________________
(१४०१) जमालि अभिधानराजेन्कः ।
जमालि जीवे जमाली ! जणेरडए नवित्ता तिरिक्खजोणिए उववो । जमालीणं नंत देवे तानो देवसांगाओ आउभव, तिरिक्वजोणिए जवित्ता मणुस्से भवइ, मस्से क्खएणं० जाव कहिं नववजिहिति। गोयमा ! चत्तार नवित्ता देवे भव । नए णं से जमाली अणगारे सम- पंच तिरिक्खजोणियमस्सदेवभवग्गहणाई संसारं अणुणस्स भगवओ महावीरस्स एचमाइक्खमाणस्स० जाव | परियट्टित्ता तमो पच्छा सिज्झिहिति० जाव अंतं काएवं परूवेमाणस्स एयमटुं णो सह, जो पत्तियइ, यो हिति सेवं भंते ! तेत्ति जमानी सम्पत्तो। रोयड, एयमी असद्दहमाणे अपत्तियमाणे अरोपमाणे अथ भगबता श्रीमन्महावीरेण सर्वज्ञत्वावमुंतव्यतिकरं जादोच्च पि समणस्स जगवओ महावीरस्स अंतियानो नताऽपि किमिति प्रवाजितोऽसाचिति ? । उच्यते-अवश्य प्राताए प्रवक्कम, दोश्चं पि आताए प्रवक्कमित्ता बदहि |
भाविभावनां महानुभावैरपि प्रायो नायितुमशक्यत्वादित्यप्रसन्नावुभावणाहिं पिच्चत्तानिणिवेसेहि य अप्पाणं च |
मेव वा गुणविशेषदर्शनात भगृढलकाहि भगवन्तोऽहन्ता न
निध्ययोजनं क्रियासु प्रवर्तन्ते ।भ००३३ २० । परं च तनयं च बुग्गाहेमाणे वुप्पाएमाणे बहूई वासाई अथ सपिण्डप सामान्यतः सच्चितमेवार्थसामम्मपरियागं पाजण, पानणदत्ता अचमासियाए सं
मेकैकनिहवं प्रति व्यक्तितो निर्दिशमाहमेहणाए अत्ताणं सेइ, उसेइत्ता तीसं भत्ताई अणस
चोइस वासाणि तया, जिणेण उप्पाडियस्स नाणस्म । णाई देइ, देइत्ता तस्स गणस्स प्रणालोइयपटिकते
तो बदुरयाण दिही, सावत्थीए समुप्पचा ॥१३०६ ॥ कालमासे कालं किश्चा लंतए कप्पे तेरससागरोचमाई लिई
चतुर्दश वर्षाणि तदा जिनेन भीमन्महाबीरेणोत्पादितस्य ए देवकिपिसिएम देवेसु देवकिञ्चिसियत्ताए उपयो। तए केवलज्ञानस्य ततोऽबान्तरे बहरतनिहलानां दर्शनं अधि: णं भगवं गोयमे जमालिं अणगारं कामगयं जाणित्ता
श्रावस्त्यां नगयों समुपति ॥२३०६ ॥ जेणेव समणे भगवं महावीरे, तेणेव उवागच्चइ, उवागच्च- सा च यथोत्पना तथा विदर्शयिषुः संग्रह। इत्ता समणं जगवं महावीरं वंदइ, णमंसड, बंदित्ता णमंसि
गायामाह ता एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी कु- जिट्ठा मुदंसा जपा-लिणोज सावस्थितिंदुगुज्जाणे । सिस्से जमाली हामं अणगारे कालमासे कालं किच्चा काहि पंच सयाय सहस्सं, डंकेण जमालि मोत्तणं ॥ २३०७॥ गए, कहिं उपवमे । गोयमादि समणे भगवं महावीरे भगवं अत्र नावाधस्तावत्कथानकेनोच्यते-हैव भरतकेत्रे कुएमपुर गोयम एवं वयासी-एवं खलु गोयमा ! ममं अंतेवासी माम नगरम । तत्र जगवतः श्रीमन्महावीरस्य भागिनेयो जमाकुसिस्से जमालीणामं अणगारे, सेणं तदा ममं एवमाइ
लिनीम राजपुत्र प्रासीत् । तस्य च भार्या श्रीमन्महावीरस्य
अदिता। तस्याश्च जेष्ठति वा, सुदर्शनेति बा, अनवणीति क्खमाणस्स ४ एयमटुं णो सहइ ३, एयमढे असद्दहमाणे
या नामेति । तत्र पञ्चशतपुरुषपरिवारो जमासिनगवतो महादोच्च पि ममं अंतियाओ श्राताए अवकमइ, अवकमहत्ता पारस्यान्तिके प्रवज्यां जमाह । सुर्दशनाऽपि सहनस्त्रीपरिवारा बहर्हि असन्नावुन्जावणाहिं तं चेक जाव देवकिनिसिय- तदनु प्रवजिताततधैकादशस्वकेवधीतेषु जमालिना जगवान् चाए नक्व । (न.) जमाली ण नंते ! अणगारे पर- विदागर्थ मुत्कलापितः। ततो भगवता तृष्णीमाथाय न किञ्चि
प्रत्युत्तरमदायि, तत एवममुत्कलितोऽपि पञ्चशतसाधुपसादारे विरसाहारे अंताहारे पंताहारे सहाहारे तुच्गहारे
रिश्तो निर्गतः श्रीमन्महावीरान्तिकात । प्रामानुप्रामंच पर्यटन् अरसजीवी जाव तुच्छजीवी जवसंतजीवी पसंतजीवी वि.
गतः श्रावस्तीनगर्यो, तत्र च तेन्दुकाऽभिधानोणने कोष्ठकनावित्तजीवी। हंता गोयमा ! जमानी अणगारे अरसा- मिन चैत्ये स्थितः, ततश्च तत्र तस्यान्तःप्रान्ताहरैस्तीवो हारे जाव विवित्तजीवी । जहणं नंते ! जमाली अणगारे
रोगातः समुत्पत्रः, तेन च न शक्नोत्युपविष्टः स्थातुम । भरसाहारे० जाव विवित्तजीवी, कम्हाणं ते ! जमाली।
ततो बमाण भ्रमणान-मनिमित्तं शीघ्रमेव संस्तारकमास्तृणीत,
येन तत्र तिष्ठामि । ततस्तैः कर्तुमारब्धोऽसौ। बादं च प्रणगारे कालमासे कालं किच्चा लंतए कप्पे तेरस । वाहज्वराभिभूतेन जमालिना पृष्टम्-संतृतः संस्तारको न सागरोवमदिईएसु देवकिनिसिएम देवेसु देवत्ताए उव- घेति ?। साधुभिश्च संस्तृतप्रायवादर्धसंस्तृतेऽपि प्रोक्तम्वो ?। गोयमा ! जमाली णं मणगारे आयरियामिणीए
संस्तृत इति । ततोऽसौ वेदनाविह्वलितपेता उत्थाय तत्र
तिष्ठासुरई संस्तृतं तत् दृष्ट्वा क्रुद्धः-"क्रियमाणं कृतम् "। जवझायपमिणीए आयरियउवझायाणं अयसकारए
इत्यादि सिमान्तवचनं स्मृत्वा मिथ्यात्वमोहनीयोदयतो वक्ष्यअवमकारए जाव चुप्पाएमाणे बह वासाई सामापार
माणयक्तिभिर्वितयमिति चिन्तयामास । ततः स्थविरवक्ष्ययागं पाउणेइ, पाजणइत्ता अचमासियाए संलेहणाए तीसं माणाजिरव युक्तिभिः प्रतियोधितो यदा कथमपि न प्रतिजत्ताई अणसणाई देइ, बेदेश्त्ता तस्स ठाणस्स प्रणा
बुध्यते, तदा गतास्तं परित्यज्य भगवत्समीपे । अन्ये तु तत्स
मीप एव स्थिताः । सुदर्शनाऽपि तदा तव श्रावकदकुम्भलोडपपमिकते कालमासे कालं किच्चा लंतए कप्पे जाव | कारगृहे आसीत् । जमाल्यनुरागेण च तम्मतमेव प्रपन्ना,ढङ्कमपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org