________________
तमुक्काय
देवास्तमस्कायं कुर्वन्ति
जाड़े जंते ईसाने देविंदे देवराया सकार्य कार्य कामे जव से कहमिदाणिं पकरेति । गोषमा ताहे थेव ईसाने देविंदे देवराया अस्थितरपरिसार देवे सहा बे, तर णं ते अजितर परिसगा देवा साबिया समाया एवं जदेव सकस्स० नाव तर खं ते आजोगिया देवा सद्दाविया समाणा तमुक्कायिए देवे सद्दार्वेति । तए णं ते तमुक्का पिया देवा सद्दाविया समाणा तझुकायं पकरेंति, एवं खगोमा ! ईसा देविंदे देवराया तमुक्कायं पकरे । - त्थियां जंते असुरकुमारा देवा तमुका पकरेति ? प्रत्थि । किंपत्तियं णं भंते! असुरकुमारा देवा तमुकावं पकरेंति ? । गोयमा ! किड्डारतिपत्चियं वा परिणीयविमोहणद्वयार गुती संरक्खणदेओ वा अप्पखो वा सरीरपच्छा पवार एवं खलु गोयमा ! अरकुमारा देवा वमुकार्य पकरोति, एवं० जाय बेमाथिया ।
हंता
(२१००६)
अनिधानराजेन्द्रः ।
(जाणं इत्यादि)
मुक) मस्कायकारिणः । ( किड्डारतिपत्तियं ति ) क्रिडारूपा रतिः । अथवा क्रीडा च खेलनं, रतिश्च निधुवनं क्रीमारतिः, सेव, स एव वा प्रत्ययः कारणं यत्र तत्कीकारतिप्रत्ययम्। (गुत्तीसंरक्खणदेओ सि) गोपमी यम्रव्यसंरक्षण हेतोर्वेति । भ० १४ श० २ उ० । तमुयत्त - समस्त्व- न० जात्यन्धतायाम्, अत्यन्ताज्ञानाऽऽवृतता याम, सूत्र० २ ० २ अ० । नमोकसिप-तमः काषिक त्रिसमा कतुिंषांस माणित समःकाधिकाः पराविज्ञाताः क्रियाः कुर्वन्,
सुत्र० २ ० २ अ० ।
तम्ब - ताम्र - न० । ' तंब ' शब्दार्थे, प्रा० १ पाद ।
सम्पण- तन्धनम् - 1-त्रि० तस्य देवदत्तादेस्तान् घटा 555 मनस्तन्मनः । मनोविशेषे, स्था० ३ ता० ३ ४० । तस्मिन्नेव म नोबिशेषोपयोगरूपं यस्य स तथा तस्मिन् विशेषोषयुक्त, अनु ग। तद्विषय करून बिया १२० । सम्म सम्यय-वि० तेषां विवहितानामनमानित्यचनस्पतिगणानां विकारास्तन्मयाः । तद्विकारेषु, प्रश्न० १ श्र० द्वार । सम्मयता - तन्मयता स्त्री० । तत्परतायाम्, बो० १२ विष० । सम्मिच तन्मात्र १० शि० तदेष सन्मानम् मयूरव्यसकादित्वात् समासः । तदात्मके, सा मात्रा यस्मिन् । "तस्मिंस्तस्मि च तन्मात्रा, तेन तन्मात्रता स्मृता । तन्मात्रापयविशेषाणि, प्रविशेषास्ततो हि ते ॥ १ ॥ म शान्ता नापि घोरास्ते, न मूढायाविशोषणः।" इत्युकेषु साक्ष्योचेषु पञ्
रणीभूतेषु भूतेषु, वाच० । पञ्च तन्मात्राणि । तद्यथा - गन्धरसरूपरूपशब्द तन्मात्राऽऽस्यानि, तत्र गन्धतन्मात्राद् पृथिवी गन्धरसरूपस्पती दापो रसरूपस्पशेयत्वा पतन्मात्रा जो ऊपस्पर्शवत्, स्पर्शतन्मात्राद्वायुः स्पर्शवान्। शृन्दतन्मात्रादाकाशं गन्धरसरूपस्पर्श वर्जितमुत्पद्यत इति । [सू० १ ० १ ० १ ३० ।
Jain Education International
तयप्पमायमित्त
तम्मियय - तन्मात्रज - न० । शब्दाऽऽदीनि यानि पञ्च तन्मात्राि सूक्ष्मसंज्ञानि तेभ्यो जातमुत्य सम्मानजम अम्बराऽऽदिषु स्था० २ ० १ ० ।
तम्मुति तन्मुकिख तेन विहितेन इक्ता सर्वस विरतिर्मुक्तिस्तन्मुक्तिः । तदुक्तसर्वसङ्गेन विरतौ, आचा० १० ५ अ० ४ उ० ।
सम्मे-सन्मान भि० 'सम्मिट' शब्दार्थे ० १ ० १ ०
। सूत्र०
१३० ।
तम्मेयय - तन्मात्रज - न० । ' तम्मिषय' शब्दार्थे, स्था० २ ग० १ ० ।
सम्पोचि तन्मुक्ति - श्री० 'तम्मुति' शब्दायें, आचा० १ ० ५
म० ४ ० ।
तम्बिर- न० 1 देशी-ताम्रस्यार्थे, प्रा० २ पाद । तब तत० 'तत' शब्दार्थे ०४०४४० तपक्वाय स्वस्वाद-पुंर्च बाखादीचा स्वग्भक्के घुणाऽऽदौ, स्था० ४ ०१ ० 1 स्त्रकूकल्पाऽसारभाकरि, साधौ च । दश० १ ० तयधावत्युक-तदन्यवस्तुक-पुं० । तस्मात्परोपन्यासाद्वस्तुनो. तदन्यवस्तुऽन्यतरन्तं वस्तु यस्मिन्नुपन्यासोपनये स कः उपन्यासोपनयोदाहरण (वा० ) तत्रोपन्यस्तावस्तुनोयतं वस्तु यस्मिन्नुपन्यासोपनये स तदन्यथ स्तुकः। यथा जमे पतितानि जलचरा इत्युक्ते, पतद्विघटना प तनादन्यदुत्तरमाद-यानि पुनः पातयित्वा खादति नयति वा तानि किं भवन्ति न किञ्चिदित्यर्थः, भयमपि ज्ञापकतथा ज्ञातमुक्तः, अथवा यथा रूढमेव ज्ञातमेव । तथाहि--न जलस्थल प तितानि पत्राणि जलचराऽऽदि सच्चाः संभवन्ति, मनुष्याऽऽद्याश्रितानीव । श्रयमनिप्रायः यथा जलाऽऽद्याश्रितत्वाज्जलचराऽऽदितया तानि सम्पद्यन्ते तथा मनुष्याचा मनुष्यादिमचकादितवापि सम्पद्यन्ताम् भाधितत्वस्याविशेषा न च तानि तथाऽभ्युपगम्यन्त इति जलाऽऽदिगतानामपि जलचरत्वाऽऽद्य संभव इति । स्था० ४ ० ३ उ० । क शिवदाह यस्य वादिनोऽन्यो जीवः, अन्यच्च शरीरमिति त स्यान्यदस्याविशिष्टत्ययोरपि तद्वाविशिष्टत्वेन प्रसङ्ग इति तस्य जीवशरीरापेक्षया तदन्यवस्तूपम्यासेन प रिहारः कर्तव्यः । कथम् ? । नन्वेवं सति सर्वभावानां परमाघटपटादीनामेकः अन्यः परमार प्रदेशिक इत्यादिना प्रकारचा याद स्वाविशिष्ट यत्वेनाविशिष्टत्वादिति तस्मादन्य जीवो
मित्येतदेव शोजनमित्येतद् अन्यानुयोगे, अनंन चेतयोरप्याकेपः, तत्र चरणकरणानुयोगेन मांसभक्षण इत्यादावेव कुप्रादे तदन्यवस्तूपम्यासेन परिहारः । कथम ? " न हिंस्यात्सर्वाणि चूतानि " इत्येतदेवं विरुख्यत इति । लौकिकं तु तस्मिन्नेोदाहरणे तदन्यवस्तूपन्यासेन परिहारः । " जदा जाणि पुण परिऊण पाहिकण कोइ खाइ वा खेइ वा ताणि किं दवंति से । ” दश० १ ० ६ उ० ।
तयप्पमाणामेत स्वक्प्रमाणमात्र न० । तिलपानागमात्रे, त चाशनस्य घटते । वृ० ६ ४० |
For Private & Personal Use Only
www.jainelibrary.org