________________
(२१०४) तदक्ख अनिधानराजेन्द्रः।
तडियए बदक्ख-तदाख्य-त्रि० तेन अर्थन प्राण्या येषां ते तदारुयाः। स्वग्दोष-त्रि कुष्ठिनि. श्री. श्वेतकुष्ठिनि,पिं० स च त्वग्दो. भहिंसके निचू० २०७०।
पो द्वाच्या प्रकाराभ्यां भवति । तद्यथा-"संदंतमसंदते मस्सं. बदफवसाण-तदध्यवसान-त्रि० । सस्यामेवाभ्यवसानं भो-| दिणसित्तमंमलपमुत्ती । किमिपूयं रसिगा वा, पस्संदति तगक्रिया प्रयतविशेषरूपं यस्य स तस्मिन् । तदभ्यवसिते. वि
स्थिमा जवणा" ॥२॥ व्य०६०। (गाया 'बगडा'शपा० १४०२० । भनु० ।
एगवगमावसरे व्याख्यास्यते)
तदिय--तचित--त्रि०ाना तस्मै रितं तद्धितमित्यन्वर्याभिसदवासिय-तदस्यवसित-त्रि० । तस्मिन्नेव विवक्तिते पाव. श्यके अध्यवासितं क्रियासंपादनविषयमस्येति तदभ्यवसितः।
धायका रे प्रत्यवास्ते तद्धिताः। यथा गोज्यो हितोगव्यो देश सद्विषएकाभ्यवसाययुके, ग १ मधि० । अनु ।
इत्यादि । प्रश्न०२ सम्ब० द्वारा प्रा.चू० । तेभ्यो विग्रहस्थ
तसत्प्रकृतीमा स्वविशिष्तया प्रयोगेच्यो हितः । व्याकरणोठे बदह-तदर्थ-पुं० । तस्मै अर्थस्तदर्थः। भाचा.१४०२०५ प्रत्ययभेदे, वाचः। उ। तत्प्राप्ता, वि० १६. २०।
तष्ठियए-तचितज-जा तद्धिताज्जातं तद्धितजम्। हतकितबदबोच नत्त-तदर्थोपयुक्त-त्रिका तस्य (विवकिसस्य) भावश्य- शम्देन तद्धितप्राप्तिहेतुभूतोऽर्थों गृह्यते तत्रायम,यत्रापि "तुनाए कस्याधस्तदर्थः तस्मिन्नुपयुक्तस्तदर्थोपयुक्तः। भनु तत्प्राप्तये उ.
तंतुवाए । " कितप्रत्ययो न इयते, तत्रापि तकलुभूतार्थस्य पयोगवति,विपा०५६०१ भाग० । तदभिधेयोपयुक्त,औ०।
विद्यमानस्वामित सिकं भवति । अनु० । नावप्रमाखभेदे, बदमवयण-तदन्यवचन-न• । वचनभेके, स्था0 तस्माद्वि
भनु०।
से किंतधियए। तधियए अहविहे पमाते। जहा. पक्तिघटाऽऽदेरन्यः पटाऽऽदितस्य वचनं नरम्यवचनं, घटाये कया परवचनवत् , नोमवचनमजणननिवृत्तिर्वचनमा मि
"कम्मे सिप्प सिनोए, संजोगे समीवए असंजूहे। स्थाऽऽदिनदिति । अथवा-स शमव्युत्पत्तिनिमित्तधर्मविशिष्टो- इस्सरिऍ भवञ्चेण य, तचितणामं तु अट्टविहं" ॥१॥ अर्थोऽनेनोध्यते इति तद्वचनं,यथार्थनामेत्यर्थः। ज्वलनतपनाऽऽ. (से किं तं तजियए इत्यादि)तहिताज्जातं तस्तिजम । इह दिवत्। तथा तस्माचन्दव्युत्पत्तिनिमित्तधर्मविशिष्टादन्यः श- तस्तिशब्देन तकितप्राप्तिहेतुनूतोऽथों गृह्यते । तत्रायम्, यत्रापिमप्रवृत्तिनिर्मितधर्मविशिष्टोऽर्थः, उच्यतेऽनेनेति तदम्यवचनम. "तुम्नाए तंतुवाए" ततिप्रत्ययोन रश्यते, तत्रापि तकेतु. यथार्थमित्यर्थः। स्था० ३ ० ३ ०।
भूतार्थस्य विद्यमानत्वातद्धितजं सिकंजयति। "कम्मेगाहा" तदपियकरण-तदर्पितकरण-त्रि.। तस्मिन् भगवत्यषितानि पानसिक, नवरं श्लोकः श्लाघा, संयूथो प्रन्यरचना, पते प करणानीन्द्रियाणि शब्दरूपाऽऽदिषु श्रोत्रचारादीनि येस्ते तद.
कर्मशियाऽऽदयोऽस्तिमितप्रत्ययस्योस्पिरसोनिमित्तीभवन्तीपिंतकरणाः। औग । तस्मिन्नेवाऽवश्यके यथोचितम्यापार
स्पेतद्देशासक्तिनामावविधमुच्यत इति भावः। नियोगेनार्पितानि नियुक्तानि येन स तदर्षितकरणः । सम्यग्यथा.
से किंतं कम्मनामे ?। कम्पनामेधणेगविहे पएणचे। स्थानन्यस्तोपकरणे,०। तस्यामवार्पितानि दौकितानि करणानि जहा-तणहारए, कहहारए, पत्तहारए, दोसिए, सोत्तिए, इन्छियाणि येन स तथा तस्मिन् । दौकितेन्किये, ध०३ अधिका कप्पासिए, भंमवेमालिए, कोसालिए । सेत्तं कम्मनामे । सदाभास-तदानास-पुं। तत्सरशे. पक्षा०४ विधा। तत्र फर्मतस्तिजं (दोसिए, सोतिर इत्यादि) दृष्यं परायम. वदाहार-तदाघार-त्रिका ते पृथिव्यादय माधारो येशं ते त. स्येति दोषिकः। सूत्रं परायमस्येति सौत्रिकः । शेषं प्रतीतम्। दाधाराः । तत्राऽऽहितेषु, प्रश्न०१भाभ• द्वार।
नवरं भाएमविचारः कर्मास्यति नाण्डवैचारिका, कौलालानि
मृद्भायमानि परायमस्योति कौलालिकः। अत्र कापि "सणतदाहार-पुं० । जानेव पृथिव्यादीन माहारयन्तीति तदाहारः। हारिए" इत्यादिपागे रश्यते । तत्र कहिचदाह-नम्वत्र तद्धितद्भवके, प्रश्न.१ माघ द्वार।
सप्रत्ययो न कश्चिदुपलभ्यते, तथा वक्ष्यमाणेष्वपि " तुनाप दुजयहिय-तबुलयहित-त्रिकाहपरलोकहिते, पं० भा०। तंतुवाए" इत्यादिषु नायं दृश्यते, तस्किमित्येवंभूतनाम्नाभिनतो-ततम्-अध्य० । तस्मादित्यय, प्रा०पाद ।
होपन्यासःमित्रोच्यते-अस्मादेष सूत्रोपभ्यासातृणानि हरतिव.
हतीत्यादिका कभिदायव्याकरणरएस्तद्धितात्पत्तिहेतुभूतोऽर्थो दो-ततस-प्रय० । "तो दो तसोवा" | |१६०॥
आपल्या, ततो यद्यपि साकात तद्धितप्रत्ययो नास्ति, तथापि इति तसा प्रत्ययस्य वा सो दो इत्यादेशौ । तस्मादित्यर्थ, प्रा० तदुत्पत्तिनिबन्धन नुतमर्थमाभित्योह तनिशीन विरुष्यते । यदि १पाद।
तद्धितोत्पत्तिहेतुरोऽस्ति, तर्हि तद्धितोऽपि कस्मात्रोत्पद्यत दिअचय-देशी-नृत्ये, दे० ना०५वर्ग-गाथा।
इति चेन,लोके इस्थमेव रूढत्वादिति धूमःमधवा-शस्मादे. दिग्रस- देशी-अनुदिवसे, देना०५ वर्गगाथा। पाऽऽयमुनिप्रणीतसूत्रशापकादेवं जानीयास्तस्तिप्रत्यय पचाहिमसिन-देशी- अनुदिवसे, दे० ना०५ वर्ग गाथा। मा केचित्पत्तिपत्राच्या इति । वहिप्रह-देशी अनुदिवसे. ३० ना०५ वर्ग ८ गाथा।
मथ शिल्पतस्तिनामोच्यतेवदेस--तद्देश-पुंगतस्य देशस्तद्देश। उदाहरणदेशे, दशरमा
से किं तं सिप्पणामे । सिप्पणामे प्रणेगविहे दोस--तदोष-पुं० । तस्योदाहरणस्यैव दोषो यस्मिन् तत्तदो- पमचे । तं जहा-पत्थिए, तंतिए, तुषणाए, तंतुपः। उदाहरणदोषे, दश.१०।
| वाए, पट्टकारे, उपट्टे, वरुडे, मुंजकारे, कटुकारे, उत्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org