________________
(१२२५) तायत्तीसग अनिधानराजेन्डः।
तारा मा! धरणस्स नागकुमारिंदस्स नागकुमाररमो तायत्तीसगाणं | | तायय-तातक-पुं० । स्वार्थे कन् । पितरि, उत्त. २.। देवाणं सासए नामधेज्जे पपत्ते । जं न कदाइ नासी० जाव
| जन कदाइ नासा० जाव | तार-तार-पुं०। स्वायें णिच्-अच् । प्रेरणे णिच् । करणाऽऽदो वा श्रले चयंति, अमे नववज्जति । एवं जूयाणंदस्स वि, एवं० घञ् । वानरभेद, शुद्धमुक्तायां प्रणबे, देवीप्रणवे, हीरणे, जाव महाघोसस्स वि । अस्थि एंजते ! सकस्स देविंदस्स वाच० । का० । गीयतां मूधानमनिनन् स्वर उस्तरोनवतिदेवरमो पुच्चा ? । हंता अत्यि। से केणट्रेणं भंते ! जाव
स्थानकं च द्वितीयं तृतीयं वा समधिरोहति-इत्येवंरूपे शिरो
जातश्वनी, रा० । नत्र, नेत्रमध्यस्थकनीनिकायां च । न०। तायत्तीसगा देवा । एवं खलु गोयमा ! तेणं कालेणं तेणं
स्त्री. । रुपये, न० । अत्युच्चनादे, अत्युच्चे, निर्मले च । समएणं इडेच जंबुद्दीवे दीवे जारहे वासे बालाए णाम स- | त्रि० । महाविद्याभेदे, बालिपल्यां, वृहस्पतिभार्यायां च । निवेसे होत्या । वमो। तत्थ णं बालाए सनिवसे ताय- | खी. वाच तीस सहाया गाहावई समणोवासगा, जहा चमरस्स नाव तारग-तारक-न। तारयत्यगाधात् संसारपयोधेयोगिनमित्यविहरति । तए णं ते तायत्तीसं सहाया गाहावई समणोचा
न्वार्थक्या संझया तारकमुच्यते । विवेकजे ज्ञाने, द्वा० १६
द्वा० । कल्प० । रा० स० द्वितीये प्रतिवासुदेधे, पुं०। प्रव० सगा पुचि पिपच्छा वि उग्गा उम्गविहारी संविग्गा संविग्ग
२११ द्वार । ति। विहारी बहूई वासाई समणोवासगपरियागं पाउणंति, पाउ
तारगम्गह-तारकग्रह-पुं० तारकाऽऽकारा प्रहास्तारक ग्रहाः । एंतित्ता मासियाए संलेहणाए अत्ताणं फूसित्ता सहि भ. नवग्रहे, तत्रच वाऽऽदित्यराहूणां तारकाऽऽकारत्वादन्ये पट ताई भणसणाए छेदेंति, तित्ता आलोइयपमिकता तथोक्ताः।"छ तारगम्गहा पसत्ता । तं जहा-सुक्केबुधे,बहस्सई, समाहिपत्ता कालमासे कादंकिच्चा० जाव नववमा । ज
अंगारए, सनिश्चरे, केळ।" (सुके ति) शुक्रः, (बहस्सा ति)
बृहस्पतिः । अङ्गारको मङ्गलः, (सनिस्चरेत्ति) शनवर इति । पभिई च णं भंते ! ते बालाए तायत्तीसं सहाया गाहावई
स्था०६ म०। समणोवासगा, सेस जहा चमरस्स जाव भर उववज्जति। तारगा-तारका-स्त्री । पुण्यभद्रस्य यकेन्द्रस्य यक्कराजस्य तुर्याअत्यि ण नंते ! ईसाणस्स देविंदस्स देवरलो एवं जहा यामग्रमहिण्याम,स्था०४ ग०१३०। (अस्याः पूर्वोत्तरभवकथा सकस्स, वरं चंपाए णयरीए० जाव उववमा । जप्पनिई। 'अम्गमहिषी' शब्दे प्रभा०१७ पृष्ठे का) अष्टाशीतिप्रहाणां, च णं भंते ! ते चंपिच्चा तायत्तीसं सहाया, सेसं तं चैव
सर्वतारकाणांव मण्डलानि कति सन्तीति प्रश्ने, उत्तरप-यथा जाव अमो उववज्जति । अस्थि ण भंते ! सणंकुमारस्म दे।
चन्द्रसूर्ययोर्मगडलानां संख्याऽऽदिविचारः शास्त्रे उपलत्यते,
न तथा परग्रहाणां, तथा तारकाणां मण्डलाम्यवस्थितान्येव विंदस्स देवरम्मो पुच्छा? । हंता अस्थि । से केणटेणं ।।।
भवन्ति, न तु चन्द्रसूर्यमएभलवदनियतानीति । २२३ प्र० । जहा धरणस्स तहेव, एवं० जाव पाणयस्स, एवं अच्चुय- सेन. ३ उल्ला ! ज्योतिषि नको, अणु० ३ वर्ग १ अ०। सूत्र।। स्स जाव अस्ले जनवजंति ।
अश्विभ्यादिनक्षत्रेषु, सूत्र०२ १०६०।
तारग्ग-ताराग्र-न। तारापरिमाणे, चं० प्र० १ पाहु । स. (तेखामित्यादि ) (तायत्तीसगति) त्रयस्त्रिंशा मन्त्रि. प्र सं0 (तचणवत्त'शब्देऽस्मिन्नेष भागे १७७१ कल्पाः।( तायत्तीसं सहाया गाहावा ति) त्रयस्त्रिंशत्पः | पजक्तम) रिमाणाः सहायाः परस्परेण साहाय्यकारिणो गृहपतयः कुटुम्बनायकाः ( उग्ग ति) उग्रा उदात्ता भावतः ( अम्ग
| तारण-तारण-पुं० । तारयत्यनेन ल्युट । मेलके, ६० वर्षमध्ये विडारि ति) उदाताऽऽचाराः सदनुष्ठानत्वात् (संविम्म नि)
" शस्त्रं भवति सामान्य, तारणे सुरवन्दिते" इत्युक्ते वत्सरसंचिम्ना मोकं प्रति प्रचलिता, संसारभीरबो वा (संवि.
भेदे च । तारयितीर, त्रि.वाच। तीर्थभेदे, तारणे विश्व. गगविदारि ति) संविग्नविहारः संचिम्नानुष्ठानमस्ति येषां
कोटिशिलायां श्री अजितः। ती० ४३ कल्प। ते तथा ।(पासत्थ ति) कानाऽऽदिबहिर्तिनः (पासत्थविहा- | तारत्तर-देशी-मुहूर्ते, दे ना.५ वर्ग १० गाथा । रित्ति) आकालं पावस्थसमाचाराः(भोसन्नित्ति ) अ.नारय-तारक-त्रि०ातारगशब्दार्थ, हा) २६ हा बसना व भ्राम्ता श्वावसन्ना मालस्यादनुष्ठानासम्यकरणात (भोसनविहारि त्ति) आजन्मशिथिलाचारा इत्यर्थः ।
| तारवई-तारवती-स्त्री० । संमारपुरराजयन्धुमारस्य अङ्गारव. (कुसील ति) ज्ञानाऽऽद्याचारावराधनात् । (कुसीलविहारि तीभार्यायां जातायां उहितरि, प्रा० चू०४ अ.। ति) आजन्माऽपि झानाऽऽद्याचारविराधनात् । (अहाच्छंद ति)
तारा-तारा-स्त्री• । स्वनामख्यातायां सुग्रीवनार्यायाम, तयथाकथञ्चिन्नाऽऽगमपरतन्त्रतया छन्दोऽभिप्रायो बोथःप्रवचनार्थेषु येषां ते यथाच्चन्दाः। ते चैकदापि भवन्तीत्यत श्राद
स्थाश्च कृते संग्रामोऽनुत् । ( प्रश्न ) तथाहि-किषिक
धापुरे बालिसुग्रीवाभिधानाचादित्यारथाभिधानस्य विद्याध(अहाच्छंदविहारि ति ) आजन्मापि यथाच्छन्दा पवेति ।।
रस्य सुतौ वानरविद्यावन्तो विद्याधरी बभूवतुः। तत्र-"महि. (तप्पभि च णं ति) यत्नृति त्रयस्त्रिंशतसंख्योपेतास्ते भाघकास्तत्रात्पन्नास्तत्प्रति च पूर्वमिति । भ० १० १०४ उ० ।
माणेण य बाली, दाऊणियरम्स तं नियं रजं । सिको कय
पावजो, सुग्गीवो कुण पुण रज ॥१॥"तस्य भार्या तारानाय-नात-पु. । 'नाथ'शब्दार्थे, प्रा० १ पाद ।
भिधाना च। ततः कश्चित्खे बराधिपः साहसगत्पनिधानस्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org