________________
(२१०१) तव अभिधानराजेन्ः।
तव तथा
मागत्य निभालयन्ति स्म। अपश्यंश्च काचाऽदिशकलानि,अब. "ता जहन देहपीला, न यावि चुयमंससोणियत्तं तु । धीरितवन्तश्च ग्रहगृहीतोऽयमिति विभावयन्तः । ततः पुनरपि जह धम्मकाणवुही, तहा श्म होइ कायम् ॥२॥"
तथैव निवृत्तः, तत्रापि यः पूर्य न वीक्कित पासीत, ते तथैव तदिति तस्मात्कारणात् कथं केन प्रकोरण!,न कश्चिदित्यर्थः। चीक्षितयन्तोऽथावधीरितवन्तश्च । एवं पुनरपि असावरण्यमध्ये. नु इति वित, अस्य तपसः,युक्ता उपपन्ना, स्याद्भवेत, पुःख- न गतवान् । ततस्तृतीयवसायामतिपरिचितत्वादयधीरितस्तरूपना असुखस्वभावता। तदेवं दुःखाऽमकत्वं तपसोऽसिकं, स्करजनेन । ततोऽसौ निश्चितवान्-न मां कोऽपि अत्राभरण्यमार्ग सदसिद्धावयुक्तिमत्वमप्य सिद्धमित्युक्तमिति ॥५॥
स्खशयिष्यति । इति निश्चित्य रत्नानि गृहीत्वा शीघ्रसऽपयोगाय ननु देहपीडाकरत्वेनाऽनशनाऽऽदीनां दुःस्वस्वरूपत्व- वाञ्छितपुरप्राप्ताबरण्यात्तनिर्वाहणे चातीयौत्सुक्येनाऽनधरतं मनुभूयमानमपि कथमसिद्धमिति व्यपदिश्य
महाप्रयाणकै क्षुत्पिपासाश्रमादीन् भवतो नूयसोऽप्यवगणय. त इत्याह
न गन्तुं प्रवृत्तः। बहुतरमार्गमतिलङ्कितः सन् विपासाऽनिलूतो याऽपि चानशनाऽऽदिन्यः, कायपीमा मनाक् कचित । भारयामास-अहो! अहमद्य नझं विना निये,न च रत्नोपभोच्याधिक्रियासमा साऽपि, नेष्टसिख्याध बाधिनी ॥६॥ गभाजनं भवामीत्येवं भावयता मरणभयजीतेन रत्नोपनो. (याधीति) अनशनाऽऽदिभ्य उक्तन्यायेन तावद् देहपीमा न भय.
गाडकाविणा दृएं सर: पप्रायपानीयं पङ्कमग्नमृगादिकडेव. स्येव, याऽपि चानशनाऽऽदिभ्य उपवासाऽऽदियः, श्रादिशन्दा.
रपूयकामजालव्याकुलं विलीनमतिदुर्गन्धं विरसतुबजलम् । दुनोदरताऽऽदेः सकाशात् , कायधीमा शरीरवाधना, न तु
हा च गन्धमजिघ्रता रसमनास्वादयता पुष्करकरणं कु. मनापीमा, मनाक् स्वल्पा, क्वचिद्देशे काले बा, न पुनः सर्वत्र
यता अक्षिणी निमील्पाञ्जलिभिस्तत् पीतवान्, परं स्वासर्वदा सा समवति । उक्तन्यायप्रवृत्तस्य साऽपीति इह दृश्यते
स्थ्य नागमत, तदुपष्टम्भितश्च क्षीणपिपासादुःखोरकेपणेष्टपुरं नासावपिन बाधनी, नया बाधिका, न मनसो दुःखदा । कि
प्राप्तः, रत्नोपयोगसुखं चेति। उपनयस्तु प्रागुक्त एवेति ॥ ७॥ मित्यत आह-सिध्या याचितार्थसाधनात्, अत्र प्रय
तदेवं पुःखाऽऽत्मकतां तपसो व्युदस्य कमोदय. चने, किंविधाऽसावित्याह-व्याधिक्रियासमा रोगचिकित्सा.
स्वरूपतां व्युदस्यन्नाहतुझ्या । यथा हि रोगचिकित्सायां मनाक देहस्य पीडा सस्यपि विशिष्टज्ञानसंवेग-शपसारमतस्तपः। न बाधिका, आरोग्यनिद्धः, एवं तपस्यपि देहपीडाभावाss- क्षायोपशमिक शेय-मव्यावाघमुखाऽऽत्मकम् ॥८॥ रोग्यसंसिद्धेन भावतो बाधिोति नाचनेति ॥६॥
विशिष्टाः प्रधानाः सम्यग्दर्शनविशेपितत्वात्-ज्ञानं च तयसं. पार्थसिद्धी देहपामाया अदुःखरूपतां दृष्टान्तेन समर्थयमाह- घेदन,संवेगश्च संसारभयं,मुक्तिमार्गानिवाषिता वा,शमश्चकपा पृष्टा चेष्टार्थसंसिछौ, कायपीडा ह्यदुःखदा ।
येम्झियमनसां निरोधः,ज्ञानसंवेगमा,विशिष्टाश्वतेचीत कर्म. रत्नाऽऽदिवणि गादीनां, तद्वदत्रापि नाव्यताम् ।। ७॥
धारयात एव सारोऽन्तगनों यस्यातेवा सारं यत्तत्तथा । ज्ञाना. न केवल मस्माभिरहोपन्यस्ता, दृष्टा च लोके भवलो
दिसारमेव तपस्तपो भवति,नेतरदल्पफलत्वात् । यदाद-"मट्टि किता, इष्टाधससिमावनिप्रेतप्रयोजन प्राप्ती सत्यां, फायपीमा
वाससहस्सा" गाहा । "वज्जीवकायवहगा" गाहा। अत इति। देहयाधा, हिशब्दः स्फुटार्थः, अदुःखदा न पीमाकारिणी,
यस्मादुक्तयुक्तरदुःखात्मकमत एतस्मातोस्तपोऽनशनाफेवामित्याह-रत्नानि मरकतादीनि, प्रादि वखसुब.
दिकिमित्याह-क्षयेण उदीय चारित्रमोहनीयकर्मणश्वेदेन सह दीनां तानि तथा तेषां, पणिय वाणिजको रass
उपदमस्तस्यैव विपाकापेकया विष्फमिन्नतोदयत्वं कयोपशमः, दिवाणकाम आदियेषां कृषीवलाऽऽदीनां ते तथा तेपा, रत्नाऽऽ
तत्र भवं क्षायोपदाभिकम्, इयं ज्ञातव्यम । न पुनः कोदयस्व दिणिगादीनाम। ततः किमित्याह-तेपामिव वणिगादीनामिव
रूपम् । तथा अविद्यमाना व्यावाधा अधिरतिजनिता अनन्तराः सहत, अप्रापि अनशनाऽऽदितपोविषयेऽपिभाग्यतां निपुणधिया
पारम्पर्य कृता या ऐहिक्यः पारत्रिका वा यस्मिस्तदव्यावा, पर्या लोच्यताम् । तयादि-रत्नसुवर्णवसनाऽऽदिवणिकृषीवला
तश्च तत्सुखं च तदेवाऽऽत्मा स्वन्नाबो यस्य तदव्याबाधसुखाउदीमा ममाहितार्थसंसिद्धिबदनिश्चयानाम् अपारपारावारा.
ऽऽत्मक प्ररामसुखा मकसिसुखानुकारीत्यर्थः । अनेन च चतारकान्तारनिस्तरणधरणाकर्षणादिविविधव्यापारपराय- ग्लोफेन तपसोऽकर्मोदयस्वरूपत्वमसुखत्यरूपत्वं वाऽदितम्। णानां कृत्पिपासा-श्रमाऽऽदिजनितदेडपोमा न मनोविधुरताऽऽधा
उक्तं चैतदन्यत्रापियिनी, पवं साधूनामपारसंमारसागरमचिरादुत्तितीषूणामनश. " श्य इमं न दुक्खं, कम्मविवागो वि सम्बहा ने । नौनोदरताऽऽदितपोजानतदेहपीमा न मनोबाधाविधायिनीति ॥ खाउयसमिए जाये, एयं ति जिणागमे भणियं ॥१॥ ४ पुनविशेष सम्प्रदाय केचिदेवमूचुः
खंताश्साहुधम्मे, तबगहणं सो ख प्रोबसमियम्मि। किन कोऽपि दरिद्रवणिजको दूरदेशान्तरं गत्वा कथं कथम- नावम्मि विणिहिटो, मुक्खं चोएइ भे सब्धं ॥२॥" पि रत्नान्युपार्जितवान्, चिन्तितवांश्च-कथमहमेतानि महामूल्या- पतेन च तपसो दुःखरूपत्वकर्मादयस्वरूपत्वपरिहारो सर्य एवं मिमाऽऽशासम्पादकानि महारत्नानि चौरच्याकुलमरण्यं नि. हि दुःस्येवमित्यादिश्लोकद्वयानिहितं तपोधणं सर्व परिहतमस्तीर्य स्खनगरं गत्वोपनोग नेष्यामि ततस्तेनोत्पाबुहिना ता. वगन्तव्यम, दुःख स्वरूपत्वाऽऽश्रयत्वात्तस्येति । अन्ये विदन्यकत्र स्थाने निहितानि, काबाऽऽदिसतानि च पोट्टलिकायां मष्टकमेव व्याचक्कते-दु:स्वाऽऽत्मकं, दुःखमेधेत्यर्थः । तपः बद्धानि । सा च दरामा निबहा । ततश्चोरपल्लिमध्ये नाहो! केचिन्मन्यन्ते, तदेव दुःखाऽस्मकतपोमननं न युक्तिमत् । कुत रनवणिज को गच्चतीत्येवं महता शब्देन व्याहरन्नरण्यमतिका- इस्याह-कोदयस्वरूपवाद सुःखम्य। किदित्याह-पलीवदी. मति स्म । ततोमागे पल्लीषु च ये जनाःते तं वाक्य ससंभम. विखवत, तपसश्च वायोपशामकत्वादिाताहवरमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org