________________
जमालि अभिधानराजेन्दः ।
जमालि रिसा० जाव पच्चप्पिणंति। तए से जमाली खत्तिय- कुमारस्स पिया तेणेव उवागच्छद, उवागच्छइत्ता करयल. कुमारे केसालंकारेणं वत्थालंकारेणं महालंकारेणं भाज- जाव बचावेद, बदावेत्ता एवं बयासी-संदिसंतुणं देवारणालंकारणं चठविहेणं अलंकारेणं अलंकारिए समाणे णुप्पिया ! जे भम्हेहिं कराणिज्जं, तए णं से जमालिस्स पमिपुष्णालंकारे सीहासणाश्री अन्नुढेइ,मन्भुढेइत्ता सीयं खत्तियकुमारस्स पिया ते कोकुंबियं बरतरुणसहस्सं पि अणुप्पदाहिणीकरेमाणे सीयं दुरूहर, दुरूहइत्ता सीहा- एवं वयासी-तुज्मे णं देवाणुप्पिया! एडाया कयालसणवरंसि पुरत्थाभिमुद्दे सएिणसएणे । तए णं तस्स जमा- कम्मा. जाव गहियणिज्जोगा जमालिस्स खत्तियकुमालिस्स खत्तियकुमारस्स माया एहाया जाब सरीरा ई- रस्स सीयं परिवहेह। तए गं ते कोकुंबियपुरिसा जमालिसमक्खणं पडसाडगं गहाय सीयं अणुप्पदाहिणीकरमाणी स्स खत्तियकुमारस्स सीयं परिवहति । तए णं तस्स जमालिसीयं दुरूह, दुरूहत्ता जमालिस्स खत्तियकुमारस्स | स्स खत्तियकुमारस्स पुरिससहस्सवाहिणीयं सीयं दुरूतस्स दाहिणेणं पासेणं भद्दासणवरंसि सएिणसएणा , तए णं समाशस्स तप्पढमयाए इमे अट्ठमंगला पुरभो प्रहाणुपु. सस्स जमालिस्स खत्तियकुमारस्स अम्मघाती एहाया० बीए संपढिया । तं जहा-सात्थियसिरिवत्थ भाव दप्पजाव सरीरा रयहरणं पडिग्गहं च गहाय सीयं अणुप्पदा- णं, तदाणंतरं च णं पुएणकलसजिगार जहा उपवाइए. हिणीकरेमाण। सीयं पुरूहइ, दुरूहइत्ता जमालिस्स | जाच गयणतलमणुलिहंती पुरो प्रहाणुपुबीए संपडिया खत्रियकुमारस्स बामे पासे भदासणवरंसि सएिणसएणा। एवं जहा उववाइए तहेव जाणियन्वं. जाव प्रालोयं च तए णं तस्स जमालिस्स खत्तियकुमारस्स पिडओ एगा करमाणा जयजयसई वा पजमाणा पुरो प्रहाणुपुघरतरुणी सिंगारागारचारुवेसा संगय जाब रूचजोव्वण- बीए संपघ्यिा , तयाणंतरं च णं बहवे उग्गा भोगा जहा विसालकलिया सुंदरथणहिमरययकुमुदकुंदेंदुप्पगासं सको. उबवाइए० जाब महापुरिसवग्गुरा परिक्खित्ता जमानिस्स रंटमधदाम धवलं मायवत्तं गहाय सहीलं उवधरेमाणी खत्तियकुमारस्स पुरो मग्गो य पासओ य अहाणुचिट्ठ। तए णं तस्स जमालिस्सनुजओ पासिं दुने वरत- पुत्रीए संपट्ठिया, तर णं जमालिस्स खत्तियकुमारस्स पिया रुणीमो सिंगारागारचारु० जाव कलियानो णाणाम-- एहाया कय० जाब विभूसिए हत्थिखंधवरगए सकोरंटमसणिकणगरयणविमझमहरिहतवणिज्जुज्जलविचित्तदंकानो
दामेणं कृत्तेणं धरिजमाणेणं सेयवरचामराहिं उयुब्बमाणीचिनियाभो संखंककुंददगरयश्रमियमाहियफेणपुंजसारण- हिं उबुध्वमाणीहिं हयगयरहपवरजोहकलियाए चानगासामो धवलाश्रो चामराम्रो गहाय सलीनं वीयमाणीओ | रंगिणीए सेणाए सकिं संपरितुझे महया जंडचडगर पीयमाणीओ चिट्ठति । तए शं तस्स जमालिस्स ख- जाव परिक्खित्ते जमालिस्स खत्तियकुमारस्स पिट्ठमो ५ यिकुमारस्स उत्तरपुरच्छिमेणं एगा वरतरुणी सिंगा- अणुगच्छद । तए णं तस्स जमासिस्स खत्तियकुमारस्स रागार० जाव कलिया से तं रययामयं विमलसलि-| पुरो महं भासा पासवरा उभभो पासिं णागाणागसपुगणं मत्तगयमहामुहाकिश्समाणं भिंगारं गहाय चरा पिट्टओ रहा रहसंगेली । तए णं से जमाली वत्तिचिछ । तए पं तस्स जपालिस्स खत्तियकुमारस्स दाहि- यकुमारे अनुग्गयजिंगारे परिग्गहियतालियंटे ऊसचियणपुरछिमेणं एगा बरतरुणी सिंगारागार० जाव कलिया | सेयत्ते पवीइयसयचामरवालवीयणीए सबिटीए० जाब चित्तकणगदंदं तालपटं गहाय चिट्ठः । तए णं तस्स | पाइयरवेणं, तयाणंतरं च णं बड़वे लडिग्गहा कुंतनपासिस्स खत्तियकुमारस्स पिया कोमुंबियपुरिसे सहा- ग्गहा० जाब पुत्थियग्गहा० जाव बीणग्गहा, तयाणंतरं घेई , सदावेदत्ता एवं वयासी-खिप्पामेव जो दे
चणं अट्ठसयं गयाणं अहसयं तुरियाणं अट्ठसयं रहाणं, वाणुप्पिया ! सरिसयं सरितयं सरिव्ययं सरिसलावल- तदातरं च णं सउमअसिकोतहत्था णं बहू णं पायत्ताणी रूवजोबणगुणोववेयं एगाभरणवसणगहियनिज्जोयं को- गं पुरओ संपडिया, तयाणंतरं च णं बहवे राइसरतलबर० मुंबियवरतरुणसहस्सं सदावेह । तए णं ते कोमुंबिय- | जाव सत्यवाहप्पनियमो पुरो संपडिया खत्तियकुंभग्गापुरिसा०- जाच पमिमुणेत्ता खिप्पामेव सरिसयं० जाव | मे णयरे मऊ मऊणं जेणेव माहणकमग्गामेणयरे जेणव । सहाति, तए णं ते कोवियपुरिसा जमालिस्स खत्ति- बहसासए चेइए जेणेव समणे भगवं महावीरे तेणेव पहायकुमारस्स पिउणा कोमुंबियपुरिसहिं सहाविया समाणा रेत्थ गमणाए, तए णं तस्स जमालिस्म खत्तियकुमारस्स हतुट्ठा पहाया कयवनिकम्मा कयकोनयमंगलपायचिकत्ता) खत्तियकुंडग्गामं जयरं मऊ मऊकेणं णिग्गच्चमाणस्स एगाभरणवसणगहियनिज्जोया जेणेव जमालिस्स खत्तिय सिंघाडगतिगचनक० जाव पहेसु बहने अत्यच्छिया जहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org