द्वार ॥
(७३) अथ तीर्थप्रसिजनन
उस मरीपमुद्दा ? सिरिवम्मनिवाश्या सुपासजिणे 9 | इरिसेविनई, सीपतिस्थाम्मि १० जिण जीवा ||२४|| सेयं सरिकेक, तिमिरुभूमियतेचणा ।
For Private & Personal Use Only
११ नंदनंदसंखसिद्धत्यसिरियम्मा ||३५|| सुत्रते ऍरावण नारय-नामा२० मिम्मि कएहपमुहा य २२ । पासे अंबसवणंदा २३ वीरे सोधियाईय || ३६ || सेणिय पास पोहिल, उदाइ संखे दढाउ सय य ।
वे मुलसा वीर सबतिया न उ ॥ ३७ ॥ (उस मश्यमुदाहृपने मरीचिप्रमुखा १ (सम्मिि वाचा सुपासजिये नृपाऽऽदिकाः सुपार्श्व - रिसेविभूति श्रीशी नाती हरि
नजीवौ यो इति गाथार्थः ||३४|| (सेयं से सिरिकेऊ) श्रेयांसतीर्थेनामा (तिमिरुभूमियतेयः) विवि नृत्यमिततेजोबनना ११ नंदनंद सिरिवच्छा) वासुपूज्यजिनतीर्थे नन्दननन्द सार्थ श्रीवसमभिधा १२ इति गाथार्थः ॥ ३८५॥ (सुवते पॅरावणनारयनामा) मुरारनामानौ २० । (नमिम्मि कपहपमुदाय) कृष्णास २२ पासे अंदा तीर्थे अम्बड सत्यक्यानन्दनामानः २३ । ( बीरें सेणिभाई य )
www.jainelibrary.org