________________
गीसवंतकूम अनिधानराजेन्सः।
गीसा पीक्षक्तकम-नीमवत्कूट--न । नीलवर्षधरपवनस्य द्विती-णीबुपलवण-नीलोत्पलवन-10 ! इन्दीवरकानने, तं० । ये कूटे. स्था० २ ० ३ ०।।"दो गोलबंतकूडा।"णीलोनान-नीलावभास-त्रि० । मयूरगलयादवभासमाने, स्था०२ ग. ३००।
श्री० । ग.। णीलवंतदह-नीलवनहद-पुं० । उत्तरकुरुषु विचित्रचित्रकूट
|णीव-नीप-पुं० । काम्ब, मौ० । वृतविशेष, का० १० । पर्वतसमवाव्यताज्यां यमकाभिधानाभ्यां स्वसमाननामदे म०प्र० म०1 पावामाश्यां पर्वताभ्यामनन्तरे महाहने.स्था०५.१०.
antotaoराधीनों पशनांवयस्थानप्रवेजं. 'उत्तरकुरा' शब्दे द्वितीयजागे ७५६ पृष्ठे वक्तव्यतोक्ता) पीझवनदाइकुमार-नीलवदहदकुमार-पुं० । नीलबहदस्या
शबनते जदयविशेवे, मूत्र०१२० १५ अ० बाहिविशेषकधिपतिनागकुमारे देवे, जी. ३ प्रति•४ उ०।
दाने, सूत्र० १ ० ३ ० २ ०।
णीति-नीति-सी० । मूबधने, को०६ विव० । कोटवावधे, णीलबणि-नीनवाणि-स्त्रीका प्रत्यास्यानरे, सेनगयेन दाक्काप्रहणार्थ नीलवणिप्रत्याख्यानं कृतं भवति, तस्य दीक्षान
वाच०। हणानन्तरं कराने, न वा, इति प्रश्न-उत्सरम-यदि प्रत्याख्या.
गीस-निस्स्व-त्रिका "लुत-य-र-व-श-प-सा श-प-सांदीघः" मकरणवेखागामेवं कधितं नवति-यहीक्षाग्रहणानन्तरं मील-
॥८॥१। ४३ ॥ इति दीर्घः । निधने, प्रा० १ पाद । वणिः कल्पते, नदा कल्पते, नाम्ययेति। ४५६ प्र०ा सेन० ३.णीसंद-निस्यन्द-पुं० । परिगालपरित्राचे, " णवमपुरवणीखा। नीलवणिप्रत्याख्यानिनां ताहननिष्पन्नकरीपाकप्रमुख | संदो।" पं०भा० । चिन्दी, क.१ कर्म०। कल्पते,नया. इति प्रश्ने, उत्तरम-परम्परया तत्कल्पना प्रवृत्ति-[णीसंपाय-देशी-परिश्रान्ते, दे० ना०४ वर्ग ४२ गाथा। हेश्यत इति । ९३ प्र०। सेन०४ उल्ला।
एसट-निमुष्ट-त्रिका विमुके प्रश्न०१ पाश्र0 द्वार । बहिनिजीना-नीवा-स्त्री.] "अजातेः पुंसः " ॥८।३।३१।
सानार्थाय निमाशित ति प्रजातिवाचिनो नीलशन्दस्य खियां कीर्वा, नीली । नी- प्रदत्तो वृ०१०।। ला । प्रा० ३पाद। नीबश्यायाम,स० स० जम्बूद्वीपे म. सतिया-देशी-निम्पयाम, दे०ना०४ वर्ग ४३ गाथा। दरम्योत्तरेण रकायां महानद्यां सतायां महानद्याम् स्थ०
बीसर-रम-धा० । क्रीडायाम, " रमेः संह-खेडोभाव-कि१. ०
लिकिश्व-कोटुम-मोट्टायाणीसर-वेल्जाः " ॥८।४।१६॥ णीमाभास-नीमाजास-पुं० । पडूविंशतितमे महानहे. "दो
इति सूत्रण रमेणासरादेशः। 'णीसरा पक्ष-रमा रमते । णीलाभासा" स्था० २ ० ३ उ० । चं० प्र० । ९० प्र०।
प्रा०४ पाद। कल्प..
निस-स-धानिस्सरण, 'णीसर निःसरति।प्रा०पाद। पासासोग-नीमाशोक-पुं० । नीलश्वासी अशोकच नीलाशोकः । नीलपुष्पाशोकवृत. ग.। उत्त । शुकपरिवाजकजे.
डीसरण-निस्सरण-न० । फेहसने, ५०४ उ०। तुः सुररानश्रेचिन मावासनायाःसुगन्धिकार्यावहिरुधानेणीसह-निःशन्थ-त्रि+मायादर्शननिदानशवरहिते, संथा। का० १७०५ मा
णीसवग-निश्रावक-पुं०। कर्मनिरके, मा० म० १०१ णीली-नीली-स्त्री.। गुखिकायाम.झा० १शु०१६ अ0 जी0। खएमा विशे। 10 101 गुगवनस्पतिभेदे, प्रशा.१ पद । श्रादें खीव-पीसवमाण-निश्रवयत-त्राकमा पद । श्रा, खीत्व-
शत-
त्रिकर्माणि निर्जरयति. पा०म०, विशिष्य, "तहेवासहिओ पक्कापो.निलियानो छवीश्या" ०२खरामा दश०७०
| पीससंत-निःश्वसत्-त्रि० । “निश्वसेज: "018| २०१७ णालीराग-नीलीराग-पुं०। नोल्पाः सम्बन्धी रागो यस्य स
इति का देशाभावे शतरिकाम् । प्रा०४पाद । निःश्वासान् मालीरागः । नानोरके, "जोलोरागं खलु. दुमहत्थी सरमा.
मुश्चति, प्रश्न ३भाश्र द्वारा प्राकृतेशानजपि। " ऊसससिया'च्य०३ उ०।
माणे वापीमसमाणे .कासमाणे कागीयमाणे वा" याचा पीलुक-गम्-धा० । गती, "गई-माच्छाणुवज्जायजसो.
| २६०१०२ ० ३ १०. फवाक्स-गवड-पचन्द-णिगढ-गी-खीण-णीलुक-प- मसिजसियसम-निश्वसिताच्चसितसम-10 । मानमदस-रम्भ परिमल्ल-बोल-परिअल-णिरिणास-विवहावसेढा.
तिक्रामतोमाने, स्था० ७ 101 बहराः" ॥८।४।१६२ ॥ इति सूत्रेण गम्लवातामुक्का दे। शः । 'णीबुक्कई । पके गच्छर' । प्रा० ४ पाद ।
पीसशिय-निःश्वसित-1 निःश्वसनं निःश्वसितम नि० -
धःश्वसिते. या विशे० प्रा० म010 | कामपीलप्पन्न-नीलोत्पल-न० । “हस्वः संयोमे दोघंत्य"।
क्रीडायाः श्वाससमुद्भवे. झा०१७०ए० । श्वासमो१४॥ इति भोकारस्योहारः । प्रा० १ पाद । कुवलये, कगे, ध०२ अधिo जं०१ वा इन्दीवरे, सौगन्धिके, नीलवणे कुमुदेचा याचपीसह-निस्सह-नि०1"लुप्तपरत्व "गीलुप्पलगवनगुलिया" उपा० २ ०।
॥१॥४३॥ इति सोपे दीर्घः । नितगं सहिष्णी, प्रा०५ पाद प्पलकयामझ-नीलोत्पझकवाऽऽवीर-वि०बीलारप-पीमा-नश्रा-स्त्री०। पीएम " दगवारपण पा महशेखरे उपा० ७५.
साए पीदएण वा "दश: ०१३..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org