________________
(२२१७) तारा प्रभिधानराजेन्द्रः।
ताराचंद स्वाध्यायश्वरप्रणिधानानि क्रियायोगः"(२-१) "समाधिभाव- माश्वराहो नामे-ण पत्थिवो अस्थि सुपसिको ॥२॥ नार्थःवेशतनूकरणार्थश्चेति।" (२-२)॥४॥
ताराचंदो तस्सा-सि नंदणो नंदणो गुणतकणं । विज्ञाय नियमानेता-नेवं योगोपकारिणः ।
बररायलक्खणधरो, रुघेणं विजियरहनादो ॥३॥ अत्रेतेषु रतो दृष्टौ, नवेदिच्छाऽऽदिकेषु हि ॥५॥
सो बालकालो विहु, पव्वजागहणबद्धपरिणामो।
हयगयधणसयणासु, चिट्टा पमिबंधपमिमुक्को ॥४॥ (विज्ञायेति) एतान् शौचादीनियमान एवं स्वाङ्गजुगुप्साऽs
न कुणा जलास्केलिं, न य दूसर कंपि फरुसभासाए । दिसाधनत्वेन योगोपकारिणः समाधिनिमित्तान् विकाय । पत्र
न इसन चेव विलवा, न य वाह पवरकरितुरगे ॥५॥ तारायां दृष्टावेतेषु इच्छाऽऽदिकेषु हि नियमेषु रतो भवेत, तथाझानस्य तथारुचिहेतुत्वात् । तदन काचित् प्रतिपत्तिः प्रद
सह पंसुकीलिपति वि,मित्तोहि समं रमेह न कया चि । र्शिता ॥५॥
मल्खालंकारविखे-षणाऽऽश्ववहार णो कुणइ ॥६॥ जवत्यस्यामविच्छिन्ना, प्रीतियोगकथामु च ।
अश्सयविसयविरतं, कया वि कुमरं निपवि नरनाहो।
तम्मणबामोहकए, कुवरायपए तय ठवा ॥७॥ यथाशक्त्युपचारश्च, बहुमानश्च योगिषु ॥ ६ ॥
नियपुत्तरज्जविग्धं, चिंततीए सवत्तिजणणीए । (भवतीति) अस्यां दृष्टावविचिन्ना भावप्रतिबन्धसारतया हणापत्थं तस्स रहे, भक्खजयं फम्मणं दि॥८॥ बिच्छदरहिता, योगकथासु प्रीतिभवति, योगिषु भावयोगिषु, तो तस्स जायमगं, विहुरमसारं दुगुछणिज्ज च। यथाशक्ति स्वशक्त्यौचित्येनोपचारश्च प्रासाऽदिसंपादनेन, तयणु घणसोगभरिश्रो. कुमरोदय चितए चित्ते ॥४॥ बहुमानश्वान्युत्थानगुणगानाऽऽदिना । अयं च शुरूपकपातपु- रोगभरविहुरियाणं, अधणाणं सयणपरिभवहयाणं । एयविपाकाद् योगवृहिलाभान्तरशिष्टसंमतत्वकालोपवहा- जुज्जा मरणं देसं-तरेव गमण सुपुरिसाणं ॥१०॥ न्यादिफल इति ध्येयम् ॥६॥
तामह खणं पिन खम, विणटदेहस्स निवसिळ इत्थ। भयं न जवज तीवं, हीयते नोचिता क्रिया।
निशं पुज्जणकर-गुलीहि दंसिरजमाणस्स ॥११॥ न चानाभोगतोऽपि स्या-दत्यन्तानुचितक्रिया ॥७॥
श्य चितिऊण सणियं, अबगविडं परियणं स रयणीप । (भयमिति ) भवजं संसारोत्पन्नं ती जयं न जवति, तथा
नीहरिऊ गेहामो, पुन्वदिसाभिमुहमुदो चत्रिभो ॥१२॥ अशुभाऽप्रवृत्तेरुचिता क्रिया क्वचिदपि कार्य न हीयते, सर्वत्रैव
मंच मंदमंद, सो गच्छंतो कमेण विमणमलो। धर्माऽऽदरात् । न चानाभोगतोऽप्यज्ञानादप्यस्यन्तानुचितक्रिया
संमेयगिरिसीवे, पत्तो पगम्मि मयरम्मि ॥ १३॥ साधुजनानन्दाऽऽदिका स्यात् ॥७॥
गयण ऽग्गलगनश्च-गसिंगपम्भारकादिसिपसरं । स्वकृत्ये विकले त्रासो, निझामा सस्पृहाऽधिके ।
तत्तो संमेयगिरि, सणियं सणियं स आरूढो ॥१४॥
विहियकरचरणसुकी, सरसाश्री गरिय सरससरसिरहे। दुःखोच्छेदार्थिनां चित्रे, कथंताधीः परिश्रमे ॥८॥
मजियाइजिणिदे पू-ऊण भत्तीय श्य थुण ॥ १५ ॥ (स्वकृत्य इति) स्वकृत्ये स्वाचारे कायोत्सर्गकरणादौ, विकले जय अजियनाह! अइसयसणाह!, विधिहीने,त्रासो "हा! विराधकोऽहम्" इत्याशय कणः,अधिके जय संभव ! समियभव ऽग्गिदाह!। स्व जुमिकापेकयोत्कृष्ट प्राचार्याऽऽदिकृत्ये, जिज्ञासा-कथमेतदेवं अभिनंदण ! नंदियभवियनियर !, स्यात?,इति सस्पृहाऽनिलाषसहिता। दुःखोज्छेदार्थिनां संसार
मह सुमई सुमजिणेस ! वियर ॥१६॥ शजिहासूनाम, चित्रे नानाविधे, परिश्रमे तत्तत्रीतिप्रसिक्रि
जय पहु! पउमप्पह ! अरुणकंति !, यायोगे, कथंताधीः कथंजाबबुरिः। कथं नानाविधा मुमुक्षुप्रवृ. जय देव ! सुपास! पयासकित्ति!। तिः कात्स्न्येन ज्ञातुं शक्यत इति । तदाह-"दुःस्वरूपो जव: चंदप्पह ! चंदसुकंतदंत!, सर्व, उच्छेदोऽस्य कुतः कथमचित्रा सतां प्रवृत्तिश्च,सा शेषा देवाहिदेव ! जय पुप्फदंत!॥ १७ ॥ ज्ञायते कथम? ॥१॥" ॥७॥
जय सीयल ! सीनियसुद्धचरण !, नास्माकं महती प्रज्ञा, सुमहान् शास्त्रविस्तरः।
सिजंस! मुरासुरपणयचरण!। शिष्टाः प्रमाणमिह त-दित्यस्यां मन्यते सदा ।।।
जय विमल ! विडियवच्छरियदाण!, (नेति) नास्माकं महती प्रज्ञाविसंवादिनी बुद्धिः, स्वप्र.
जय देव ! अणत! अणंतनाण! ॥ १७ ॥ झाकल्पिते विसंवाददर्शनात् । तथा-सुमहानपार: शास्त्रस्य
जय धम्म! पयासियसुद्धधम्म!, विस्तरः, तत्तस्मात् शिष्टाः साधुजनसंमताः प्रमाणमिह प्र.
सिरिसंति! विहियजयसंतिकम्म!" स्तव्यतिकरे, यत्तराचरितं तदेव यथाशक्ति सामान्येन कत
जय कुंपु! पमंथियमोहम!, युज्यत इत्यर्थः । इत्येतदस्यां दृष्टी, मन्यते सदा निरन्त.
अरनाह ! पणासियसयलसख!॥१६॥
जय मलि ! मश्रियरागारिवार!, रम् ॥॥द्वा०२२द्वा०।
मुणिसुन्वय ! सुन्वयधरणसार!। ताराचंद-ताराचन्छ-पुं० । श्रावस्तीराजराजकुमारे, ध०र०।
जय जय नमि! नमियमुरिंदवग्ग!, तत्कथा चैवम्
सिरिपास! पयासियमुक्खमम्ग! ॥२०॥ अस्थि पुरी सावत्थी, नेवऽत्यि इदं पुरी मम सरिच्छा। श्य पुणिय जिणेसर नामरसुरसर, जिणगिनियधयचलन-घउलेण श्य कदइ जा निश्चं ॥१॥ । भचिन्जानिन्भरमणेण । तत्थ य पणमिरनरवर वररयणपहापहासिकमकमलो। तुझउ मिवनंदणु बहुपुलश्यतणु,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org