________________
१२२५४) तित्ययर अन्निधानराजेन्द्रः ।
तित्थयर मुसार स्याह-"तपणं साकरस देविंदस्स देवरसो " - सप्तापि सामानिकाऽऽदिपरिवारे यदिन्द्रस्य स्वयमेव पश्चत्यादि म्यकम।
रूपविकुर्वणं, तत् त्रिजगद्गुरोः परिपूर्णसेवालिप्सुत्धेनेति । (२४) अथ शक्रः किमकादित्याह
(२५) मेरुगमनम्।
अत्र यथा शको बिक्तिस्थानमाप्नोति तथाऽहतए णं से सके देविंदे देवराया चनरासीए सामाणिअ.
तर णं से सके देखिंदे देवराया अहिं बहिं भवणव. साहस्सीएहि जाव सकिं संपरिवुमे सब्धिकीएजाव दुंदु
वाणमंतरजोइसवेमाणिएहिं देवेहिं देवीहि अ सकिं संभिणिग्योसणाइयरवेणं जेणेव भगवं तित्थयरमाया य, ते
परिवुमे सविहीए. जाव ताए उकिट्ठाए० जाव वीऐव उनागच्छइ, उनागच्छइत्ता आझोए चेत्र पणामं करे,
ईवयमाणे बीईवयमाणे जेणेव मंदरे पन्चए जेणेव पंडकरेइत्ता जगवं तित्थयरमायरं च आयाहिणं पयाहिणं करडे, करेइत्ता करयक्ष० जाव एवं वया
गवणे जेणेच अजिसे असिला जेणेच अजिसे असीहामाणे, सी-णमोऽत्यु ते रयण कुच्छिधारिए !, एवं जहा दिसा
तोगेव नवागच्चइ, उवागच्छत्तासीहासणवरगए पुरत्या.
भिमुहे सणिसम्मे। कुमारीयो० जाव धणा सि पुम्पा सि तं कयत्था सि अ
(तएणं से सके इत्यादि) ततःस शक्रो देवेन्छो देवराजा अन्यैर्यहं देवाणप्पिए ! सके नाम देविंदे देवराया भगवो
हुभिर्भवनपतिवाणमन्तरज्योतिकवैमानिर्देवैर्देवाभिश्च साढे तित्थयरस्स जम्माण महिमं करिस्सामि, तेण तुन्भेहिं ण संपरिवृतः सर्वा ; यावत्करणातू" सबजुए" इत्यादिपजीडचं ति कटु अोसोवणि दलयह, दल इत्ता तित्थ- दसंग्रहः पूवोक्तो झयः। तयोत्कृष्टया। यावत्करणात्-“ तुरि. यरपडिरूवगं विउबइ, विउचइता तित्थयरमा
श्राप" इत्यादिग्रहः। व्यतिवजन् व्यतिवजन यत्रैव मन्दरपर्व.
तो यत्रैव च पाडकवनं यत्रैव चाभिषेकशिमा यत्रैव चाऽभिषे. उपाए पासे उबई, ग्वेश्त्ता पंचसक्के विउबइ, विन
कसिंहासनं, तत्रैवोपागच्छति, उपागत्य च सिंहासनवरगतः पू. बित्ता एगे सके जगवं तित्ययरं करयलपुडेणं गि- भिमुखः (ससिसम इति) पालकविमानं च गृहीतस्वामिकएडइ,एगे सके पिट्ठो प्रायवतं धरेड,दुवे सक्का नजयो स्य स्वस्वामिनः पादचारित्वेन तमनुवजतां देवानामप्यनुपयो. पासिं चमरुक्खे करेंति,एगे सके पुरो बज्जपाणी पकहद।। गित्वादजिषेकशिलायां यावदनुवजदनूदिति सन्नाव्यते।
(२६) ईशानेन्जाबसरः"तए णं से सक्के देविदे देवराया चउरासी" इत्यादि
तेणं काझेणं तणं समएणं ईसाणे देविंदे देवराया सूलकराव्यम् । यावत्पदसंग्राह्यं तु पूर्वसूत्रानुसारेण बोध्यम् । यदवा. वीत्तदाह-(णमोऽस्थु ते इत्यादि) नमोऽस्तु तुभ्यं रत्नकुविधारि
पाणी वसलवाहणे मुरिंदे उत्तरउलोगाहिबई अट्ठावीसके! एवंप्रकारं सूत्रं,यथा दिककुमार्य पाहु,तथाऽवादीदित्यर्थः। विमाधाावाससयसहस्साहिवई अरयंबरवत्थधरे एवं जहा यावच्छब्दादिदं ग्राह्यम्-"जगप्पईवदाईप चक्खुणो अमुत्तः | सके, इमणाणतं-महाघोसा घंटा, लहुपरक्कमो पायत्ताणीयास्स सम्बजगजीववच्चलस्स हिमकरमगदेसियरस वागिदिवि
हिवई, पुष्फओ विमाणकारी, दाहिणिो णिजाणभूमी, भुप्पत्तुस्स जिणस्स जाणिस्स नायगस्स बुरूस्स बोहगस्स सम्बलोगणाहस्स सबलोगमंगलस्स जिम्ममम्स पवरकुमस.
उत्तरपुरच्छिमियो रइकरपचनो, मंदरे समोसरिओ जाव मुप्पभवस्स जाइखत्तिबस्स जंसि सोगुत्तमम्स जणगीति।' पज्जुबासह॥ कियत्पर्यन्तमित्याह-धन्याऽसि पुण्यासि त्वं कृतार्थाऽसि, अहं (तेणं कालेणमित्यादि ) तस्मिन् काले सम्भवजिनजन्मके, देवानुप्रियेशको नाम देवेन्यो देवराजा भगवतस्तीर्थकरस्य तस्मिन् समये दिक्कुमारिकृत्यानन्तरीये, न तु शक्राऽऽगमनानन्तजन्ममहिमां करिष्यामि। तेन युष्माभिर्न नेतव्यमितिकृत्वा भव. रीये, सर्वेषामिछाणां जिनकल्याणकेषु युगपदेष समागमनाs. स्वापिनी ददाति, सुते मेकं नीते सुतविरहाऽऽ" मा दुःख- रम्जस्य जायमानत्वात् । यत्तु सूत्रेशकाऽऽगमनानन्तरीयमीशा. भागभूदिति दिव्यनिष्या निद्राणां करोतीत्यर्थः। दवा च नेन्बाऽऽगमनमुक्तं, तत् क्रमेणैव सूत्रबन्धस्य सम्भवात । ईशानो तीर्थकरस्य मेरुनेप्तव्यजगवतः प्रतिरूपकं जिनसदृशं रूपं बि- देवेन्को देवगजा शूलपाणिर्वृषभवाहनः सुरेन्ड उत्तरार्द्ध लोकाकुर्वति, भस्मासु मेरुगतेषु जन्ममहव्यापृतिव्यग्रेषु आसन्नपने- धिपतिः, मेरोरुत्तरतोऽस्यैवाधिपत्यात् । अष्टाविंशतिविमाना. बतया कुतूहलाऽऽदिना तनिका सती माश्य प्रस्ता भवत्वि. वासशतसहस्राधिपतिः, परजांसि निर्मलामि अम्बराणि वस्त्राति भगवपाविधिशेष रूपं विकुर्वतीत्यर्थः। विकुळ च तीर्थ- णि,स्वच्छतयाऽऽकाशकल्पानि वसनानि धरति यः स तथा। एवं करमातुः पार्थे स्थापयति,स्थापयित्वा च पञ्च शकान् विकुर्वति, यथा शक्रः सौधर्मेन्छस्तथाऽयमपि । इदमत्र नानात्वं विशेषःपात्मना पचरूण भवतीत्यर्थः। विर्य च तेषां पञ्चानांमध्ये
महाघोषा घण्टा, लघुपराक्रमनामा पदात्यनीकाधिपतिः, पु. पकः शक्रो भगवन्तं तीर्थकरं परमशुचिना सरसगोशीर्षचन्द. पकमामा विमानकारी, दक्विणा निर्याणभूमिः, उत्तरपौरस्त्यो नमिलेन, धूपवासितेति शेषः। करतलयोरुद्ध यायवस्थितयोः रतिकरपर्वतः, मन्दरे समवस्तः समागतः । यावत्पदात्पुटं संपुटं, शुक्तिकासंपुटमिवेत्यर्थः, तेम गृहाति । पकः शक्रः " भगनंतं तिस्थयरं तित्थयरमायरं तिक्खुत्तो आयाहिणपयापृष्ठत प्रातपत्रं त्रं धरति । द्वौ शक्रावुनयोः पायोश्चमरो- दिणं करे, करिता बंदरगामसर, पंदित्ता णमंमित्ता चासकेपंकुरुतः एकः शक्रः पुरतो वज्रपाणिः सन् प्रकर्षति-निर्गम- मेणारे मुम्सूसमाणे णमंसमाणे भनिमुहं विणपणं पंजपति, आस्मानमिति शेषः। अग्रतः प्रवर्तत इत्यर्थः। अव चा लिउमे॥" इति पर्युपास्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org