________________
(२२१०) तसदसग अभिधानराजेन्छः।
तहकार नामशमस्येहापि संबन्धात्-प्रसनाम, बादरनाम, पर्याप्तनाम, तवस्तुता । तमामाऽऽदिभिश्चतुर्धा | तत्र नामस्थापने सुगमे । प्रत्येकनाम,स्थिरनाम,शुभनाम, शुभगनाम | चशम्मी समुच्चये। कन्यतथ्यं गाथापश्चार्धन प्रतिपादयति-तत्र कन्यतथ्यं पुनयों सुस्वरनाम, आदेयनाम (जसं ति) यशःकीर्तिनाम इत्येवं प्रस- यस्य सचित्ताऽऽदेः स्वभावो, न्यप्राधान्याद्ययस्य स्वरूपम् । शम्नेनोपखक्तितं प्रकृतिदशकम, सदशंकमुच्यत इति शेषः ।। तयथा-उपयोगलकणो जीवः, कविनलक्षणा पृथिबी, 5वलककर्म० १ कर्म।
णा प्राप इत्यादि । मनुष्याऽऽदेर्वा यो यस्य मार्दवाऽऽदिस्वभावः, तसरेणु-त्रसरेणु-पुंस्यति पूर्वाऽऽदिवातप्रेरितो गच्छतियो
प्रचित्ताव्याणां च गोशाषचन्दनकम्बलरत्नाऽऽदीनां द्रव्याणां
स्वन्नाषः। तद्यथा-" उपहे करे सीयं, सीए उपहत्तणं पुण न. रेणुःस त्रसरेणुः । रेणुनिः परिमिते प्रमाणविशेष, प्रव. २५४
वेश। कंबलरयणाऽऽदीणं, पस सहावो मुणेयम्यो" ॥१॥ द्वार। ज्यो•। भ० ज० । स्था। अनु । कियद्भिः परमाणुभित्रसरेणुनवतीति प्रश्ने, उत्तरम्-अमन्तसदमपरमाणुनि
नावतथ्यमधिकृत्याऽहरेको व्यवहारपरमाणुजीयते, अष्टव्यपदारपरमाणुभिरेका उत्
नाबतह पुण नियमा, णायव्वं छविहम्मि जावम्मि । लहिणका जायते, ताभिरभिरेका लणश्लविणका जायते, अहवा वि नाणदंसण-चरित्तविणरण अज्कप्पे ॥२५॥ ताभिरष्टाभिरेक ऊर्ध्वरेणुर्जायते, पभिरभिरेकखसरेणुर्जायते, (भावतहमित्यादि ) भावतथ्यं पुननियमतोऽवश्यजावतया पसावता-कोऽर्थः चतुःसहनः परणवत्यधिकैर्व्यवहारपरमायुः
षट्विधे चौदपिके भावे ज्ञातव्यम् । तत्र कर्मणामुदयेन निवृन जिरेकरसरेणुर्जायते इत्यर्थः। ४८१ प्र० । सेन० ३ उल्ला०। प्रौदयिकः कर्मोदयाऽऽपादितो गत्याद्यनुभवलकणः, तथा कर्मोतसवाश्या-त्रसपादिका-स्त्रीत्रीन्द्रियजीवभेदे, जी०१ प्रतिका पशमेन निवृत्त औपशमिकः कर्मानुदयसक्षण इत्यर्थः । तथा
कयाज्जातः क्षायिको प्रतिपातिज्ञानदर्शनचारित्रलक्षणः। तथातसवीसह-त्रसविंशति-स्त्री० । त्रसेनोपलक्षिता विंशतिस्त्रसर्वि
क्षयाउपशमाच जातः क्षायोपशमिको देशोदयोपशमलकणः । शतिः । त्रसदशकस्थावरदशकद्वये, कर्म०१ कर्म।
परिणामेम निर्वृत्तः पारिणामिको जीवाजीवभव्यत्वाऽऽदिलकणः। तसासि(ण)-प्रसासिन्-त्रि०ा पिपीलिकाऽऽदिसहितादनमक्षके,
पञ्चानामपि भावानां द्विकाऽऽदिसंयोगानिष्पन्नः सान्निपातिक
इति । यदि वा-अध्यात्मन्यान्तरं चतुर्धा भावतथ्यं रुष्टव्यम। नि.चु.१००।
तद्यथा-झानदर्शनचारित्रबिनयतथ्यमिति । तत्रज्ञानतथ्यं मतसिप्र-त्रस्त-त्रि० । सनं त्रस्तम् । दुःखोद्वेजने, दश० ४ त्यादिकेन ज्ञानपञ्चकेन यथास्वमवितथो विषयोपलम्भः । दर्शप० । परमाधार्मिकदेवपरस्परोदीरितपुःखसंपातभयात् त्रास. नतथ्यं शङ्काऽऽधतिचाररहितं जीवाऽऽदितवनकानम्। चारित्रमुपपन्ने, जी. ३ प्रति० १ ० । भ० । शुके, दे. ना. तथ्यं तु तपसि द्वादशबिधे संयमे सप्तदशविधे सम्यगनुष्ठानम् । ५ वर्ग २ गाथा।
विनयतथ्य, द्विचत्वारिंशद्भदनिने बिनये ज्ञानदर्शनचारित्रतप तस्समिण]-तत्संझिन्-त्रिः। तस्य संज्ञा तत्संझा-तज्ञानम्,
उपचारिकरूपे यथायोगमनुष्ठान,ज्ञानाऽऽदीनां तु वितथाऽसे.
वनेनाऽतथ्यमिति । सुत्र०१ श्रु.१३ प्र.। तद्वान् तत्संझी। भाचा० १ ० ५ ०४ उ० । विवक्कितका. नोपयुक्त, भाचा. १ श्रु. ५ अ. ६ उ.।
तहक्कार-तथाकार-पुं० । तथाशम्देन तथेत्येवभूतं पदमभिधी
यते, तत्तश्चैतस्य कारः करणम् । पञ्चा. १२ विवः । गुरोः तस्सेविण-तत्सेविन्-पुं०। ये दोषा आलोचयितव्यास्तत्सेवी
पार्श्वे वाक्यं श्रुत्वा गुरुं प्रति इदं कथनं-यद्भवनिरुक्तं तत्तथैवयो गुरुस्तस्य पुरतो यदालोचनम् । तत्सेविलकणे पालोचना
तथाऽस्त,दांत करण तथाकारः । उत्त०२६ प्र.। गवादिष दोधे, स्था० १००।
ब्रुवाणेषु यथाऽदिशत यूयं, तथैवेति जणनरूपे सामाचारीनेदे, तह-तया-अव्यः । तेन प्रकारेण तथा प्रकारे थाच । वाच०। वृ०१० तथाकरणं तथाकारः, स च सूत्रप्रइनगोचरः। यथा "वाययोत्खातादावदातः " ॥८।१।६७॥ इत्यत्वं विकल्पेन । भवद्भिरुक्तं तदमित्येवस्वरूपे सामाचारीभेदे, प्रा. म. १ प्रा०१ पाद । उक्तपरामर्श, कल्पः १ कण । पादपूरण, नि. अ०२खएम । आ० चू०। जीत० । उत्त । स्था। चू.१००।
साम्प्रतं तथाकारो यस्य दीयते, तत्प्रतिपादनार्थमाहतथ्य-न। तथा तत्र साधु यत् । सत्ये, वाचा सदर्धाभि
कप्पाकप्पे परिण-ट्ठियस्स गणसु पंचसु ग्यिस्स । धायित्वे, त्रि०। (सूत्र.)
संजमतवगस्स उ, अविगप्पेणं तहकारो॥१४॥ णामतहं वणतहं, दवतह चेव होइ भावतहं ।
कल्पो विधिः, प्राचार इत्यर्थः। अकल्पश्च प्रविधिः। अथवादब्बतहं पुण जो ज-स्स सभावो होति दबस्स ॥२४॥
कल्पोजिनकल्पस्थविरकल्पाऽऽदिः,प्रकल्पस्तु चरकाऽऽदिदीका। (णामतहमित्यादि) अस्पाध्ययनस्य याथातथ्यमिति नाम । अथवा-कल्प्यं प्राह्यम्, अकल्प्य मितरत् । ततः समाहारद्वन्द्वातच्च यथाशब्दस्य भावप्रत्ययान्तस्य भवति । तत्र यथाशब्दो- कल्पाकल्पं, कल्प्याकल्यं वा । तत्र परिनिष्ठितस्य झाननिष्ठां लकनेन तथाशब्दस्य निकेपं कर्तुं नियुक्तिकारस्यायमनिप्रायः- प्राप्तस्य, अनेन च ज्ञानसंपदुक्ता । तथा तिष्ठन्ति मुमुक्कवो येषु इह यथाशब्दोऽयमनुवादे वर्तते, तथाशब्दश्च विधेयार्थे । त- तानि स्थानानि महावतानि तेषु, पञ्चस्विति स्वरूपविशेषणम् । यथा-यथेदं तथैवेदं भवता विधेयमित्यनुवादविधेययोश्च वि- यतो न तान्येकादीनि भवन्ति, यत्रापि चत्वारि तान्युच्यन्ते धेयांश एवं प्रधानभावमनुभवतीति । यदि वा याथातथ्यामिति | तत्रापि वस्तुतः पञ्चवेति।स्थितस्याऽश्रितस्य,अनेन च मूलगुणतथ्यमतस्तदेव निरूप्यत इति । तत्र यथानावस्तथ्यं यथाऽवस्थि- संपत्तिरुता । तथा-संयमः प्रत्युपेकोपेकाऽऽदिः, तथा-तपश्चा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org